पत - पत - देवशब्दे गतौ वा वादन्त इत्येके चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः


 
प्रथम  एकवचनम्
पतयति / पतति
पतयते / पतते
पतयाञ्चकार / पतयांचकार / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकार / पतांचकार / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चक्रे / पतयांचक्रे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्रे / पतांचक्रे / पताम्बभूव / पतांबभूव / पतामास
पतयिता / पतिता
पतयिता / पतिता
पतयिष्यति / पतिष्यति
पतयिष्यते / पतिष्यते
पतयतात् / पतयताद् / पतयतु / पततात् / पतताद् / पततु
पतयताम् / पतताम्
अपतयत् / अपतयद् / अपतत् / अपतद्
अपतयत / अपतत
पतयेत् / पतयेद् / पतेत् / पतेद्
पतयेत / पतेत
पत्यात् / पत्याद्
पतयिषीष्ट / पतिषीष्ट
अपपतत् / अपपतद् / अपातीत् / अपातीद् / अपतीत् / अपतीद्
अपपतत / अपतिष्ट
अपतयिष्यत् / अपतयिष्यद् / अपतिष्यत् / अपतिष्यद्
अपतयिष्यत / अपतिष्यत
प्रथम  द्विवचनम्
पतयतः / पततः
पतयेते / पतेते
पतयाञ्चक्रतुः / पतयांचक्रतुः / पतयाम्बभूवतुः / पतयांबभूवतुः / पतयामासतुः / पताञ्चक्रतुः / पतांचक्रतुः / पताम्बभूवतुः / पतांबभूवतुः / पतामासतुः
पतयाञ्चक्राते / पतयांचक्राते / पतयाम्बभूवतुः / पतयांबभूवतुः / पतयामासतुः / पताञ्चक्राते / पतांचक्राते / पताम्बभूवतुः / पतांबभूवतुः / पतामासतुः
पतयितारौ / पतितारौ
पतयितारौ / पतितारौ
पतयिष्यतः / पतिष्यतः
पतयिष्येते / पतिष्येते
पतयताम् / पतताम्
पतयेताम् / पतेताम्
अपतयताम् / अपतताम्
अपतयेताम् / अपतेताम्
पतयेताम् / पतेताम्
पतयेयाताम् / पतेयाताम्
पत्यास्ताम्
पतयिषीयास्ताम् / पतिषीयास्ताम्
अपपतताम् / अपातिष्टाम् / अपतिष्टाम्
अपपतेताम् / अपतिषाताम्
अपतयिष्यताम् / अपतिष्यताम्
अपतयिष्येताम् / अपतिष्येताम्
प्रथम  बहुवचनम्
पतयन्ति / पतन्ति
पतयन्ते / पतन्ते
पतयाञ्चक्रुः / पतयांचक्रुः / पतयाम्बभूवुः / पतयांबभूवुः / पतयामासुः / पताञ्चक्रुः / पतांचक्रुः / पताम्बभूवुः / पतांबभूवुः / पतामासुः
पतयाञ्चक्रिरे / पतयांचक्रिरे / पतयाम्बभूवुः / पतयांबभूवुः / पतयामासुः / पताञ्चक्रिरे / पतांचक्रिरे / पताम्बभूवुः / पतांबभूवुः / पतामासुः
पतयितारः / पतितारः
पतयितारः / पतितारः
पतयिष्यन्ति / पतिष्यन्ति
पतयिष्यन्ते / पतिष्यन्ते
पतयन्तु / पतन्तु
पतयन्ताम् / पतन्ताम्
अपतयन् / अपतन्
अपतयन्त / अपतन्त
पतयेयुः / पतेयुः
पतयेरन् / पतेरन्
पत्यासुः
पतयिषीरन् / पतिषीरन्
अपपतन् / अपातिषुः / अपतिषुः
अपपतन्त / अपतिषत
अपतयिष्यन् / अपतिष्यन्
अपतयिष्यन्त / अपतिष्यन्त
मध्यम  एकवचनम्
पतयसि / पतसि
पतयसे / पतसे
पतयाञ्चकर्थ / पतयांचकर्थ / पतयाम्बभूविथ / पतयांबभूविथ / पतयामासिथ / पताञ्चकर्थ / पतांचकर्थ / पताम्बभूविथ / पतांबभूविथ / पतामासिथ
