पन् - पनँ - च व्यवहारे स्तुतौ च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पनायते
पनाय्यते
पनायाञ्चक्रे / पनायांचक्रे / पनायाम्बभूव / पनायांबभूव / पनायामास / पेने
पनायाञ्चक्रे / पनायांचक्रे / पनायाम्बभूवे / पनायांबभूवे / पनायामाहे / पेने
पनायिता / पनिता
पनायिता / पनिता
पनायिष्यते / पनिष्यते
पनायिष्यते / पनिष्यते
पनायताम्
पनाय्यताम्
अपनायत
अपनाय्यत
पनायेत
पनाय्येत
पनायिषीष्ट / पनिषीष्ट
पनायिषीष्ट / पनिषीष्ट
अपनायिष्ट / अपनिष्ट
अपनायि / अपानि
अपनायिष्यत / अपनिष्यत
अपनायिष्यत / अपनिष्यत
प्रथम  द्विवचनम्
पनायेते
पनाय्येते
पनायाञ्चक्राते / पनायांचक्राते / पनायाम्बभूवतुः / पनायांबभूवतुः / पनायामासतुः / पेनाते
पनायाञ्चक्राते / पनायांचक्राते / पनायाम्बभूवाते / पनायांबभूवाते / पनायामासाते / पेनाते
पनायितारौ / पनितारौ
पनायितारौ / पनितारौ
पनायिष्येते / पनिष्येते
पनायिष्येते / पनिष्येते
पनायेताम्
पनाय्येताम्
अपनायेताम्
अपनाय्येताम्
पनायेयाताम्
पनाय्येयाताम्
पनायिषीयास्ताम् / पनिषीयास्ताम्
पनायिषीयास्ताम् / पनिषीयास्ताम्
अपनायिषाताम् / अपनिषाताम्
अपनायिषाताम् / अपनिषाताम्
अपनायिष्येताम् / अपनिष्येताम्
अपनायिष्येताम् / अपनिष्येताम्
प्रथम  बहुवचनम्
पनायन्ते
पनाय्यन्ते
पनायाञ्चक्रिरे / पनायांचक्रिरे / पनायाम्बभूवुः / पनायांबभूवुः / पनायामासुः / पेनिरे
पनायाञ्चक्रिरे / पनायांचक्रिरे / पनायाम्बभूविरे / पनायांबभूविरे / पनायामासिरे / पेनिरे
पनायितारः / पनितारः
पनायितारः / पनितारः
पनायिष्यन्ते / पनिष्यन्ते
पनायिष्यन्ते / पनिष्यन्ते
पनायन्ताम्
पनाय्यन्ताम्
अपनायन्त
अपनाय्यन्त
पनायेरन्
पनाय्येरन्
पनायिषीरन् / पनिषीरन्
पनायिषीरन् / पनिषीरन्
अपनायिषत / अपनिषत
अपनायिषत / अपनिषत
अपनायिष्यन्त / अपनिष्यन्त
अपनायिष्यन्त / अपनिष्यन्त
मध्यम  एकवचनम्
पनायसे
पनाय्यसे
पनायाञ्चकृषे / पनायांचकृषे / पनायाम्बभूविथ / पनायांबभूविथ / पनायामासिथ / पेनिषे
पनायाञ्चकृषे / पनायांचकृषे / पनायाम्बभूविषे / पनायांबभूविषे / पनायामासिषे / पेनिषे
पनायितासे / पनितासे
पनायितासे / पनितासे
पनायिष्यसे / पनिष्यसे
पनायिष्यसे / पनिष्यसे
पनायस्व
पनाय्यस्व
अपनायथाः
अपनाय्यथाः
पनायेथाः
पनाय्येथाः
पनायिषीष्ठाः / पनिषीष्ठाः
पनायिषीष्ठाः / पनिषीष्ठाः
अपनायिष्ठाः / अपनिष्ठाः
अपनायिष्ठाः / अपनिष्ठाः
अपनायिष्यथाः / अपनिष्यथाः
अपनायिष्यथाः / अपनिष्यथाः
मध्यम  द्विवचनम्
पनायेथे
पनाय्येथे
पनायाञ्चक्राथे / पनायांचक्राथे / पनायाम्बभूवथुः / पनायांबभूवथुः / पनायामासथुः / पेनाथे
