पच् - डुपचँष् - पाके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः


 
प्रथम  एकवचनम्
पचति
पचते
पपाच
पेचे
पक्ता
पक्ता
पक्ष्यति
पक्ष्यते
पचतात् / पचताद् / पचतु
पचताम्
अपचत् / अपचद्
अपचत
पचेत् / पचेद्
पचेत
पच्यात् / पच्याद्
पक्षीष्ट
अपाक्षीत् / अपाक्षीद्
अपक्त
अपक्ष्यत् / अपक्ष्यद्
अपक्ष्यत
प्रथम  द्विवचनम्
पचतः
पचेते
पेचतुः
पेचाते
पक्तारौ
पक्तारौ
पक्ष्यतः
पक्ष्येते
पचताम्
पचेताम्
अपचताम्
अपचेताम्
पचेताम्
पचेयाताम्
पच्यास्ताम्
पक्षीयास्ताम्
अपाक्ताम्
अपक्षाताम्
अपक्ष्यताम्
अपक्ष्येताम्
प्रथम  बहुवचनम्
पचन्ति
पचन्ते
पेचुः
पेचिरे
पक्तारः
पक्तारः
पक्ष्यन्ति
पक्ष्यन्ते
पचन्तु
पचन्ताम्
अपचन्
अपचन्त
पचेयुः
पचेरन्
पच्यासुः
पक्षीरन्
अपाक्षुः
अपक्षत
अपक्ष्यन्
अपक्ष्यन्त
मध्यम  एकवचनम्
पचसि
पचसे
पेचिथ / पपक्थ
पेचिषे
पक्तासि
पक्तासे
पक्ष्यसि
पक्ष्यसे
पचतात् / पचताद् / पच
पचस्व
अपचः
अपचथाः
पचेः
पचेथाः
पच्याः
पक्षीष्ठाः
अपाक्षीः
अपक्थाः
अपक्ष्यः
अपक्ष्यथाः
मध्यम  द्विवचनम्
पचथः
पचेथे
पेचथुः
पेचाथे
पक्तास्थः
पक्तासाथे
पक्ष्यथः
पक्ष्येथे
पचतम्
पचेथाम्
अपचतम्
अपचेथाम्
पचेतम्
पचेयाथाम्
पच्यास्तम्
पक्षीयास्थाम्
अपाक्तम्
अपक्षाथाम्
अपक्ष्यतम्
अपक्ष्येथाम्
मध्यम  बहुवचनम्
पचथ
पचध्वे
पेच
पेचिध्वे
पक्तास्थ
पक्ताध्वे
पक्ष्यथ
पक्ष्यध्वे
पचत
पचध्वम्
अपचत
अपचध्वम्
पचेत
पचेध्वम्
पच्यास्त
पक्षीध्वम्
अपाक्त
अपग्ध्वम्
अपक्ष्यत
अपक्ष्यध्वम्
उत्तम  एकवचनम्
पचामि
पचे
पपच / पपाच
पेचे
पक्तास्मि
पक्ताहे
पक्ष्यामि
पक्ष्ये
पचानि
पचै
अपचम्
अपचे
पचेयम्
पचेय
पच्यासम्
पक्षीय
अपाक्षम्
अपक्षि
अपक्ष्यम्
अपक्ष्ये
उत्तम  द्विवचनम्
पचावः
पचावहे
पेचिव
पेचिवहे
पक्तास्वः
पक्तास्वहे
पक्ष्यावः
पक्ष्यावहे
पचाव
पचावहै
अपचाव
अपचावहि
पचेव
पचेवहि
पच्यास्व
पक्षीवहि
अपाक्ष्व
अपक्ष्वहि
अपक्ष्याव
अपक्ष्यावहि
उत्तम  बहुवचनम्
पचामः
पचामहे
पेचिम
पेचिमहे
पक्तास्मः
पक्तास्महे
पक्ष्यामः
पक्ष्यामहे
पचाम
पचामहै
अपचाम
अपचामहि
पचेम
पचेमहि
पच्यास्म
पक्षीमहि
अपाक्ष्म
अपक्ष्महि
अपक्ष्याम
अपक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
पचतात् / पचताद् / पचतु
अपाक्षीत् / अपाक्षीद्
अपक्ष्यत् / अपक्ष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पचतात् / पचताद् / पच
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्