पतयाञ्चकृषे / पतयांचकृषे / पतयाम्बभूविथ / पतयांबभूविथ / पतयामासिथ / पताञ्चकृषे / पतांचकृषे / पताम्बभूविथ / पतांबभूविथ / पतामासिथ
पतयितासि / पतितासि
पतयितासे / पतितासे
पतयिष्यसि / पतिष्यसि
पतयिष्यसे / पतिष्यसे
पतयतात् / पतयताद् / पतय / पततात् / पतताद् / पत
पतयस्व / पतस्व
अपतयः / अपतः
अपतयथाः / अपतथाः
पतयेः / पतेः
पतयेथाः / पतेथाः
पत्याः
पतयिषीष्ठाः / पतिषीष्ठाः
अपपतः / अपातीः / अपतीः
अपपतथाः / अपतिष्ठाः
अपतयिष्यः / अपतिष्यः
अपतयिष्यथाः / अपतिष्यथाः
मध्यम  द्विवचनम्
पतयथः / पतथः
पतयेथे / पतेथे
पतयाञ्चक्रथुः / पतयांचक्रथुः / पतयाम्बभूवथुः / पतयांबभूवथुः / पतयामासथुः / पताञ्चक्रथुः / पतांचक्रथुः / पताम्बभूवथुः / पतांबभूवथुः / पतामासथुः
पतयाञ्चक्राथे / पतयांचक्राथे / पतयाम्बभूवथुः / पतयांबभूवथुः / पतयामासथुः / पताञ्चक्राथे / पतांचक्राथे / पताम्बभूवथुः / पतांबभूवथुः / पतामासथुः
पतयितास्थः / पतितास्थः
पतयितासाथे / पतितासाथे
पतयिष्यथः / पतिष्यथः
पतयिष्येथे / पतिष्येथे
पतयतम् / पततम्
पतयेथाम् / पतेथाम्
अपतयतम् / अपततम्
अपतयेथाम् / अपतेथाम्
पतयेतम् / पतेतम्
पतयेयाथाम् / पतेयाथाम्
पत्यास्तम्
पतयिषीयास्थाम् / पतिषीयास्थाम्
अपपततम् / अपातिष्टम् / अपतिष्टम्
अपपतेथाम् / अपतिषाथाम्
अपतयिष्यतम् / अपतिष्यतम्
अपतयिष्येथाम् / अपतिष्येथाम्
मध्यम  बहुवचनम्
पतयथ / पतथ
पतयध्वे / पतध्वे
पतयाञ्चक्र / पतयांचक्र / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्र / पतांचक्र / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चकृढ्वे / पतयांचकृढ्वे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकृढ्वे / पतांचकृढ्वे / पताम्बभूव / पतांबभूव / पतामास
पतयितास्थ / पतितास्थ
पतयिताध्वे / पतिताध्वे
पतयिष्यथ / पतिष्यथ
पतयिष्यध्वे / पतिष्यध्वे
पतयत / पतत
पतयध्वम् / पतध्वम्
अपतयत / अपतत
अपतयध्वम् / अपतध्वम्
पतयेत / पतेत
पतयेध्वम् / पतेध्वम्
पत्यास्त
पतयिषीढ्वम् / पतयिषीध्वम् / पतिषीध्वम्
अपपतत / अपातिष्ट / अपतिष्ट
अपपतध्वम् / अपतिढ्वम्
अपतयिष्यत / अपतिष्यत
अपतयिष्यध्वम् / अपतिष्यध्वम्
उत्तम  एकवचनम्
पतयामि / पतामि
पतये / पते
पतयाञ्चकर / पतयांचकर / पतयाञ्चकार / पतयांचकार / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकर / पतांचकर / पताञ्चकार / पतांचकार / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चक्रे / पतयांचक्रे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्रे / पतांचक्रे / पताम्बभूव / पतांबभूव / पतामास
पतयितास्मि / पतितास्मि
पतयिताहे / पतिताहे
पतयिष्यामि / पतिष्यामि
पतयिष्ये / पतिष्ये
पतयानि / पतानि
पतयै / पतै
अपतयम् / अपतम्
अपतये / अपते
