परा + तर्द् - तर्दँ - हिंसायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
परातर्दति
परातर्द्यते
पराततर्द
पराततर्दे
परातर्दिता
परातर्दिता
परातर्दिष्यति
परातर्दिष्यते
परातर्दतात् / परातर्दताद् / परातर्दतु
परातर्द्यताम्
परातर्दत् / परातर्दद्
परातर्द्यत
परातर्देत् / परातर्देद्
परातर्द्येत
परातर्द्यात् / परातर्द्याद्
परातर्दिषीष्ट
परातर्दीत् / परातर्दीद्
परातर्दि
परातर्दिष्यत् / परातर्दिष्यद्
परातर्दिष्यत
प्रथम  द्विवचनम्
परातर्दतः
परातर्द्येते
पराततर्दतुः
पराततर्दाते
परातर्दितारौ
परातर्दितारौ
परातर्दिष्यतः
परातर्दिष्येते
परातर्दताम्
परातर्द्येताम्
परातर्दताम्
परातर्द्येताम्
परातर्देताम्
परातर्द्येयाताम्
परातर्द्यास्ताम्
परातर्दिषीयास्ताम्
परातर्दिष्टाम्
परातर्दिषाताम्
परातर्दिष्यताम्
परातर्दिष्येताम्
प्रथम  बहुवचनम्
परातर्दन्ति
परातर्द्यन्ते
पराततर्दुः
पराततर्दिरे
परातर्दितारः
परातर्दितारः
परातर्दिष्यन्ति
परातर्दिष्यन्ते
परातर्दन्तु
परातर्द्यन्ताम्
परातर्दन्
परातर्द्यन्त
परातर्देयुः
परातर्द्येरन्
परातर्द्यासुः
परातर्दिषीरन्
परातर्दिषुः
परातर्दिषत
परातर्दिष्यन्
परातर्दिष्यन्त
मध्यम  एकवचनम्
परातर्दसि
परातर्द्यसे
पराततर्दिथ
पराततर्दिषे
परातर्दितासि
परातर्दितासे
परातर्दिष्यसि
परातर्दिष्यसे
परातर्दतात् / परातर्दताद् / परातर्द
परातर्द्यस्व
परातर्दः
परातर्द्यथाः
परातर्देः
परातर्द्येथाः
परातर्द्याः
परातर्दिषीष्ठाः
परातर्दीः
परातर्दिष्ठाः
परातर्दिष्यः
परातर्दिष्यथाः
मध्यम  द्विवचनम्
परातर्दथः
परातर्द्येथे
पराततर्दथुः
पराततर्दाथे
परातर्दितास्थः
परातर्दितासाथे
परातर्दिष्यथः
परातर्दिष्येथे
परातर्दतम्
परातर्द्येथाम्
परातर्दतम्
परातर्द्येथाम्
परातर्देतम्
परातर्द्येयाथाम्
परातर्द्यास्तम्
परातर्दिषीयास्थाम्
परातर्दिष्टम्
परातर्दिषाथाम्
परातर्दिष्यतम्
परातर्दिष्येथाम्
मध्यम  बहुवचनम्
परातर्दथ
परातर्द्यध्वे
पराततर्द
पराततर्दिध्वे
परातर्दितास्थ
परातर्दिताध्वे
परातर्दिष्यथ
परातर्दिष्यध्वे
परातर्दत
परातर्द्यध्वम्
परातर्दत
परातर्द्यध्वम्
परातर्देत
परातर्द्येध्वम्
परातर्द्यास्त
परातर्दिषीध्वम्
परातर्दिष्ट
परातर्दिढ्वम्
परातर्दिष्यत
परातर्दिष्यध्वम्
उत्तम  एकवचनम्
परातर्दामि
परातर्द्ये
पराततर्द
पराततर्दे
परातर्दितास्मि
परातर्दिताहे
परातर्दिष्यामि
परातर्दिष्ये
परातर्दानि
परातर्द्यै
परातर्दम्
परातर्द्ये
परातर्देयम्
परातर्द्येय
परातर्द्यासम्
परातर्दिषीय
परातर्दिषम्
परातर्दिषि
परातर्दिष्यम्
परातर्दिष्ये
उत्तम  द्विवचनम्
परातर्दावः
परातर्द्यावहे
पराततर्दिव
पराततर्दिवहे
परातर्दितास्वः
परातर्दितास्वहे
परातर्दिष्यावः
परातर्दिष्यावहे
परातर्दाव
परातर्द्यावहै
परातर्दाव
परातर्द्यावहि
परातर्देव
परातर्द्येवहि
परातर्द्यास्व
परातर्दिषीवहि
परातर्दिष्व
परातर्दिष्वहि
परातर्दिष्याव
परातर्दिष्यावहि
उत्तम  बहुवचनम्
परातर्दामः
परातर्द्यामहे
पराततर्दिम
पराततर्दिमहे
परातर्दितास्मः
परातर्दितास्महे
परातर्दिष्यामः
परातर्दिष्यामहे
परातर्दाम
परातर्द्यामहै
परातर्दाम
परातर्द्यामहि
परातर्देम
परातर्द्येमहि
परातर्द्यास्म
परातर्दिषीमहि
परातर्दिष्म
परातर्दिष्महि
परातर्दिष्याम
परातर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
परातर्दतात् / परातर्दताद् / परातर्दतु
परातर्दत् / परातर्दद्
परातर्देत् / परातर्देद्
परातर्द्यात् / परातर्द्याद्
परातर्दीत् / परातर्दीद्
परातर्दिष्यत् / परातर्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
परातर्दतात् / परातर्दताद् / परातर्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्