परि + अर्घ् - अर्घँ - मूल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
पर्यर्घति
पर्यर्घ्यते
पर्यानर्घ
पर्यानर्घे
पर्यर्घिता
पर्यर्घिता
पर्यर्घिष्यति
पर्यर्घिष्यते
पर्यर्घतात् / पर्यर्घताद् / पर्यर्घतु
पर्यर्घ्यताम्
पर्यार्घत् / पर्यार्घद्
पर्यार्घ्यत
पर्यर्घेत् / पर्यर्घेद्
पर्यर्घ्येत
पर्यर्घ्यात् / पर्यर्घ्याद्
पर्यर्घिषीष्ट
पर्यार्घीत् / पर्यार्घीद्
पर्यार्घि
पर्यार्घिष्यत् / पर्यार्घिष्यद्
पर्यार्घिष्यत
प्रथम  द्विवचनम्
पर्यर्घतः
पर्यर्घ्येते
पर्यानर्घतुः
पर्यानर्घाते
पर्यर्घितारौ
पर्यर्घितारौ
पर्यर्घिष्यतः
पर्यर्घिष्येते
पर्यर्घताम्
पर्यर्घ्येताम्
पर्यार्घताम्
पर्यार्घ्येताम्
पर्यर्घेताम्
पर्यर्घ्येयाताम्
पर्यर्घ्यास्ताम्
पर्यर्घिषीयास्ताम्
पर्यार्घिष्टाम्
पर्यार्घिषाताम्
पर्यार्घिष्यताम्
पर्यार्घिष्येताम्
प्रथम  बहुवचनम्
पर्यर्घन्ति
पर्यर्घ्यन्ते
पर्यानर्घुः
पर्यानर्घिरे
पर्यर्घितारः
पर्यर्घितारः
पर्यर्घिष्यन्ति
पर्यर्घिष्यन्ते
पर्यर्घन्तु
पर्यर्घ्यन्ताम्
पर्यार्घन्
पर्यार्घ्यन्त
पर्यर्घेयुः
पर्यर्घ्येरन्
पर्यर्घ्यासुः
पर्यर्घिषीरन्
पर्यार्घिषुः
पर्यार्घिषत
पर्यार्घिष्यन्
पर्यार्घिष्यन्त
मध्यम  एकवचनम्
पर्यर्घसि
पर्यर्घ्यसे
पर्यानर्घिथ
पर्यानर्घिषे
पर्यर्घितासि
पर्यर्घितासे
पर्यर्घिष्यसि
पर्यर्घिष्यसे
पर्यर्घतात् / पर्यर्घताद् / पर्यर्घ
पर्यर्घ्यस्व
पर्यार्घः
पर्यार्घ्यथाः
पर्यर्घेः
पर्यर्घ्येथाः
पर्यर्घ्याः
पर्यर्घिषीष्ठाः
पर्यार्घीः
पर्यार्घिष्ठाः
पर्यार्घिष्यः
पर्यार्घिष्यथाः
मध्यम  द्विवचनम्
पर्यर्घथः
पर्यर्घ्येथे
पर्यानर्घथुः
पर्यानर्घाथे
पर्यर्घितास्थः
पर्यर्घितासाथे
पर्यर्घिष्यथः
पर्यर्घिष्येथे
पर्यर्घतम्
पर्यर्घ्येथाम्
पर्यार्घतम्
पर्यार्घ्येथाम्
पर्यर्घेतम्
पर्यर्घ्येयाथाम्
पर्यर्घ्यास्तम्
पर्यर्घिषीयास्थाम्
पर्यार्घिष्टम्
पर्यार्घिषाथाम्
पर्यार्घिष्यतम्
पर्यार्घिष्येथाम्
मध्यम  बहुवचनम्
पर्यर्घथ
पर्यर्घ्यध्वे
पर्यानर्घ
पर्यानर्घिध्वे
पर्यर्घितास्थ
पर्यर्घिताध्वे
पर्यर्घिष्यथ
पर्यर्घिष्यध्वे
पर्यर्घत
पर्यर्घ्यध्वम्
पर्यार्घत
पर्यार्घ्यध्वम्
पर्यर्घेत
पर्यर्घ्येध्वम्
पर्यर्घ्यास्त
पर्यर्घिषीध्वम्
पर्यार्घिष्ट
पर्यार्घिढ्वम्
पर्यार्घिष्यत
पर्यार्घिष्यध्वम्
उत्तम  एकवचनम्
पर्यर्घामि
पर्यर्घ्ये
पर्यानर्घ
पर्यानर्घे
पर्यर्घितास्मि
पर्यर्घिताहे
पर्यर्घिष्यामि
पर्यर्घिष्ये
पर्यर्घाणि
पर्यर्घ्यै
पर्यार्घम्
पर्यार्घ्ये
पर्यर्घेयम्
पर्यर्घ्येय
पर्यर्घ्यासम्
पर्यर्घिषीय
पर्यार्घिषम्
पर्यार्घिषि
पर्यार्घिष्यम्
पर्यार्घिष्ये
उत्तम  द्विवचनम्
पर्यर्घावः
पर्यर्घ्यावहे
पर्यानर्घिव
पर्यानर्घिवहे
पर्यर्घितास्वः
पर्यर्घितास्वहे
पर्यर्घिष्यावः
पर्यर्घिष्यावहे
पर्यर्घाव
पर्यर्घ्यावहै
पर्यार्घाव
पर्यार्घ्यावहि
पर्यर्घेव
पर्यर्घ्येवहि
पर्यर्घ्यास्व
पर्यर्घिषीवहि
पर्यार्घिष्व
पर्यार्घिष्वहि
पर्यार्घिष्याव
पर्यार्घिष्यावहि
उत्तम  बहुवचनम्
पर्यर्घामः
पर्यर्घ्यामहे
पर्यानर्घिम
पर्यानर्घिमहे
पर्यर्घितास्मः
पर्यर्घितास्महे
पर्यर्घिष्यामः
पर्यर्घिष्यामहे
पर्यर्घाम
पर्यर्घ्यामहै
पर्यार्घाम
पर्यार्घ्यामहि
पर्यर्घेम
पर्यर्घ्येमहि
पर्यर्घ्यास्म
पर्यर्घिषीमहि
पर्यार्घिष्म
पर्यार्घिष्महि
पर्यार्घिष्याम
पर्यार्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
पर्यर्घतात् / पर्यर्घताद् / पर्यर्घतु
पर्यार्घत् / पर्यार्घद्
पर्यर्घेत् / पर्यर्घेद्
पर्यर्घ्यात् / पर्यर्घ्याद्
पर्यार्घीत् / पर्यार्घीद्
पर्यार्घिष्यत् / पर्यार्घिष्यद्
प्रथमा  द्विवचनम्
पर्यार्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पर्यर्घतात् / पर्यर्घताद् / पर्यर्घ
मध्यम पुरुषः  द्विवचनम्
पर्यार्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पर्यार्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्