परि + गूर्द् - गुर्द - क्रीडायामेव गुडक्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
परिगुर्दते
परिगुर्द्यते
परिगुर्दाञ्चक्रे / परिगुर्दांचक्रे / परिगुर्दाम्बभूव / परिगुर्दांबभूव / परिगुर्दामास
परिगुर्दाञ्चक्रे / परिगुर्दांचक्रे / परिगुर्दाम्बभूवे / परिगुर्दांबभूवे / परिगुर्दामाहे
परिगुर्दिता
परिगुर्दिता
परिगुर्दिष्यते
परिगुर्दिष्यते
परिगुर्दताम्
परिगुर्द्यताम्
पर्यगुर्दत
पर्यगुर्द्यत
परिगुर्देत
परिगुर्द्येत
परिगुर्दिषीष्ट
परिगुर्दिषीष्ट
पर्यगुर्दिष्ट
पर्यगुर्दि
पर्यगुर्दिष्यत
पर्यगुर्दिष्यत
प्रथम  द्विवचनम्
परिगुर्देते
परिगुर्द्येते
परिगुर्दाञ्चक्राते / परिगुर्दांचक्राते / परिगुर्दाम्बभूवतुः / परिगुर्दांबभूवतुः / परिगुर्दामासतुः
परिगुर्दाञ्चक्राते / परिगुर्दांचक्राते / परिगुर्दाम्बभूवाते / परिगुर्दांबभूवाते / परिगुर्दामासाते
परिगुर्दितारौ
परिगुर्दितारौ
परिगुर्दिष्येते
परिगुर्दिष्येते
परिगुर्देताम्
परिगुर्द्येताम्
पर्यगुर्देताम्
पर्यगुर्द्येताम्
परिगुर्देयाताम्
परिगुर्द्येयाताम्
परिगुर्दिषीयास्ताम्
परिगुर्दिषीयास्ताम्
पर्यगुर्दिषाताम्
पर्यगुर्दिषाताम्
पर्यगुर्दिष्येताम्
पर्यगुर्दिष्येताम्
प्रथम  बहुवचनम्
परिगुर्दन्ते
परिगुर्द्यन्ते
परिगुर्दाञ्चक्रिरे / परिगुर्दांचक्रिरे / परिगुर्दाम्बभूवुः / परिगुर्दांबभूवुः / परिगुर्दामासुः
परिगुर्दाञ्चक्रिरे / परिगुर्दांचक्रिरे / परिगुर्दाम्बभूविरे / परिगुर्दांबभूविरे / परिगुर्दामासिरे
परिगुर्दितारः
परिगुर्दितारः
परिगुर्दिष्यन्ते
परिगुर्दिष्यन्ते
परिगुर्दन्ताम्
परिगुर्द्यन्ताम्
पर्यगुर्दन्त
पर्यगुर्द्यन्त
परिगुर्देरन्
परिगुर्द्येरन्
परिगुर्दिषीरन्
परिगुर्दिषीरन्
पर्यगुर्दिषत
पर्यगुर्दिषत
पर्यगुर्दिष्यन्त
पर्यगुर्दिष्यन्त
मध्यम  एकवचनम्
परिगुर्दसे
परिगुर्द्यसे
परिगुर्दाञ्चकृषे / परिगुर्दांचकृषे / परिगुर्दाम्बभूविथ / परिगुर्दांबभूविथ / परिगुर्दामासिथ
परिगुर्दाञ्चकृषे / परिगुर्दांचकृषे / परिगुर्दाम्बभूविषे / परिगुर्दांबभूविषे / परिगुर्दामासिषे
परिगुर्दितासे
परिगुर्दितासे
परिगुर्दिष्यसे
परिगुर्दिष्यसे
परिगुर्दस्व
परिगुर्द्यस्व
पर्यगुर्दथाः
पर्यगुर्द्यथाः
परिगुर्देथाः
परिगुर्द्येथाः
परिगुर्दिषीष्ठाः
परिगुर्दिषीष्ठाः
पर्यगुर्दिष्ठाः
पर्यगुर्दिष्ठाः
पर्यगुर्दिष्यथाः
पर्यगुर्दिष्यथाः
मध्यम  द्विवचनम्
परिगुर्देथे
परिगुर्द्येथे
परिगुर्दाञ्चक्राथे / परिगुर्दांचक्राथे / परिगुर्दाम्बभूवथुः / परिगुर्दांबभूवथुः / परिगुर्दामासथुः
परिगुर्दाञ्चक्राथे / परिगुर्दांचक्राथे / परिगुर्दाम्बभूवाथे / परिगुर्दांबभूवाथे / परिगुर्दामासाथे
परिगुर्दितासाथे
