परि + द्राघ् - द्राघृँ - सामर्थ्ये द्राघृँ आयामे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
परिद्राघते
परिद्राघ्यते
परिदद्राघे
परिदद्राघे
परिद्राघिता
परिद्राघिता
परिद्राघिष्यते
परिद्राघिष्यते
परिद्राघताम्
परिद्राघ्यताम्
पर्यद्राघत
पर्यद्राघ्यत
परिद्राघेत
परिद्राघ्येत
परिद्राघिषीष्ट
परिद्राघिषीष्ट
पर्यद्राघिष्ट
पर्यद्राघि
पर्यद्राघिष्यत
पर्यद्राघिष्यत
प्रथम  द्विवचनम्
परिद्राघेते
परिद्राघ्येते
परिदद्राघाते
परिदद्राघाते
परिद्राघितारौ
परिद्राघितारौ
परिद्राघिष्येते
परिद्राघिष्येते
परिद्राघेताम्
परिद्राघ्येताम्
पर्यद्राघेताम्
पर्यद्राघ्येताम्
परिद्राघेयाताम्
परिद्राघ्येयाताम्
परिद्राघिषीयास्ताम्
परिद्राघिषीयास्ताम्
पर्यद्राघिषाताम्
पर्यद्राघिषाताम्
पर्यद्राघिष्येताम्
पर्यद्राघिष्येताम्
प्रथम  बहुवचनम्
परिद्राघन्ते
परिद्राघ्यन्ते
परिदद्राघिरे
परिदद्राघिरे
परिद्राघितारः
परिद्राघितारः
परिद्राघिष्यन्ते
परिद्राघिष्यन्ते
परिद्राघन्ताम्
परिद्राघ्यन्ताम्
पर्यद्राघन्त
पर्यद्राघ्यन्त
परिद्राघेरन्
परिद्राघ्येरन्
परिद्राघिषीरन्
परिद्राघिषीरन्
पर्यद्राघिषत
पर्यद्राघिषत
पर्यद्राघिष्यन्त
पर्यद्राघिष्यन्त
मध्यम  एकवचनम्
परिद्राघसे
परिद्राघ्यसे
परिदद्राघिषे
परिदद्राघिषे
परिद्राघितासे
परिद्राघितासे
परिद्राघिष्यसे
परिद्राघिष्यसे
परिद्राघस्व
परिद्राघ्यस्व
पर्यद्राघथाः
पर्यद्राघ्यथाः
परिद्राघेथाः
परिद्राघ्येथाः
परिद्राघिषीष्ठाः
परिद्राघिषीष्ठाः
पर्यद्राघिष्ठाः
पर्यद्राघिष्ठाः
पर्यद्राघिष्यथाः
पर्यद्राघिष्यथाः
मध्यम  द्विवचनम्
परिद्राघेथे
परिद्राघ्येथे
परिदद्राघाथे
परिदद्राघाथे
परिद्राघितासाथे
परिद्राघितासाथे
परिद्राघिष्येथे
परिद्राघिष्येथे
परिद्राघेथाम्
परिद्राघ्येथाम्
पर्यद्राघेथाम्
पर्यद्राघ्येथाम्
परिद्राघेयाथाम्
परिद्राघ्येयाथाम्
परिद्राघिषीयास्थाम्
परिद्राघिषीयास्थाम्
पर्यद्राघिषाथाम्
पर्यद्राघिषाथाम्
पर्यद्राघिष्येथाम्
पर्यद्राघिष्येथाम्
मध्यम  बहुवचनम्
परिद्राघध्वे
परिद्राघ्यध्वे
परिदद्राघिध्वे
परिदद्राघिध्वे
परिद्राघिताध्वे
परिद्राघिताध्वे
परिद्राघिष्यध्वे
परिद्राघिष्यध्वे
परिद्राघध्वम्
परिद्राघ्यध्वम्
पर्यद्राघध्वम्
पर्यद्राघ्यध्वम्
परिद्राघेध्वम्
परिद्राघ्येध्वम्
परिद्राघिषीध्वम्
परिद्राघिषीध्वम्
पर्यद्राघिढ्वम्
पर्यद्राघिढ्वम्
पर्यद्राघिष्यध्वम्
पर्यद्राघिष्यध्वम्
उत्तम  एकवचनम्
परिद्राघे
परिद्राघ्ये
परिदद्राघे
परिदद्राघे
परिद्राघिताहे
परिद्राघिताहे
परिद्राघिष्ये
परिद्राघिष्ये
परिद्राघै
परिद्राघ्यै
पर्यद्राघे
पर्यद्राघ्ये
परिद्राघेय
परिद्राघ्येय
परिद्राघिषीय
परिद्राघिषीय
पर्यद्राघिषि
पर्यद्राघिषि
पर्यद्राघिष्ये
पर्यद्राघिष्ये
उत्तम  द्विवचनम्
परिद्राघावहे
परिद्राघ्यावहे
परिदद्राघिवहे
परिदद्राघिवहे
परिद्राघितास्वहे
परिद्राघितास्वहे
परिद्राघिष्यावहे
परिद्राघिष्यावहे
परिद्राघावहै
परिद्राघ्यावहै
पर्यद्राघावहि
पर्यद्राघ्यावहि
परिद्राघेवहि
परिद्राघ्येवहि
परिद्राघिषीवहि
परिद्राघिषीवहि
पर्यद्राघिष्वहि
पर्यद्राघिष्वहि
पर्यद्राघिष्यावहि
पर्यद्राघिष्यावहि
उत्तम  बहुवचनम्
परिद्राघामहे
परिद्राघ्यामहे
परिदद्राघिमहे
परिदद्राघिमहे
परिद्राघितास्महे
परिद्राघितास्महे
परिद्राघिष्यामहे
परिद्राघिष्यामहे
परिद्राघामहै
परिद्राघ्यामहै
पर्यद्राघामहि
पर्यद्राघ्यामहि
परिद्राघेमहि
परिद्राघ्येमहि
परिद्राघिषीमहि
परिद्राघिषीमहि
पर्यद्राघिष्महि
पर्यद्राघिष्महि
पर्यद्राघिष्यामहि
पर्यद्राघिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
पर्यद्राघिष्येताम्
पर्यद्राघिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
पर्यद्राघिष्येथाम्
पर्यद्राघिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पर्यद्राघिष्यध्वम्
पर्यद्राघिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
पर्यद्राघिष्यावहि
पर्यद्राघिष्यावहि
उत्तम पुरुषः  बहुवचनम्
पर्यद्राघिष्यामहि
पर्यद्राघिष्यामहि