पनायाञ्चक्राथे / पनायांचक्राथे / पनायाम्बभूवाथे / पनायांबभूवाथे / पनायामासाथे / पेनाथे
पनायितासाथे / पनितासाथे
पनायितासाथे / पनितासाथे
पनायिष्येथे / पनिष्येथे
पनायिष्येथे / पनिष्येथे
पनायेथाम्
पनाय्येथाम्
अपनायेथाम्
अपनाय्येथाम्
पनायेयाथाम्
पनाय्येयाथाम्
पनायिषीयास्थाम् / पनिषीयास्थाम्
पनायिषीयास्थाम् / पनिषीयास्थाम्
अपनायिषाथाम् / अपनिषाथाम्
अपनायिषाथाम् / अपनिषाथाम्
अपनायिष्येथाम् / अपनिष्येथाम्
अपनायिष्येथाम् / अपनिष्येथाम्
मध्यम  बहुवचनम्
पनायध्वे
पनाय्यध्वे
पनायाञ्चकृढ्वे / पनायांचकृढ्वे / पनायाम्बभूव / पनायांबभूव / पनायामास / पेनिध्वे
पनायाञ्चकृढ्वे / पनायांचकृढ्वे / पनायाम्बभूविध्वे / पनायांबभूविध्वे / पनायाम्बभूविढ्वे / पनायांबभूविढ्वे / पनायामासिध्वे / पेनिध्वे
पनायिताध्वे / पनिताध्वे
पनायिताध्वे / पनिताध्वे
पनायिष्यध्वे / पनिष्यध्वे
पनायिष्यध्वे / पनिष्यध्वे
पनायध्वम्
पनाय्यध्वम्
अपनायध्वम्
अपनाय्यध्वम्
पनायेध्वम्
पनाय्येध्वम्
पनायिषीढ्वम् / पनायिषीध्वम् / पनिषीध्वम्
पनायिषीढ्वम् / पनायिषीध्वम् / पनिषीध्वम्
अपनायिढ्वम् / अपनायिध्वम् / अपनिढ्वम्
अपनायिढ्वम् / अपनायिध्वम् / अपनिढ्वम्
अपनायिष्यध्वम् / अपनिष्यध्वम्
अपनायिष्यध्वम् / अपनिष्यध्वम्
उत्तम  एकवचनम्
पनाये
पनाय्ये
पनायाञ्चक्रे / पनायांचक्रे / पनायाम्बभूव / पनायांबभूव / पनायामास / पेने
पनायाञ्चक्रे / पनायांचक्रे / पनायाम्बभूवे / पनायांबभूवे / पनायामाहे / पेने
पनायिताहे / पनिताहे
पनायिताहे / पनिताहे
पनायिष्ये / पनिष्ये
पनायिष्ये / पनिष्ये
पनायै
पनाय्यै
अपनाये
अपनाय्ये
पनायेय
पनाय्येय
पनायिषीय / पनिषीय
पनायिषीय / पनिषीय
अपनायिषि / अपनिषि
अपनायिषि / अपनिषि
अपनायिष्ये / अपनिष्ये
अपनायिष्ये / अपनिष्ये
उत्तम  द्विवचनम्
पनायावहे
पनाय्यावहे
पनायाञ्चकृवहे / पनायांचकृवहे / पनायाम्बभूविव / पनायांबभूविव / पनायामासिव / पेनिवहे
पनायाञ्चकृवहे / पनायांचकृवहे / पनायाम्बभूविवहे / पनायांबभूविवहे / पनायामासिवहे / पेनिवहे
पनायितास्वहे / पनितास्वहे
पनायितास्वहे / पनितास्वहे
पनायिष्यावहे / पनिष्यावहे
पनायिष्यावहे / पनिष्यावहे
पनायावहै
पनाय्यावहै
अपनायावहि
अपनाय्यावहि
पनायेवहि
पनाय्येवहि
पनायिषीवहि / पनिषीवहि
पनायिषीवहि / पनिषीवहि
अपनायिष्वहि / अपनिष्वहि
अपनायिष्वहि / अपनिष्वहि
अपनायिष्यावहि / अपनिष्यावहि
अपनायिष्यावहि / अपनिष्यावहि
उत्तम  बहुवचनम्
पनायामहे
पनाय्यामहे
पनायाञ्चकृमहे / पनायांचकृमहे / पनायाम्बभूविम / पनायांबभूविम / पनायामासिम / पेनिमहे
पनायाञ्चकृमहे / पनायांचकृमहे / पनायाम्बभूविमहे / पनायांबभूविमहे / पनायामासिमहे / पेनिमहे