पतयेयम् / पतेयम्
पतयेय / पतेय
पत्यासम्
पतयिषीय / पतिषीय
अपपतम् / अपातिषम् / अपतिषम्
अपपते / अपतिषि
अपतयिष्यम् / अपतिष्यम्
अपतयिष्ये / अपतिष्ये
उत्तम  द्विवचनम्
पतयावः / पतावः
पतयावहे / पतावहे
पतयाञ्चकृव / पतयांचकृव / पतयाम्बभूविव / पतयांबभूविव / पतयामासिव / पताञ्चकृव / पतांचकृव / पताम्बभूविव / पतांबभूविव / पतामासिव
पतयाञ्चकृवहे / पतयांचकृवहे / पतयाम्बभूविव / पतयांबभूविव / पतयामासिव / पताञ्चकृवहे / पतांचकृवहे / पताम्बभूविव / पतांबभूविव / पतामासिव
पतयितास्वः / पतितास्वः
पतयितास्वहे / पतितास्वहे
पतयिष्यावः / पतिष्यावः
पतयिष्यावहे / पतिष्यावहे
पतयाव / पताव
पतयावहै / पतावहै
अपतयाव / अपताव
अपतयावहि / अपतावहि
पतयेव / पतेव
पतयेवहि / पतेवहि
पत्यास्व
पतयिषीवहि / पतिषीवहि
अपपताव / अपातिष्व / अपतिष्व
अपपतावहि / अपतिष्वहि
अपतयिष्याव / अपतिष्याव
अपतयिष्यावहि / अपतिष्यावहि
उत्तम  बहुवचनम्
पतयामः / पतामः
पतयामहे / पतामहे
पतयाञ्चकृम / पतयांचकृम / पतयाम्बभूविम / पतयांबभूविम / पतयामासिम / पताञ्चकृम / पतांचकृम / पताम्बभूविम / पतांबभूविम / पतामासिम
पतयाञ्चकृमहे / पतयांचकृमहे / पतयाम्बभूविम / पतयांबभूविम / पतयामासिम / पताञ्चकृमहे / पतांचकृमहे / पताम्बभूविम / पतांबभूविम / पतामासिम
पतयितास्मः / पतितास्मः
पतयितास्महे / पतितास्महे
पतयिष्यामः / पतिष्यामः
पतयिष्यामहे / पतिष्यामहे
पतयाम / पताम
पतयामहै / पतामहै
अपतयाम / अपताम
अपतयामहि / अपतामहि
पतयेम / पतेम
पतयेमहि / पतेमहि
पत्यास्म
पतयिषीमहि / पतिषीमहि
अपपताम / अपातिष्म / अपतिष्म
अपपतामहि / अपतिष्महि
अपतयिष्याम / अपतिष्याम
अपतयिष्यामहि / अपतिष्यामहि
प्रथम पुरुषः  एकवचनम्
पतयाञ्चकार / पतयांचकार / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकार / पतांचकार / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चक्रे / पतयांचक्रे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्रे / पतांचक्रे / पताम्बभूव / पतांबभूव / पतामास
पतयिता / पतिता
पतयिता / पतिता
पतयिष्यति / पतिष्यति
पतयिष्यते / पतिष्यते
पतयतात् / पतयताद् / पतयतु / पततात् / पतताद् / पततु
पतयताम् / पतताम्
अपतयत् / अपतयद् / अपतत् / अपतद्
पतयेत् / पतयेद् / पतेत् / पतेद्
पत्यात् / पत्याद्
पतयिषीष्ट / पतिषीष्ट
अपपतत् / अपपतद् / अपातीत् / अपातीद् / अपतीत् / अपतीद्
अपपतत / अपतिष्ट
अपतयिष्यत् / अपतयिष्यद् / अपतिष्यत् / अपतिष्यद्
अपतयिष्यत / अपतिष्यत
प्रथमा  द्विवचनम्
पतयेते / पतेते
पतयाञ्चक्रतुः / पतयांचक्रतुः / पतयाम्बभूवतुः / पतयांबभूवतुः / पतयामासतुः / पताञ्चक्रतुः / पतांचक्रतुः / पताम्बभूवतुः / पतांबभूवतुः / पतामासतुः
