परा + त्रन्द् - त्रदिँ - चेष्टायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
परात्रन्दति
परात्रन्द्यते
परातत्रन्द
परातत्रन्दे
परात्रन्दिता
परात्रन्दिता
परात्रन्दिष्यति
परात्रन्दिष्यते
परात्रन्दतात् / परात्रन्दताद् / परात्रन्दतु
परात्रन्द्यताम्
परात्रन्दत् / परात्रन्दद्
परात्रन्द्यत
परात्रन्देत् / परात्रन्देद्
परात्रन्द्येत
परात्रन्द्यात् / परात्रन्द्याद्
परात्रन्दिषीष्ट
परात्रन्दीत् / परात्रन्दीद्
परात्रन्दि
परात्रन्दिष्यत् / परात्रन्दिष्यद्
परात्रन्दिष्यत
प्रथम  द्विवचनम्
परात्रन्दतः
परात्रन्द्येते
परातत्रन्दतुः
परातत्रन्दाते
परात्रन्दितारौ
परात्रन्दितारौ
परात्रन्दिष्यतः
परात्रन्दिष्येते
परात्रन्दताम्
परात्रन्द्येताम्
परात्रन्दताम्
परात्रन्द्येताम्
परात्रन्देताम्
परात्रन्द्येयाताम्
परात्रन्द्यास्ताम्
परात्रन्दिषीयास्ताम्
परात्रन्दिष्टाम्
परात्रन्दिषाताम्
परात्रन्दिष्यताम्
परात्रन्दिष्येताम्
प्रथम  बहुवचनम्
परात्रन्दन्ति
परात्रन्द्यन्ते
परातत्रन्दुः
परातत्रन्दिरे
परात्रन्दितारः
परात्रन्दितारः
परात्रन्दिष्यन्ति
परात्रन्दिष्यन्ते
परात्रन्दन्तु
परात्रन्द्यन्ताम्
परात्रन्दन्
परात्रन्द्यन्त
परात्रन्देयुः
परात्रन्द्येरन्
परात्रन्द्यासुः
परात्रन्दिषीरन्
परात्रन्दिषुः
परात्रन्दिषत
परात्रन्दिष्यन्
परात्रन्दिष्यन्त
मध्यम  एकवचनम्
परात्रन्दसि
परात्रन्द्यसे
परातत्रन्दिथ
परातत्रन्दिषे
परात्रन्दितासि
परात्रन्दितासे
परात्रन्दिष्यसि
परात्रन्दिष्यसे
परात्रन्दतात् / परात्रन्दताद् / परात्रन्द
परात्रन्द्यस्व
परात्रन्दः
परात्रन्द्यथाः
परात्रन्देः
परात्रन्द्येथाः
परात्रन्द्याः
परात्रन्दिषीष्ठाः
परात्रन्दीः
परात्रन्दिष्ठाः
परात्रन्दिष्यः
परात्रन्दिष्यथाः
मध्यम  द्विवचनम्
परात्रन्दथः
परात्रन्द्येथे
परातत्रन्दथुः
परातत्रन्दाथे
परात्रन्दितास्थः
परात्रन्दितासाथे
परात्रन्दिष्यथः
परात्रन्दिष्येथे
परात्रन्दतम्
परात्रन्द्येथाम्
परात्रन्दतम्
परात्रन्द्येथाम्
परात्रन्देतम्
परात्रन्द्येयाथाम्
परात्रन्द्यास्तम्
परात्रन्दिषीयास्थाम्
परात्रन्दिष्टम्
परात्रन्दिषाथाम्
परात्रन्दिष्यतम्
परात्रन्दिष्येथाम्
मध्यम  बहुवचनम्
परात्रन्दथ
परात्रन्द्यध्वे
परातत्रन्द
परातत्रन्दिध्वे
परात्रन्दितास्थ
परात्रन्दिताध्वे
परात्रन्दिष्यथ
परात्रन्दिष्यध्वे
परात्रन्दत
परात्रन्द्यध्वम्
परात्रन्दत
परात्रन्द्यध्वम्
परात्रन्देत
परात्रन्द्येध्वम्
परात्रन्द्यास्त
परात्रन्दिषीध्वम्
परात्रन्दिष्ट
परात्रन्दिढ्वम्
परात्रन्दिष्यत
परात्रन्दिष्यध्वम्
उत्तम  एकवचनम्
परात्रन्दामि
परात्रन्द्ये
परातत्रन्द
परातत्रन्दे
परात्रन्दितास्मि
परात्रन्दिताहे
परात्रन्दिष्यामि
परात्रन्दिष्ये
परात्रन्दानि
परात्रन्द्यै
परात्रन्दम्
परात्रन्द्ये
परात्रन्देयम्
परात्रन्द्येय
परात्रन्द्यासम्
परात्रन्दिषीय
परात्रन्दिषम्
परात्रन्दिषि
परात्रन्दिष्यम्
परात्रन्दिष्ये
उत्तम  द्विवचनम्
परात्रन्दावः
परात्रन्द्यावहे
परातत्रन्दिव
परातत्रन्दिवहे
परात्रन्दितास्वः
परात्रन्दितास्वहे
परात्रन्दिष्यावः
परात्रन्दिष्यावहे
परात्रन्दाव
परात्रन्द्यावहै
परात्रन्दाव
परात्रन्द्यावहि
परात्रन्देव
परात्रन्द्येवहि
परात्रन्द्यास्व
परात्रन्दिषीवहि
परात्रन्दिष्व
परात्रन्दिष्वहि
परात्रन्दिष्याव
परात्रन्दिष्यावहि
उत्तम  बहुवचनम्
परात्रन्दामः
परात्रन्द्यामहे
परातत्रन्दिम
परातत्रन्दिमहे
परात्रन्दितास्मः
परात्रन्दितास्महे
परात्रन्दिष्यामः
परात्रन्दिष्यामहे
परात्रन्दाम
परात्रन्द्यामहै
परात्रन्दाम
परात्रन्द्यामहि
परात्रन्देम
परात्रन्द्येमहि
परात्रन्द्यास्म
परात्रन्दिषीमहि
परात्रन्दिष्म
परात्रन्दिष्महि
परात्रन्दिष्याम
परात्रन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
परात्रन्दतात् / परात्रन्दताद् / परात्रन्दतु
परात्रन्दत् / परात्रन्दद्
परात्रन्देत् / परात्रन्देद्
परात्रन्द्यात् / परात्रन्द्याद्
परात्रन्दीत् / परात्रन्दीद्
परात्रन्दिष्यत् / परात्रन्दिष्यद्
प्रथमा  द्विवचनम्
परात्रन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
परात्रन्दतात् / परात्रन्दताद् / परात्रन्द
मध्यम पुरुषः  द्विवचनम्
परात्रन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
परात्रन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्