पत - पत देवशब्दे गतौ वा वादन्त इत्येके चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
पतयेत् / पतयेद् / पतेत् / पतेद्
प्रथम पुरुषः  द्विवचनम्
पतयेताम् / पतेताम्
प्रथम पुरुषः  बहुवचनम्
पतयेयुः / पतेयुः
मध्यम पुरुषः  एकवचनम्
पतयेः / पतेः
मध्यम पुरुषः  द्विवचनम्
पतयेतम् / पतेतम्
मध्यम पुरुषः  बहुवचनम्
पतयेत / पतेत
उत्तम पुरुषः  एकवचनम्
पतयेयम् / पतेयम्
उत्तम पुरुषः  द्विवचनम्
पतयेव / पतेव
उत्तम पुरुषः  बहुवचनम्
पतयेम / पतेम
प्रथम पुरुषः  एकवचनम्
पतयेत् / पतयेद् / पतेत् / पतेद्
प्रथम पुरुषः  द्विवचनम्
पतयेताम् / पतेताम्
प्रथम पुरुषः  बहुवचनम्
पतयेयुः / पतेयुः
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
पतयेतम् / पतेतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
पतयेयम् / पतेयम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्