परिगुर्दितासाथे
परिगुर्दिष्येथे
परिगुर्दिष्येथे
परिगुर्देथाम्
परिगुर्द्येथाम्
पर्यगुर्देथाम्
पर्यगुर्द्येथाम्
परिगुर्देयाथाम्
परिगुर्द्येयाथाम्
परिगुर्दिषीयास्थाम्
परिगुर्दिषीयास्थाम्
पर्यगुर्दिषाथाम्
पर्यगुर्दिषाथाम्
पर्यगुर्दिष्येथाम्
पर्यगुर्दिष्येथाम्
मध्यम  बहुवचनम्
परिगुर्दध्वे
परिगुर्द्यध्वे
परिगुर्दाञ्चकृढ्वे / परिगुर्दांचकृढ्वे / परिगुर्दाम्बभूव / परिगुर्दांबभूव / परिगुर्दामास
परिगुर्दाञ्चकृढ्वे / परिगुर्दांचकृढ्वे / परिगुर्दाम्बभूविध्वे / परिगुर्दांबभूविध्वे / परिगुर्दाम्बभूविढ्वे / परिगुर्दांबभूविढ्वे / परिगुर्दामासिध्वे
परिगुर्दिताध्वे
परिगुर्दिताध्वे
परिगुर्दिष्यध्वे
परिगुर्दिष्यध्वे
परिगुर्दध्वम्
परिगुर्द्यध्वम्
पर्यगुर्दध्वम्
पर्यगुर्द्यध्वम्
परिगुर्देध्वम्
परिगुर्द्येध्वम्
परिगुर्दिषीध्वम्
परिगुर्दिषीध्वम्
पर्यगुर्दिढ्वम्
पर्यगुर्दिढ्वम्
पर्यगुर्दिष्यध्वम्
पर्यगुर्दिष्यध्वम्
उत्तम  एकवचनम्
परिगुर्दे
परिगुर्द्ये
परिगुर्दाञ्चक्रे / परिगुर्दांचक्रे / परिगुर्दाम्बभूव / परिगुर्दांबभूव / परिगुर्दामास
परिगुर्दाञ्चक्रे / परिगुर्दांचक्रे / परिगुर्दाम्बभूवे / परिगुर्दांबभूवे / परिगुर्दामाहे
परिगुर्दिताहे
परिगुर्दिताहे
परिगुर्दिष्ये
परिगुर्दिष्ये
परिगुर्दै
परिगुर्द्यै
पर्यगुर्दे
पर्यगुर्द्ये
परिगुर्देय
परिगुर्द्येय
परिगुर्दिषीय
परिगुर्दिषीय
पर्यगुर्दिषि
पर्यगुर्दिषि
पर्यगुर्दिष्ये
पर्यगुर्दिष्ये
उत्तम  द्विवचनम्
परिगुर्दावहे
परिगुर्द्यावहे
परिगुर्दाञ्चकृवहे / परिगुर्दांचकृवहे / परिगुर्दाम्बभूविव / परिगुर्दांबभूविव / परिगुर्दामासिव
परिगुर्दाञ्चकृवहे / परिगुर्दांचकृवहे / परिगुर्दाम्बभूविवहे / परिगुर्दांबभूविवहे / परिगुर्दामासिवहे
परिगुर्दितास्वहे
परिगुर्दितास्वहे
परिगुर्दिष्यावहे
परिगुर्दिष्यावहे
परिगुर्दावहै
परिगुर्द्यावहै
पर्यगुर्दावहि
पर्यगुर्द्यावहि
परिगुर्देवहि
परिगुर्द्येवहि
परिगुर्दिषीवहि
परिगुर्दिषीवहि
पर्यगुर्दिष्वहि
पर्यगुर्दिष्वहि
पर्यगुर्दिष्यावहि
पर्यगुर्दिष्यावहि
उत्तम  बहुवचनम्
परिगुर्दामहे
परिगुर्द्यामहे
परिगुर्दाञ्चकृमहे / परिगुर्दांचकृमहे / परिगुर्दाम्बभूविम / परिगुर्दांबभूविम / परिगुर्दामासिम
परिगुर्दाञ्चकृमहे / परिगुर्दांचकृमहे / परिगुर्दाम्बभूविमहे / परिगुर्दांबभूविमहे / परिगुर्दामासिमहे
परिगुर्दितास्महे
परिगुर्दितास्महे
परिगुर्दिष्यामहे
परिगुर्दिष्यामहे
परिगुर्दामहै
परिगुर्द्यामहै
पर्यगुर्दामहि
पर्यगुर्द्यामहि
परिगुर्देमहि
परिगुर्द्येमहि
परिगुर्दिषीमहि
परिगुर्दिषीमहि
पर्यगुर्दिष्महि
पर्यगुर्दिष्महि
पर्यगुर्दिष्यामहि
