पट - पट - ग्रन्थे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
पटयति
पटयते
पट्यते
पटयाञ्चकार / पटयांचकार / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चक्रे / पटयांचक्रे / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चक्रे / पटयांचक्रे / पटयाम्बभूवे / पटयांबभूवे / पटयामाहे
पटयिता
पटयिता
पटिता / पटयिता
पटयिष्यति
पटयिष्यते
पटिष्यते / पटयिष्यते
पटयतात् / पटयताद् / पटयतु
पटयताम्
पट्यताम्
अपटयत् / अपटयद्
अपटयत
अपट्यत
पटयेत् / पटयेद्
पटयेत
पट्येत
पट्यात् / पट्याद्
पटयिषीष्ट
पटिषीष्ट / पटयिषीष्ट
अपपटत् / अपपटद्
अपपटत
अपटि
अपटयिष्यत् / अपटयिष्यद्
अपटयिष्यत
अपटिष्यत / अपटयिष्यत
प्रथम  द्विवचनम्
पटयतः
पटयेते
पट्येते
पटयाञ्चक्रतुः / पटयांचक्रतुः / पटयाम्बभूवतुः / पटयांबभूवतुः / पटयामासतुः
पटयाञ्चक्राते / पटयांचक्राते / पटयाम्बभूवतुः / पटयांबभूवतुः / पटयामासतुः
पटयाञ्चक्राते / पटयांचक्राते / पटयाम्बभूवाते / पटयांबभूवाते / पटयामासाते
पटयितारौ
पटयितारौ
पटितारौ / पटयितारौ
पटयिष्यतः
पटयिष्येते
पटिष्येते / पटयिष्येते
पटयताम्
पटयेताम्
पट्येताम्
अपटयताम्
अपटयेताम्
अपट्येताम्
पटयेताम्
पटयेयाताम्
पट्येयाताम्
पट्यास्ताम्
पटयिषीयास्ताम्
पटिषीयास्ताम् / पटयिषीयास्ताम्
अपपटताम्
अपपटेताम्
अपटिषाताम् / अपटयिषाताम्
अपटयिष्यताम्
अपटयिष्येताम्
अपटिष्येताम् / अपटयिष्येताम्
प्रथम  बहुवचनम्
पटयन्ति
पटयन्ते
पट्यन्ते
पटयाञ्चक्रुः / पटयांचक्रुः / पटयाम्बभूवुः / पटयांबभूवुः / पटयामासुः
पटयाञ्चक्रिरे / पटयांचक्रिरे / पटयाम्बभूवुः / पटयांबभूवुः / पटयामासुः
पटयाञ्चक्रिरे / पटयांचक्रिरे / पटयाम्बभूविरे / पटयांबभूविरे / पटयामासिरे
पटयितारः
पटयितारः
पटितारः / पटयितारः
पटयिष्यन्ति
पटयिष्यन्ते
पटिष्यन्ते / पटयिष्यन्ते
पटयन्तु
पटयन्ताम्
पट्यन्ताम्
अपटयन्
अपटयन्त
अपट्यन्त
पटयेयुः
पटयेरन्
पट्येरन्
पट्यासुः
पटयिषीरन्
पटिषीरन् / पटयिषीरन्
अपपटन्
अपपटन्त
अपटिषत / अपटयिषत
अपटयिष्यन्
अपटयिष्यन्त
अपटिष्यन्त / अपटयिष्यन्त
मध्यम  एकवचनम्
पटयसि
पटयसे
पट्यसे
पटयाञ्चकर्थ / पटयांचकर्थ / पटयाम्बभूविथ / पटयांबभूविथ / पटयामासिथ
पटयाञ्चकृषे / पटयांचकृषे / पटयाम्बभूविथ / पटयांबभूविथ / पटयामासिथ
पटयाञ्चकृषे / पटयांचकृषे / पटयाम्बभूविषे / पटयांबभूविषे / पटयामासिषे
पटयितासि
पटयितासे
पटितासे / पटयितासे
पटयिष्यसि
पटयिष्यसे
पटिष्यसे / पटयिष्यसे
पटयतात् / पटयताद् / पटय
पटयस्व
पट्यस्व
अपटयः
अपटयथाः
अपट्यथाः
पटयेः
पटयेथाः
पट्येथाः
पट्याः
पटयिषीष्ठाः
