पट - पट ग्रन्थे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
पटयिता
प्रथम पुरुषः  द्विवचनम्
पटयितारौ
प्रथम पुरुषः  बहुवचनम्
पटयितारः
मध्यम पुरुषः  एकवचनम्
पटयितासे
मध्यम पुरुषः  द्विवचनम्
पटयितासाथे
मध्यम पुरुषः  बहुवचनम्
पटयिताध्वे
उत्तम पुरुषः  एकवचनम्
पटयिताहे
उत्तम पुरुषः  द्विवचनम्
पटयितास्वहे
उत्तम पुरुषः  बहुवचनम्
पटयितास्महे
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
पटयितारौ
प्रथम पुरुषः  बहुवचनम्
पटयितारः
मध्यम पुरुषः  एकवचनम्
पटयितासे
मध्यम पुरुषः  द्विवचनम्
पटयितासाथे
मध्यम पुरुषः  बहुवचनम्
पटयिताध्वे
उत्तम पुरुषः  एकवचनम्
पटयिताहे
उत्तम पुरुषः  द्विवचनम्
पटयितास्वहे
उत्तम पुरुषः  बहुवचनम्
पटयितास्महे