परा + नर्द् - नर्दँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
परानर्दति
परानर्द्यते
पराननर्द
पराननर्दे
परानर्दिता
परानर्दिता
परानर्दिष्यति
परानर्दिष्यते
परानर्दतात् / परानर्दताद् / परानर्दतु
परानर्द्यताम्
परानर्दत् / परानर्दद्
परानर्द्यत
परानर्देत् / परानर्देद्
परानर्द्येत
परानर्द्यात् / परानर्द्याद्
परानर्दिषीष्ट
परानर्दीत् / परानर्दीद्
परानर्दि
परानर्दिष्यत् / परानर्दिष्यद्
परानर्दिष्यत
प्रथम  द्विवचनम्
परानर्दतः
परानर्द्येते
पराननर्दतुः
पराननर्दाते
परानर्दितारौ
परानर्दितारौ
परानर्दिष्यतः
परानर्दिष्येते
परानर्दताम्
परानर्द्येताम्
परानर्दताम्
परानर्द्येताम्
परानर्देताम्
परानर्द्येयाताम्
परानर्द्यास्ताम्
परानर्दिषीयास्ताम्
परानर्दिष्टाम्
परानर्दिषाताम्
परानर्दिष्यताम्
परानर्दिष्येताम्
प्रथम  बहुवचनम्
परानर्दन्ति
परानर्द्यन्ते
पराननर्दुः
पराननर्दिरे
परानर्दितारः
परानर्दितारः
परानर्दिष्यन्ति
परानर्दिष्यन्ते
परानर्दन्तु
परानर्द्यन्ताम्
परानर्दन्
परानर्द्यन्त
परानर्देयुः
परानर्द्येरन्
परानर्द्यासुः
परानर्दिषीरन्
परानर्दिषुः
परानर्दिषत
परानर्दिष्यन्
परानर्दिष्यन्त
मध्यम  एकवचनम्
परानर्दसि
परानर्द्यसे
पराननर्दिथ
पराननर्दिषे
परानर्दितासि
परानर्दितासे
परानर्दिष्यसि
परानर्दिष्यसे
परानर्दतात् / परानर्दताद् / परानर्द
परानर्द्यस्व
परानर्दः
परानर्द्यथाः
परानर्देः
परानर्द्येथाः
परानर्द्याः
परानर्दिषीष्ठाः
परानर्दीः
परानर्दिष्ठाः
परानर्दिष्यः
परानर्दिष्यथाः
मध्यम  द्विवचनम्
परानर्दथः
परानर्द्येथे
पराननर्दथुः
पराननर्दाथे
परानर्दितास्थः
परानर्दितासाथे
परानर्दिष्यथः
परानर्दिष्येथे
परानर्दतम्
परानर्द्येथाम्
परानर्दतम्
परानर्द्येथाम्
परानर्देतम्
परानर्द्येयाथाम्
परानर्द्यास्तम्
परानर्दिषीयास्थाम्
परानर्दिष्टम्
परानर्दिषाथाम्
परानर्दिष्यतम्
परानर्दिष्येथाम्
मध्यम  बहुवचनम्
परानर्दथ
परानर्द्यध्वे
पराननर्द
पराननर्दिध्वे
परानर्दितास्थ
परानर्दिताध्वे
परानर्दिष्यथ
परानर्दिष्यध्वे
परानर्दत
परानर्द्यध्वम्
परानर्दत
परानर्द्यध्वम्
परानर्देत
परानर्द्येध्वम्
परानर्द्यास्त
परानर्दिषीध्वम्
परानर्दिष्ट
परानर्दिढ्वम्
परानर्दिष्यत
परानर्दिष्यध्वम्
उत्तम  एकवचनम्
परानर्दामि
परानर्द्ये
पराननर्द
पराननर्दे
परानर्दितास्मि
परानर्दिताहे
परानर्दिष्यामि
परानर्दिष्ये
परानर्दानि
परानर्द्यै
परानर्दम्
परानर्द्ये
परानर्देयम्
परानर्द्येय
परानर्द्यासम्
परानर्दिषीय
परानर्दिषम्
परानर्दिषि
परानर्दिष्यम्
परानर्दिष्ये
उत्तम  द्विवचनम्
परानर्दावः
परानर्द्यावहे
पराननर्दिव
पराननर्दिवहे
परानर्दितास्वः
परानर्दितास्वहे
परानर्दिष्यावः
परानर्दिष्यावहे
परानर्दाव
परानर्द्यावहै
परानर्दाव
परानर्द्यावहि
परानर्देव
परानर्द्येवहि
परानर्द्यास्व
परानर्दिषीवहि
परानर्दिष्व
परानर्दिष्वहि
परानर्दिष्याव
परानर्दिष्यावहि
उत्तम  बहुवचनम्
परानर्दामः
परानर्द्यामहे
पराननर्दिम
पराननर्दिमहे
परानर्दितास्मः
परानर्दितास्महे
परानर्दिष्यामः
परानर्दिष्यामहे
परानर्दाम
परानर्द्यामहै
परानर्दाम
परानर्द्यामहि
परानर्देम
परानर्द्येमहि
परानर्द्यास्म
परानर्दिषीमहि
परानर्दिष्म
परानर्दिष्महि
परानर्दिष्याम
परानर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
परानर्दतात् / परानर्दताद् / परानर्दतु
परानर्दत् / परानर्दद्
परानर्देत् / परानर्देद्
परानर्द्यात् / परानर्द्याद्
परानर्दीत् / परानर्दीद्
परानर्दिष्यत् / परानर्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
परानर्दतात् / परानर्दताद् / परानर्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्