पनायितास्महे / पनितास्महे
पनायितास्महे / पनितास्महे
पनायिष्यामहे / पनिष्यामहे
पनायिष्यामहे / पनिष्यामहे
पनायामहै
पनाय्यामहै
अपनायामहि
अपनाय्यामहि
पनायेमहि
पनाय्येमहि
पनायिषीमहि / पनिषीमहि
पनायिषीमहि / पनिषीमहि
अपनायिष्महि / अपनिष्महि
अपनायिष्महि / अपनिष्महि
अपनायिष्यामहि / अपनिष्यामहि
अपनायिष्यामहि / अपनिष्यामहि
प्रथम पुरुषः  एकवचनम्
पनायाञ्चक्रे / पनायांचक्रे / पनायाम्बभूव / पनायांबभूव / पनायामास / पेने
पनायाञ्चक्रे / पनायांचक्रे / पनायाम्बभूवे / पनायांबभूवे / पनायामाहे / पेने
पनायिता / पनिता
पनायिता / पनिता
पनायिष्यते / पनिष्यते
पनायिष्यते / पनिष्यते
पनायिषीष्ट / पनिषीष्ट
पनायिषीष्ट / पनिषीष्ट
अपनायिष्ट / अपनिष्ट
अपनायिष्यत / अपनिष्यत
अपनायिष्यत / अपनिष्यत
प्रथमा  द्विवचनम्
पनायाञ्चक्राते / पनायांचक्राते / पनायाम्बभूवतुः / पनायांबभूवतुः / पनायामासतुः / पेनाते
पनायाञ्चक्राते / पनायांचक्राते / पनायाम्बभूवाते / पनायांबभूवाते / पनायामासाते / पेनाते
पनायितारौ / पनितारौ
पनायितारौ / पनितारौ
पनायिष्येते / पनिष्येते
पनायिष्येते / पनिष्येते
अपनाय्येताम्
पनायिषीयास्ताम् / पनिषीयास्ताम्
पनायिषीयास्ताम् / पनिषीयास्ताम्
अपनायिषाताम् / अपनिषाताम्
अपनायिषाताम् / अपनिषाताम्
अपनायिष्येताम् / अपनिष्येताम्
अपनायिष्येताम् / अपनिष्येताम्
प्रथमा  बहुवचनम्
पनायाञ्चक्रिरे / पनायांचक्रिरे / पनायाम्बभूवुः / पनायांबभूवुः / पनायामासुः / पेनिरे
पनायाञ्चक्रिरे / पनायांचक्रिरे / पनायाम्बभूविरे / पनायांबभूविरे / पनायामासिरे / पेनिरे
पनायितारः / पनितारः
पनायितारः / पनितारः
पनायिष्यन्ते / पनिष्यन्ते
पनायिष्यन्ते / पनिष्यन्ते
पनायिषीरन् / पनिषीरन्
पनायिषीरन् / पनिषीरन्
अपनायिषत / अपनिषत
अपनायिषत / अपनिषत
अपनायिष्यन्त / अपनिष्यन्त
अपनायिष्यन्त / अपनिष्यन्त
मध्यम पुरुषः  एकवचनम्
पनायाञ्चकृषे / पनायांचकृषे / पनायाम्बभूविथ / पनायांबभूविथ / पनायामासिथ / पेनिषे
पनायाञ्चकृषे / पनायांचकृषे / पनायाम्बभूविषे / पनायांबभूविषे / पनायामासिषे / पेनिषे
पनायितासे / पनितासे
पनायितासे / पनितासे
पनायिष्यसे / पनिष्यसे
पनायिष्यसे / पनिष्यसे
पनायिषीष्ठाः / पनिषीष्ठाः
पनायिषीष्ठाः / पनिषीष्ठाः
अपनायिष्ठाः / अपनिष्ठाः
अपनायिष्ठाः / अपनिष्ठाः
अपनायिष्यथाः / अपनिष्यथाः
अपनायिष्यथाः / अपनिष्यथाः
मध्यम पुरुषः  द्विवचनम्
पनायाञ्चक्राथे / पनायांचक्राथे / पनायाम्बभूवथुः / पनायांबभूवथुः / पनायामासथुः / पेनाथे
