परा + श्वच् - श्वचँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
पराश्वचते
पराश्वच्यते
पराशश्वचे
पराशश्वचे
पराश्वचिता
पराश्वचिता
पराश्वचिष्यते
पराश्वचिष्यते
पराश्वचताम्
पराश्वच्यताम्
पराश्वचत
पराश्वच्यत
पराश्वचेत
पराश्वच्येत
पराश्वचिषीष्ट
पराश्वचिषीष्ट
पराश्वचिष्ट
पराश्वाचि
पराश्वचिष्यत
पराश्वचिष्यत
प्रथम  द्विवचनम्
पराश्वचेते
पराश्वच्येते
पराशश्वचाते
पराशश्वचाते
पराश्वचितारौ
पराश्वचितारौ
पराश्वचिष्येते
पराश्वचिष्येते
पराश्वचेताम्
पराश्वच्येताम्
पराश्वचेताम्
पराश्वच्येताम्
पराश्वचेयाताम्
पराश्वच्येयाताम्
पराश्वचिषीयास्ताम्
पराश्वचिषीयास्ताम्
पराश्वचिषाताम्
पराश्वचिषाताम्
पराश्वचिष्येताम्
पराश्वचिष्येताम्
प्रथम  बहुवचनम्
पराश्वचन्ते
पराश्वच्यन्ते
पराशश्वचिरे
पराशश्वचिरे
पराश्वचितारः
पराश्वचितारः
पराश्वचिष्यन्ते
पराश्वचिष्यन्ते
पराश्वचन्ताम्
पराश्वच्यन्ताम्
पराश्वचन्त
पराश्वच्यन्त
पराश्वचेरन्
पराश्वच्येरन्
पराश्वचिषीरन्
पराश्वचिषीरन्
पराश्वचिषत
पराश्वचिषत
पराश्वचिष्यन्त
पराश्वचिष्यन्त
मध्यम  एकवचनम्
पराश्वचसे
पराश्वच्यसे
पराशश्वचिषे
पराशश्वचिषे
पराश्वचितासे
पराश्वचितासे
पराश्वचिष्यसे
पराश्वचिष्यसे
पराश्वचस्व
पराश्वच्यस्व
पराश्वचथाः
पराश्वच्यथाः
पराश्वचेथाः
पराश्वच्येथाः
पराश्वचिषीष्ठाः
पराश्वचिषीष्ठाः
पराश्वचिष्ठाः
पराश्वचिष्ठाः
पराश्वचिष्यथाः
पराश्वचिष्यथाः
मध्यम  द्विवचनम्
पराश्वचेथे
पराश्वच्येथे
पराशश्वचाथे
पराशश्वचाथे
पराश्वचितासाथे
पराश्वचितासाथे
पराश्वचिष्येथे
पराश्वचिष्येथे
पराश्वचेथाम्
पराश्वच्येथाम्
पराश्वचेथाम्
पराश्वच्येथाम्
पराश्वचेयाथाम्
पराश्वच्येयाथाम्
पराश्वचिषीयास्थाम्
पराश्वचिषीयास्थाम्
पराश्वचिषाथाम्
पराश्वचिषाथाम्
पराश्वचिष्येथाम्
पराश्वचिष्येथाम्
मध्यम  बहुवचनम्
पराश्वचध्वे
पराश्वच्यध्वे
पराशश्वचिध्वे
पराशश्वचिध्वे
पराश्वचिताध्वे
पराश्वचिताध्वे
पराश्वचिष्यध्वे
पराश्वचिष्यध्वे
पराश्वचध्वम्
पराश्वच्यध्वम्
पराश्वचध्वम्
पराश्वच्यध्वम्
पराश्वचेध्वम्
पराश्वच्येध्वम्
पराश्वचिषीध्वम्
पराश्वचिषीध्वम्
पराश्वचिढ्वम्
पराश्वचिढ्वम्
पराश्वचिष्यध्वम्
पराश्वचिष्यध्वम्
उत्तम  एकवचनम्
पराश्वचे
पराश्वच्ये
पराशश्वचे
पराशश्वचे
पराश्वचिताहे
पराश्वचिताहे
पराश्वचिष्ये
पराश्वचिष्ये
पराश्वचै
पराश्वच्यै
पराश्वचे
पराश्वच्ये
पराश्वचेय
पराश्वच्येय
पराश्वचिषीय
पराश्वचिषीय
पराश्वचिषि
पराश्वचिषि
पराश्वचिष्ये
पराश्वचिष्ये
उत्तम  द्विवचनम्
पराश्वचावहे
पराश्वच्यावहे
पराशश्वचिवहे
पराशश्वचिवहे
पराश्वचितास्वहे
पराश्वचितास्वहे
पराश्वचिष्यावहे
पराश्वचिष्यावहे
पराश्वचावहै
पराश्वच्यावहै
पराश्वचावहि
पराश्वच्यावहि
पराश्वचेवहि
पराश्वच्येवहि
पराश्वचिषीवहि
पराश्वचिषीवहि
पराश्वचिष्वहि
पराश्वचिष्वहि
पराश्वचिष्यावहि
पराश्वचिष्यावहि
उत्तम  बहुवचनम्
पराश्वचामहे
पराश्वच्यामहे
पराशश्वचिमहे
पराशश्वचिमहे
पराश्वचितास्महे
पराश्वचितास्महे
पराश्वचिष्यामहे
पराश्वचिष्यामहे
पराश्वचामहै
पराश्वच्यामहै
पराश्वचामहि
पराश्वच्यामहि
पराश्वचेमहि
पराश्वच्येमहि
पराश्वचिषीमहि
पराश्वचिषीमहि
पराश्वचिष्महि
पराश्वचिष्महि
पराश्वचिष्यामहि
पराश्वचिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्