पर्यगुर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
परिगुर्दाञ्चक्रे / परिगुर्दांचक्रे / परिगुर्दाम्बभूव / परिगुर्दांबभूव / परिगुर्दामास
परिगुर्दाञ्चक्रे / परिगुर्दांचक्रे / परिगुर्दाम्बभूवे / परिगुर्दांबभूवे / परिगुर्दामाहे
प्रथमा  द्विवचनम्
परिगुर्दाञ्चक्राते / परिगुर्दांचक्राते / परिगुर्दाम्बभूवतुः / परिगुर्दांबभूवतुः / परिगुर्दामासतुः
परिगुर्दाञ्चक्राते / परिगुर्दांचक्राते / परिगुर्दाम्बभूवाते / परिगुर्दांबभूवाते / परिगुर्दामासाते
पर्यगुर्दिष्येताम्
पर्यगुर्दिष्येताम्
प्रथमा  बहुवचनम्
परिगुर्दाञ्चक्रिरे / परिगुर्दांचक्रिरे / परिगुर्दाम्बभूवुः / परिगुर्दांबभूवुः / परिगुर्दामासुः
परिगुर्दाञ्चक्रिरे / परिगुर्दांचक्रिरे / परिगुर्दाम्बभूविरे / परिगुर्दांबभूविरे / परिगुर्दामासिरे
मध्यम पुरुषः  एकवचनम्
परिगुर्दाञ्चकृषे / परिगुर्दांचकृषे / परिगुर्दाम्बभूविथ / परिगुर्दांबभूविथ / परिगुर्दामासिथ
परिगुर्दाञ्चकृषे / परिगुर्दांचकृषे / परिगुर्दाम्बभूविषे / परिगुर्दांबभूविषे / परिगुर्दामासिषे
मध्यम पुरुषः  द्विवचनम्
परिगुर्दाञ्चक्राथे / परिगुर्दांचक्राथे / परिगुर्दाम्बभूवथुः / परिगुर्दांबभूवथुः / परिगुर्दामासथुः
परिगुर्दाञ्चक्राथे / परिगुर्दांचक्राथे / परिगुर्दाम्बभूवाथे / परिगुर्दांबभूवाथे / परिगुर्दामासाथे
पर्यगुर्दिष्येथाम्
पर्यगुर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
परिगुर्दाञ्चकृढ्वे / परिगुर्दांचकृढ्वे / परिगुर्दाम्बभूव / परिगुर्दांबभूव / परिगुर्दामास
परिगुर्दाञ्चकृढ्वे / परिगुर्दांचकृढ्वे / परिगुर्दाम्बभूविध्वे / परिगुर्दांबभूविध्वे / परिगुर्दाम्बभूविढ्वे / परिगुर्दांबभूविढ्वे / परिगुर्दामासिध्वे
पर्यगुर्दिष्यध्वम्
पर्यगुर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
परिगुर्दाञ्चक्रे / परिगुर्दांचक्रे / परिगुर्दाम्बभूव / परिगुर्दांबभूव / परिगुर्दामास
परिगुर्दाञ्चक्रे / परिगुर्दांचक्रे / परिगुर्दाम्बभूवे / परिगुर्दांबभूवे / परिगुर्दामाहे
उत्तम पुरुषः  द्विवचनम्
परिगुर्दाञ्चकृवहे / परिगुर्दांचकृवहे / परिगुर्दाम्बभूविव / परिगुर्दांबभूविव / परिगुर्दामासिव
परिगुर्दाञ्चकृवहे / परिगुर्दांचकृवहे / परिगुर्दाम्बभूविवहे / परिगुर्दांबभूविवहे / परिगुर्दामासिवहे
पर्यगुर्दिष्यावहि
पर्यगुर्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
परिगुर्दाञ्चकृमहे / परिगुर्दांचकृमहे / परिगुर्दाम्बभूविम / परिगुर्दांबभूविम / परिगुर्दामासिम
परिगुर्दाञ्चकृमहे / परिगुर्दांचकृमहे / परिगुर्दाम्बभूविमहे / परिगुर्दांबभूविमहे / परिगुर्दामासिमहे
पर्यगुर्दिष्यामहि
पर्यगुर्दिष्यामहि