पनायाञ्चक्राथे / पनायांचक्राथे / पनायाम्बभूवाथे / पनायांबभूवाथे / पनायामासाथे / पेनाथे
पनायितासाथे / पनितासाथे
पनायितासाथे / पनितासाथे
पनायिष्येथे / पनिष्येथे
पनायिष्येथे / पनिष्येथे
अपनाय्येथाम्
पनायिषीयास्थाम् / पनिषीयास्थाम्
पनायिषीयास्थाम् / पनिषीयास्थाम्
अपनायिषाथाम् / अपनिषाथाम्
अपनायिषाथाम् / अपनिषाथाम्
अपनायिष्येथाम् / अपनिष्येथाम्
अपनायिष्येथाम् / अपनिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पनायाञ्चकृढ्वे / पनायांचकृढ्वे / पनायाम्बभूव / पनायांबभूव / पनायामास / पेनिध्वे
पनायाञ्चकृढ्वे / पनायांचकृढ्वे / पनायाम्बभूविध्वे / पनायांबभूविध्वे / पनायाम्बभूविढ्वे / पनायांबभूविढ्वे / पनायामासिध्वे / पेनिध्वे
पनायिताध्वे / पनिताध्वे
पनायिताध्वे / पनिताध्वे
पनायिष्यध्वे / पनिष्यध्वे
पनायिष्यध्वे / पनिष्यध्वे
अपनाय्यध्वम्
पनायिषीढ्वम् / पनायिषीध्वम् / पनिषीध्वम्
पनायिषीढ्वम् / पनायिषीध्वम् / पनिषीध्वम्
अपनायिढ्वम् / अपनायिध्वम् / अपनिढ्वम्
अपनायिढ्वम् / अपनायिध्वम् / अपनिढ्वम्
अपनायिष्यध्वम् / अपनिष्यध्वम्
अपनायिष्यध्वम् / अपनिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
पनायाञ्चक्रे / पनायांचक्रे / पनायाम्बभूव / पनायांबभूव / पनायामास / पेने
पनायाञ्चक्रे / पनायांचक्रे / पनायाम्बभूवे / पनायांबभूवे / पनायामाहे / पेने
पनायिताहे / पनिताहे
पनायिताहे / पनिताहे
पनायिष्ये / पनिष्ये
पनायिष्ये / पनिष्ये
अपनायिषि / अपनिषि
अपनायिषि / अपनिषि
अपनायिष्ये / अपनिष्ये
अपनायिष्ये / अपनिष्ये
उत्तम पुरुषः  द्विवचनम्
पनायाञ्चकृवहे / पनायांचकृवहे / पनायाम्बभूविव / पनायांबभूविव / पनायामासिव / पेनिवहे
पनायाञ्चकृवहे / पनायांचकृवहे / पनायाम्बभूविवहे / पनायांबभूविवहे / पनायामासिवहे / पेनिवहे
पनायितास्वहे / पनितास्वहे
पनायितास्वहे / पनितास्वहे
पनायिष्यावहे / पनिष्यावहे
पनायिष्यावहे / पनिष्यावहे
पनायिषीवहि / पनिषीवहि
पनायिषीवहि / पनिषीवहि
अपनायिष्वहि / अपनिष्वहि
अपनायिष्वहि / अपनिष्वहि
अपनायिष्यावहि / अपनिष्यावहि
अपनायिष्यावहि / अपनिष्यावहि
उत्तम पुरुषः  बहुवचनम्
पनायाञ्चकृमहे / पनायांचकृमहे / पनायाम्बभूविम / पनायांबभूविम / पनायामासिम / पेनिमहे
पनायाञ्चकृमहे / पनायांचकृमहे / पनायाम्बभूविमहे / पनायांबभूविमहे / पनायामासिमहे / पेनिमहे
पनायितास्महे / पनितास्महे
पनायितास्महे / पनितास्महे
पनायिष्यामहे / पनिष्यामहे
पनायिष्यामहे / पनिष्यामहे
पनायिषीमहि / पनिषीमहि
पनायिषीमहि / पनिषीमहि
अपनायिष्महि / अपनिष्महि
अपनायिष्महि / अपनिष्महि
अपनायिष्यामहि / अपनिष्यामहि
अपनायिष्यामहि / अपनिष्यामहि