पट् - पटँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पटति
पट्यते
पपाट
पेटे
पटिता
पटिता
पटिष्यति
पटिष्यते
पटतात् / पटताद् / पटतु
पट्यताम्
अपटत् / अपटद्
अपट्यत
पटेत् / पटेद्
पट्येत
पट्यात् / पट्याद्
पटिषीष्ट
अपाटीत् / अपाटीद् / अपटीत् / अपटीद्
अपाटि
अपटिष्यत् / अपटिष्यद्
अपटिष्यत
प्रथम  द्विवचनम्
पटतः
पट्येते
पेटतुः
पेटाते
पटितारौ
पटितारौ
पटिष्यतः
पटिष्येते
पटताम्
पट्येताम्
अपटताम्
अपट्येताम्
पटेताम्
पट्येयाताम्
पट्यास्ताम्
पटिषीयास्ताम्
अपाटिष्टाम् / अपटिष्टाम्
अपटिषाताम्
अपटिष्यताम्
अपटिष्येताम्
प्रथम  बहुवचनम्
पटन्ति
पट्यन्ते
पेटुः
पेटिरे
पटितारः
पटितारः
पटिष्यन्ति
पटिष्यन्ते
पटन्तु
पट्यन्ताम्
अपटन्
अपट्यन्त
पटेयुः
पट्येरन्
पट्यासुः
पटिषीरन्
अपाटिषुः / अपटिषुः
अपटिषत
अपटिष्यन्
अपटिष्यन्त
मध्यम  एकवचनम्
पटसि
पट्यसे
पेटिथ
पेटिषे
पटितासि
पटितासे
पटिष्यसि
पटिष्यसे
पटतात् / पटताद् / पट
पट्यस्व
अपटः
अपट्यथाः
पटेः
पट्येथाः
पट्याः
पटिषीष्ठाः
अपाटीः / अपटीः
अपटिष्ठाः
अपटिष्यः
अपटिष्यथाः
मध्यम  द्विवचनम्
पटथः
पट्येथे
पेटथुः
पेटाथे
पटितास्थः
पटितासाथे
पटिष्यथः
पटिष्येथे
पटतम्
पट्येथाम्
अपटतम्
अपट्येथाम्
पटेतम्
पट्येयाथाम्
पट्यास्तम्
पटिषीयास्थाम्
अपाटिष्टम् / अपटिष्टम्
अपटिषाथाम्
अपटिष्यतम्
अपटिष्येथाम्
मध्यम  बहुवचनम्
पटथ
पट्यध्वे
पेट
पेटिध्वे
पटितास्थ
पटिताध्वे
पटिष्यथ
पटिष्यध्वे
पटत
पट्यध्वम्
अपटत
अपट्यध्वम्
पटेत
पट्येध्वम्
पट्यास्त
पटिषीध्वम्
अपाटिष्ट / अपटिष्ट
अपटिढ्वम्
अपटिष्यत
अपटिष्यध्वम्
उत्तम  एकवचनम्
पटामि
पट्ये
पपट / पपाट
पेटे
पटितास्मि
पटिताहे
पटिष्यामि
पटिष्ये
पटानि
पट्यै
अपटम्
अपट्ये
पटेयम्
पट्येय
पट्यासम्
पटिषीय
अपाटिषम् / अपटिषम्
अपटिषि
अपटिष्यम्
अपटिष्ये
उत्तम  द्विवचनम्
पटावः
पट्यावहे
पेटिव
पेटिवहे
पटितास्वः
पटितास्वहे
पटिष्यावः
पटिष्यावहे
पटाव
पट्यावहै
अपटाव
अपट्यावहि
पटेव
पट्येवहि
पट्यास्व
पटिषीवहि
अपाटिष्व / अपटिष्व
अपटिष्वहि
अपटिष्याव
अपटिष्यावहि
उत्तम  बहुवचनम्
पटामः
पट्यामहे
पेटिम
पेटिमहे
पटितास्मः
पटितास्महे
पटिष्यामः
पटिष्यामहे
पटाम
पट्यामहै
अपटाम
अपट्यामहि
पटेम
पट्येमहि
पट्यास्म
पटिषीमहि
अपाटिष्म / अपटिष्म
अपटिष्महि
अपटिष्याम
अपटिष्यामहि
प्रथम पुरुषः  एकवचनम्
पटतात् / पटताद् / पटतु
अपाटीत् / अपाटीद् / अपटीत् / अपटीद्
अपटिष्यत् / अपटिष्यद्
प्रथमा  द्विवचनम्
अपाटिष्टाम् / अपटिष्टाम्
प्रथमा  बहुवचनम्
अपाटिषुः / अपटिषुः
मध्यम पुरुषः  एकवचनम्
पटतात् / पटताद् / पट
मध्यम पुरुषः  द्विवचनम्
अपाटिष्टम् / अपटिष्टम्
मध्यम पुरुषः  बहुवचनम्
अपाटिष्ट / अपटिष्ट
उत्तम पुरुषः  एकवचनम्
अपाटिषम् / अपटिषम्
उत्तम पुरुषः  द्विवचनम्
अपाटिष्व / अपटिष्व
उत्तम पुरुषः  बहुवचनम्
अपाटिष्म / अपटिष्म