पतयाञ्चक्राते / पतयांचक्राते / पतयाम्बभूवतुः / पतयांबभूवतुः / पतयामासतुः / पताञ्चक्राते / पतांचक्राते / पताम्बभूवतुः / पतांबभूवतुः / पतामासतुः
पतयितारौ / पतितारौ
पतयितारौ / पतितारौ
पतयिष्यतः / पतिष्यतः
पतयिष्येते / पतिष्येते
पतयताम् / पतताम्
पतयेताम् / पतेताम्
अपतयताम् / अपतताम्
अपतयेताम् / अपतेताम्
पतयेताम् / पतेताम्
पतयेयाताम् / पतेयाताम्
पतयिषीयास्ताम् / पतिषीयास्ताम्
अपपतताम् / अपातिष्टाम् / अपतिष्टाम्
अपपतेताम् / अपतिषाताम्
अपतयिष्यताम् / अपतिष्यताम्
अपतयिष्येताम् / अपतिष्येताम्
प्रथमा  बहुवचनम्
पतयन्ति / पतन्ति
पतयन्ते / पतन्ते
पतयाञ्चक्रुः / पतयांचक्रुः / पतयाम्बभूवुः / पतयांबभूवुः / पतयामासुः / पताञ्चक्रुः / पतांचक्रुः / पताम्बभूवुः / पतांबभूवुः / पतामासुः
पतयाञ्चक्रिरे / पतयांचक्रिरे / पतयाम्बभूवुः / पतयांबभूवुः / पतयामासुः / पताञ्चक्रिरे / पतांचक्रिरे / पताम्बभूवुः / पतांबभूवुः / पतामासुः
पतयितारः / पतितारः
पतयितारः / पतितारः
पतयिष्यन्ति / पतिष्यन्ति
पतयिष्यन्ते / पतिष्यन्ते
पतयन्तु / पतन्तु
पतयन्ताम् / पतन्ताम्
अपतयन् / अपतन्
अपतयन्त / अपतन्त
पतयिषीरन् / पतिषीरन्
अपपतन् / अपातिषुः / अपतिषुः
अपपतन्त / अपतिषत
अपतयिष्यन् / अपतिष्यन्
अपतयिष्यन्त / अपतिष्यन्त
मध्यम पुरुषः  एकवचनम्
पतयाञ्चकर्थ / पतयांचकर्थ / पतयाम्बभूविथ / पतयांबभूविथ / पतयामासिथ / पताञ्चकर्थ / पतांचकर्थ / पताम्बभूविथ / पतांबभूविथ / पतामासिथ
पतयाञ्चकृषे / पतयांचकृषे / पतयाम्बभूविथ / पतयांबभूविथ / पतयामासिथ / पताञ्चकृषे / पतांचकृषे / पताम्बभूविथ / पतांबभूविथ / पतामासिथ
पतयितासि / पतितासि
पतयितासे / पतितासे
पतयिष्यसि / पतिष्यसि
पतयिष्यसे / पतिष्यसे
पतयतात् / पतयताद् / पतय / पततात् / पतताद् / पत
पतयस्व / पतस्व
अपतयथाः / अपतथाः
पतयिषीष्ठाः / पतिषीष्ठाः
अपपतः / अपातीः / अपतीः
अपपतथाः / अपतिष्ठाः
अपतयिष्यः / अपतिष्यः
अपतयिष्यथाः / अपतिष्यथाः
मध्यम पुरुषः  द्विवचनम्
पतयेथे / पतेथे
पतयाञ्चक्रथुः / पतयांचक्रथुः / पतयाम्बभूवथुः / पतयांबभूवथुः / पतयामासथुः / पताञ्चक्रथुः / पतांचक्रथुः / पताम्बभूवथुः / पतांबभूवथुः / पतामासथुः
पतयाञ्चक्राथे / पतयांचक्राथे / पतयाम्बभूवथुः / पतयांबभूवथुः / पतयामासथुः / पताञ्चक्राथे / पतांचक्राथे / पताम्बभूवथुः / पतांबभूवथुः / पतामासथुः
पतयितास्थः / पतितास्थः
पतयितासाथे / पतितासाथे
पतयिष्यथः / पतिष्यथः
पतयिष्येथे / पतिष्येथे
पतयतम् / पततम्
पतयेथाम् / पतेथाम्
अपतयतम् / अपततम्
अपतयेथाम् / अपतेथाम्
पतयेयाथाम् / पतेयाथाम्
पतयिषीयास्थाम् / पतिषीयास्थाम्
अपपततम् / अपातिष्टम् / अपतिष्टम्
अपपतेथाम् / अपतिषाथाम्
अपतयिष्यतम् / अपतिष्यतम्
अपतयिष्येथाम् / अपतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पतयध्वे / पतध्वे
