पठ् - पठँ व्यक्तायां वाचि भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अपठिष्यत् / अपठिष्यद्
प्रथम पुरुषः  द्विवचनम्
अपठिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अपठिष्यन्
मध्यम पुरुषः  एकवचनम्
अपठिष्यः
मध्यम पुरुषः  द्विवचनम्
अपठिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अपठिष्यत
उत्तम पुरुषः  एकवचनम्
अपठिष्यम्
उत्तम पुरुषः  द्विवचनम्
अपठिष्याव
उत्तम पुरुषः  बहुवचनम्
अपठिष्याम
प्रथम पुरुषः  एकवचनम्
अपठिष्यत् / अपठिष्यद्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्