पठ् - पठँ व्यक्तायां वाचि भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अपठत् / अपठद्
प्रथम पुरुषः  द्विवचनम्
अपठताम्
प्रथम पुरुषः  बहुवचनम्
अपठन्
मध्यम पुरुषः  एकवचनम्
अपठः
मध्यम पुरुषः  द्विवचनम्
अपठतम्
मध्यम पुरुषः  बहुवचनम्
अपठत
उत्तम पुरुषः  एकवचनम्
अपठम्
उत्तम पुरुषः  द्विवचनम्
अपठाव
उत्तम पुरुषः  बहुवचनम्
अपठाम
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्