पतयाञ्चक्र / पतयांचक्र / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्र / पतांचक्र / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चकृढ्वे / पतयांचकृढ्वे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकृढ्वे / पतांचकृढ्वे / पताम्बभूव / पतांबभूव / पतामास
पतयितास्थ / पतितास्थ
पतयिताध्वे / पतिताध्वे
पतयिष्यथ / पतिष्यथ
पतयिष्यध्वे / पतिष्यध्वे
पतयध्वम् / पतध्वम्
अपतयध्वम् / अपतध्वम्
पतयेध्वम् / पतेध्वम्
पतयिषीढ्वम् / पतयिषीध्वम् / पतिषीध्वम्
अपपतत / अपातिष्ट / अपतिष्ट
अपपतध्वम् / अपतिढ्वम्
अपतयिष्यत / अपतिष्यत
अपतयिष्यध्वम् / अपतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
पतयामि / पतामि
पतयाञ्चकर / पतयांचकर / पतयाञ्चकार / पतयांचकार / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकर / पतांचकर / पताञ्चकार / पतांचकार / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चक्रे / पतयांचक्रे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्रे / पतांचक्रे / पताम्बभूव / पतांबभूव / पतामास
पतयितास्मि / पतितास्मि
पतयिताहे / पतिताहे
पतयिष्यामि / पतिष्यामि
पतयिष्ये / पतिष्ये
पतयानि / पतानि
अपतयम् / अपतम्
अपपतम् / अपातिषम् / अपतिषम्
अपपते / अपतिषि
अपतयिष्यम् / अपतिष्यम्
अपतयिष्ये / अपतिष्ये
उत्तम पुरुषः  द्विवचनम्
पतयावः / पतावः
पतयावहे / पतावहे
पतयाञ्चकृव / पतयांचकृव / पतयाम्बभूविव / पतयांबभूविव / पतयामासिव / पताञ्चकृव / पतांचकृव / पताम्बभूविव / पतांबभूविव / पतामासिव
पतयाञ्चकृवहे / पतयांचकृवहे / पतयाम्बभूविव / पतयांबभूविव / पतयामासिव / पताञ्चकृवहे / पतांचकृवहे / पताम्बभूविव / पतांबभूविव / पतामासिव
पतयितास्वः / पतितास्वः
पतयितास्वहे / पतितास्वहे
पतयिष्यावः / पतिष्यावः
पतयिष्यावहे / पतिष्यावहे
पतयावहै / पतावहै
अपतयाव / अपताव
अपतयावहि / अपतावहि
पतयिषीवहि / पतिषीवहि
अपपताव / अपातिष्व / अपतिष्व
अपपतावहि / अपतिष्वहि
अपतयिष्याव / अपतिष्याव
अपतयिष्यावहि / अपतिष्यावहि
उत्तम पुरुषः  बहुवचनम्
पतयामः / पतामः
पतयामहे / पतामहे
पतयाञ्चकृम / पतयांचकृम / पतयाम्बभूविम / पतयांबभूविम / पतयामासिम / पताञ्चकृम / पतांचकृम / पताम्बभूविम / पतांबभूविम / पतामासिम
पतयाञ्चकृमहे / पतयांचकृमहे / पतयाम्बभूविम / पतयांबभूविम / पतयामासिम / पताञ्चकृमहे / पतांचकृमहे / पताम्बभूविम / पतांबभूविम / पतामासिम
पतयितास्मः / पतितास्मः
पतयितास्महे / पतितास्महे
पतयिष्यामः / पतिष्यामः
पतयिष्यामहे / पतिष्यामहे
पतयामहै / पतामहै
अपतयाम / अपताम
अपतयामहि / अपतामहि
पतयिषीमहि / पतिषीमहि
अपपताम / अपातिष्म / अपतिष्म
अपपतामहि / अपतिष्महि
अपतयिष्याम / अपतिष्याम
अपतयिष्यामहि / अपतिष्यामहि