परा + पर्द् - पर्दँ - कुत्सिते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
परापर्दते
परापर्द्यते
परापपर्दे
परापपर्दे
परापर्दिता
परापर्दिता
परापर्दिष्यते
परापर्दिष्यते
परापर्दताम्
परापर्द्यताम्
परापर्दत
परापर्द्यत
परापर्देत
परापर्द्येत
परापर्दिषीष्ट
परापर्दिषीष्ट
परापर्दिष्ट
परापर्दि
परापर्दिष्यत
परापर्दिष्यत
प्रथम  द्विवचनम्
परापर्देते
परापर्द्येते
परापपर्दाते
परापपर्दाते
परापर्दितारौ
परापर्दितारौ
परापर्दिष्येते
परापर्दिष्येते
परापर्देताम्
परापर्द्येताम्
परापर्देताम्
परापर्द्येताम्
परापर्देयाताम्
परापर्द्येयाताम्
परापर्दिषीयास्ताम्
परापर्दिषीयास्ताम्
परापर्दिषाताम्
परापर्दिषाताम्
परापर्दिष्येताम्
परापर्दिष्येताम्
प्रथम  बहुवचनम्
परापर्दन्ते
परापर्द्यन्ते
परापपर्दिरे
परापपर्दिरे
परापर्दितारः
परापर्दितारः
परापर्दिष्यन्ते
परापर्दिष्यन्ते
परापर्दन्ताम्
परापर्द्यन्ताम्
परापर्दन्त
परापर्द्यन्त
परापर्देरन्
परापर्द्येरन्
परापर्दिषीरन्
परापर्दिषीरन्
परापर्दिषत
परापर्दिषत
परापर्दिष्यन्त
परापर्दिष्यन्त
मध्यम  एकवचनम्
परापर्दसे
परापर्द्यसे
परापपर्दिषे
परापपर्दिषे
परापर्दितासे
परापर्दितासे
परापर्दिष्यसे
परापर्दिष्यसे
परापर्दस्व
परापर्द्यस्व
परापर्दथाः
परापर्द्यथाः
परापर्देथाः
परापर्द्येथाः
परापर्दिषीष्ठाः
परापर्दिषीष्ठाः
परापर्दिष्ठाः
परापर्दिष्ठाः
परापर्दिष्यथाः
परापर्दिष्यथाः
मध्यम  द्विवचनम्
परापर्देथे
परापर्द्येथे
परापपर्दाथे
परापपर्दाथे
परापर्दितासाथे
परापर्दितासाथे
परापर्दिष्येथे
परापर्दिष्येथे
परापर्देथाम्
परापर्द्येथाम्
परापर्देथाम्
परापर्द्येथाम्
परापर्देयाथाम्
परापर्द्येयाथाम्
परापर्दिषीयास्थाम्
परापर्दिषीयास्थाम्
परापर्दिषाथाम्
परापर्दिषाथाम्
परापर्दिष्येथाम्
परापर्दिष्येथाम्
मध्यम  बहुवचनम्
परापर्दध्वे
परापर्द्यध्वे
परापपर्दिध्वे
परापपर्दिध्वे
परापर्दिताध्वे
परापर्दिताध्वे
परापर्दिष्यध्वे
परापर्दिष्यध्वे
परापर्दध्वम्
परापर्द्यध्वम्
परापर्दध्वम्
परापर्द्यध्वम्
परापर्देध्वम्
परापर्द्येध्वम्
परापर्दिषीध्वम्
परापर्दिषीध्वम्
परापर्दिढ्वम्
परापर्दिढ्वम्
परापर्दिष्यध्वम्
परापर्दिष्यध्वम्
उत्तम  एकवचनम्
परापर्दे
परापर्द्ये
परापपर्दे
परापपर्दे
परापर्दिताहे
परापर्दिताहे
परापर्दिष्ये
परापर्दिष्ये
परापर्दै
परापर्द्यै
परापर्दे
परापर्द्ये
परापर्देय
परापर्द्येय
परापर्दिषीय
परापर्दिषीय
परापर्दिषि
परापर्दिषि
परापर्दिष्ये
परापर्दिष्ये
उत्तम  द्विवचनम्
परापर्दावहे
परापर्द्यावहे
परापपर्दिवहे
परापपर्दिवहे
परापर्दितास्वहे
परापर्दितास्वहे
परापर्दिष्यावहे
परापर्दिष्यावहे
परापर्दावहै
परापर्द्यावहै
परापर्दावहि
परापर्द्यावहि
परापर्देवहि
परापर्द्येवहि
परापर्दिषीवहि
परापर्दिषीवहि
परापर्दिष्वहि
परापर्दिष्वहि
परापर्दिष्यावहि
परापर्दिष्यावहि
उत्तम  बहुवचनम्
परापर्दामहे
परापर्द्यामहे
परापपर्दिमहे
परापपर्दिमहे
परापर्दितास्महे
परापर्दितास्महे
परापर्दिष्यामहे
परापर्दिष्यामहे
परापर्दामहै
परापर्द्यामहै
परापर्दामहि
परापर्द्यामहि
परापर्देमहि
परापर्द्येमहि
परापर्दिषीमहि
परापर्दिषीमहि
परापर्दिष्महि
परापर्दिष्महि
परापर्दिष्यामहि
परापर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्