पटिषीष्ठाः / पटयिषीष्ठाः
अपपटः
अपपटथाः
अपटिष्ठाः / अपटयिष्ठाः
अपटयिष्यः
अपटयिष्यथाः
अपटिष्यथाः / अपटयिष्यथाः
मध्यम  द्विवचनम्
पटयथः
पटयेथे
पट्येथे
पटयाञ्चक्रथुः / पटयांचक्रथुः / पटयाम्बभूवथुः / पटयांबभूवथुः / पटयामासथुः
पटयाञ्चक्राथे / पटयांचक्राथे / पटयाम्बभूवथुः / पटयांबभूवथुः / पटयामासथुः
पटयाञ्चक्राथे / पटयांचक्राथे / पटयाम्बभूवाथे / पटयांबभूवाथे / पटयामासाथे
पटयितास्थः
पटयितासाथे
पटितासाथे / पटयितासाथे
पटयिष्यथः
पटयिष्येथे
पटिष्येथे / पटयिष्येथे
पटयतम्
पटयेथाम्
पट्येथाम्
अपटयतम्
अपटयेथाम्
अपट्येथाम्
पटयेतम्
पटयेयाथाम्
पट्येयाथाम्
पट्यास्तम्
पटयिषीयास्थाम्
पटिषीयास्थाम् / पटयिषीयास्थाम्
अपपटतम्
अपपटेथाम्
अपटिषाथाम् / अपटयिषाथाम्
अपटयिष्यतम्
अपटयिष्येथाम्
अपटिष्येथाम् / अपटयिष्येथाम्
मध्यम  बहुवचनम्
पटयथ
पटयध्वे
पट्यध्वे
पटयाञ्चक्र / पटयांचक्र / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चकृढ्वे / पटयांचकृढ्वे / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चकृढ्वे / पटयांचकृढ्वे / पटयाम्बभूविध्वे / पटयांबभूविध्वे / पटयाम्बभूविढ्वे / पटयांबभूविढ्वे / पटयामासिध्वे
पटयितास्थ
पटयिताध्वे
पटिताध्वे / पटयिताध्वे
पटयिष्यथ
पटयिष्यध्वे
पटिष्यध्वे / पटयिष्यध्वे
पटयत
पटयध्वम्
पट्यध्वम्
अपटयत
अपटयध्वम्
अपट्यध्वम्
पटयेत
पटयेध्वम्
पट्येध्वम्
पट्यास्त
पटयिषीढ्वम् / पटयिषीध्वम्
पटिषीध्वम् / पटयिषीढ्वम् / पटयिषीध्वम्
अपपटत
अपपटध्वम्
अपटिढ्वम् / अपटयिढ्वम् / अपटयिध्वम्
अपटयिष्यत
अपटयिष्यध्वम्
अपटिष्यध्वम् / अपटयिष्यध्वम्
उत्तम  एकवचनम्
पटयामि
पटये
पट्ये
पटयाञ्चकर / पटयांचकर / पटयाञ्चकार / पटयांचकार / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चक्रे / पटयांचक्रे / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चक्रे / पटयांचक्रे / पटयाम्बभूवे / पटयांबभूवे / पटयामाहे
पटयितास्मि
पटयिताहे
पटिताहे / पटयिताहे
पटयिष्यामि
पटयिष्ये
पटिष्ये / पटयिष्ये
पटयानि
पटयै
पट्यै
अपटयम्
अपटये
अपट्ये
पटयेयम्
पटयेय
पट्येय
पट्यासम्
पटयिषीय
पटिषीय / पटयिषीय
अपपटम्
अपपटे
अपटिषि / अपटयिषि
अपटयिष्यम्
अपटयिष्ये
अपटिष्ये / अपटयिष्ये
उत्तम  द्विवचनम्
पटयावः
पटयावहे
पट्यावहे
पटयाञ्चकृव / पटयांचकृव / पटयाम्बभूविव / पटयांबभूविव / पटयामासिव
पटयाञ्चकृवहे / पटयांचकृवहे / पटयाम्बभूविव / पटयांबभूविव / पटयामासिव
पटयाञ्चकृवहे / पटयांचकृवहे / पटयाम्बभूविवहे / पटयांबभूविवहे / पटयामासिवहे
पटयितास्वः
पटयितास्वहे
पटितास्वहे / पटयितास्वहे
पटयिष्यावः
