पट - पट ग्रन्थे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
पटयेत् / पटयेद्
प्रथम पुरुषः  द्विवचनम्
पटयेताम्
प्रथम पुरुषः  बहुवचनम्
पटयेयुः
मध्यम पुरुषः  एकवचनम्
पटयेः
मध्यम पुरुषः  द्विवचनम्
पटयेतम्
मध्यम पुरुषः  बहुवचनम्
पटयेत
उत्तम पुरुषः  एकवचनम्
पटयेयम्
उत्तम पुरुषः  द्विवचनम्
पटयेव
उत्तम पुरुषः  बहुवचनम्
पटयेम
प्रथम पुरुषः  एकवचनम्
पटयेत् / पटयेद्
प्रथम पुरुषः  द्विवचनम्
पटयेताम्
प्रथम पुरुषः  बहुवचनम्
पटयेयुः
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
पटयेतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
पटयेयम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्