पटयिष्यावहे
पटिष्यावहे / पटयिष्यावहे
पटयाव
पटयावहै
पट्यावहै
अपटयाव
अपटयावहि
अपट्यावहि
पटयेव
पटयेवहि
पट्येवहि
पट्यास्व
पटयिषीवहि
पटिषीवहि / पटयिषीवहि
अपपटाव
अपपटावहि
अपटिष्वहि / अपटयिष्वहि
अपटयिष्याव
अपटयिष्यावहि
अपटिष्यावहि / अपटयिष्यावहि
उत्तम  बहुवचनम्
पटयामः
पटयामहे
पट्यामहे
पटयाञ्चकृम / पटयांचकृम / पटयाम्बभूविम / पटयांबभूविम / पटयामासिम
पटयाञ्चकृमहे / पटयांचकृमहे / पटयाम्बभूविम / पटयांबभूविम / पटयामासिम
पटयाञ्चकृमहे / पटयांचकृमहे / पटयाम्बभूविमहे / पटयांबभूविमहे / पटयामासिमहे
पटयितास्मः
पटयितास्महे
पटितास्महे / पटयितास्महे
पटयिष्यामः
पटयिष्यामहे
पटिष्यामहे / पटयिष्यामहे
पटयाम
पटयामहै
पट्यामहै
अपटयाम
अपटयामहि
अपट्यामहि
पटयेम
पटयेमहि
पट्येमहि
पट्यास्म
पटयिषीमहि
पटिषीमहि / पटयिषीमहि
अपपटाम
अपपटामहि
अपटिष्महि / अपटयिष्महि
अपटयिष्याम
अपटयिष्यामहि
अपटिष्यामहि / अपटयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
पटयाञ्चकार / पटयांचकार / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चक्रे / पटयांचक्रे / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चक्रे / पटयांचक्रे / पटयाम्बभूवे / पटयांबभूवे / पटयामाहे
पटिता / पटयिता
पटिष्यते / पटयिष्यते
पटयतात् / पटयताद् / पटयतु
अपटयत् / अपटयद्
पट्यात् / पट्याद्
पटिषीष्ट / पटयिषीष्ट
अपपटत् / अपपटद्
अपटयिष्यत् / अपटयिष्यद्
अपटिष्यत / अपटयिष्यत
प्रथमा  द्विवचनम्
पटयाञ्चक्रतुः / पटयांचक्रतुः / पटयाम्बभूवतुः / पटयांबभूवतुः / पटयामासतुः
पटयाञ्चक्राते / पटयांचक्राते / पटयाम्बभूवतुः / पटयांबभूवतुः / पटयामासतुः
पटयाञ्चक्राते / पटयांचक्राते / पटयाम्बभूवाते / पटयांबभूवाते / पटयामासाते
पटितारौ / पटयितारौ
पटिष्येते / पटयिष्येते
पटिषीयास्ताम् / पटयिषीयास्ताम्
अपटिषाताम् / अपटयिषाताम्
अपटयिष्यताम्
अपटयिष्येताम्
अपटिष्येताम् / अपटयिष्येताम्
प्रथमा  बहुवचनम्
पटयाञ्चक्रुः / पटयांचक्रुः / पटयाम्बभूवुः / पटयांबभूवुः / पटयामासुः
पटयाञ्चक्रिरे / पटयांचक्रिरे / पटयाम्बभूवुः / पटयांबभूवुः / पटयामासुः
पटयाञ्चक्रिरे / पटयांचक्रिरे / पटयाम्बभूविरे / पटयांबभूविरे / पटयामासिरे
पटितारः / पटयितारः
पटिष्यन्ते / पटयिष्यन्ते
पटिषीरन् / पटयिषीरन्
अपटिषत / अपटयिषत
अपटिष्यन्त / अपटयिष्यन्त
मध्यम पुरुषः  एकवचनम्
पटयाञ्चकर्थ / पटयांचकर्थ / पटयाम्बभूविथ / पटयांबभूविथ / पटयामासिथ
पटयाञ्चकृषे / पटयांचकृषे / पटयाम्बभूविथ / पटयांबभूविथ / पटयामासिथ
पटयाञ्चकृषे / पटयांचकृषे / पटयाम्बभूविषे / पटयांबभूविषे / पटयामासिषे
पटितासे / पटयितासे
पटिष्यसे / पटयिष्यसे
पटयतात् / पटयताद् / पटय
पटिषीष्ठाः / पटयिषीष्ठाः
अपटिष्ठाः / अपटयिष्ठाः
अपटिष्यथाः / अपटयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
पटयाञ्चक्रथुः / पटयांचक्रथुः / पटयाम्बभूवथुः / पटयांबभूवथुः / पटयामासथुः
पटयाञ्चक्राथे / पटयांचक्राथे / पटयाम्बभूवथुः / पटयांबभूवथुः / पटयामासथुः
पटयाञ्चक्राथे / पटयांचक्राथे / पटयाम्बभूवाथे / पटयांबभूवाथे / पटयामासाथे
पटितासाथे / पटयितासाथे
पटिष्येथे / पटयिष्येथे
पटिषीयास्थाम् / पटयिषीयास्थाम्
अपटिषाथाम् / अपटयिषाथाम्
अपटयिष्येथाम्
अपटिष्येथाम् / अपटयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पटयाञ्चक्र / पटयांचक्र / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चकृढ्वे / पटयांचकृढ्वे / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चकृढ्वे / पटयांचकृढ्वे / पटयाम्बभूविध्वे / पटयांबभूविध्वे / पटयाम्बभूविढ्वे / पटयांबभूविढ्वे / पटयामासिध्वे
पटिताध्वे / पटयिताध्वे
पटिष्यध्वे / पटयिष्यध्वे
पटयिषीढ्वम् / पटयिषीध्वम्
पटिषीध्वम् / पटयिषीढ्वम् / पटयिषीध्वम्
अपटिढ्वम् / अपटयिढ्वम् / अपटयिध्वम्
अपटयिष्यध्वम्
अपटिष्यध्वम् / अपटयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
पटयाञ्चकर / पटयांचकर / पटयाञ्चकार / पटयांचकार / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चक्रे / पटयांचक्रे / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चक्रे / पटयांचक्रे / पटयाम्बभूवे / पटयांबभूवे / पटयामाहे
पटिताहे / पटयिताहे
पटिष्ये / पटयिष्ये
अपटिषि / अपटयिषि
अपटिष्ये / अपटयिष्ये
उत्तम पुरुषः  द्विवचनम्
पटयाञ्चकृव / पटयांचकृव / पटयाम्बभूविव / पटयांबभूविव / पटयामासिव
पटयाञ्चकृवहे / पटयांचकृवहे / पटयाम्बभूविव / पटयांबभूविव / पटयामासिव
पटयाञ्चकृवहे / पटयांचकृवहे / पटयाम्बभूविवहे / पटयांबभूविवहे / पटयामासिवहे
पटितास्वहे / पटयितास्वहे
पटिष्यावहे / पटयिष्यावहे
पटिषीवहि / पटयिषीवहि
अपटिष्वहि / अपटयिष्वहि
अपटयिष्यावहि
अपटिष्यावहि / अपटयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
पटयाञ्चकृम / पटयांचकृम / पटयाम्बभूविम / पटयांबभूविम / पटयामासिम
पटयाञ्चकृमहे / पटयांचकृमहे / पटयाम्बभूविम / पटयांबभूविम / पटयामासिम
पटयाञ्चकृमहे / पटयांचकृमहे / पटयाम्बभूविमहे / पटयांबभूविमहे / पटयामासिमहे
पटितास्महे / पटयितास्महे
पटिष्यामहे / पटयिष्यामहे
पटिषीमहि / पटयिषीमहि
अपटिष्महि / अपटयिष्महि
अपटयिष्यामहि
अपटिष्यामहि / अपटयिष्यामहि