पच् - डुपचँष् पाके भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
पचतात् / पचताद् / पचतु
अञ्चतात् / अञ्चताद् / अञ्चतु
वक्तात् / वक्ताद् / वक्तु
विङ्क्तात् / विङ्क्ताद् / विनक्तु
प्रथम पुरुषः  द्विवचनम्
पचताम्
अञ्चताम्
वक्ताम्
विङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
पचन्तु
अञ्चन्तु
वचन्तु
विञ्चन्तु
मध्यम पुरुषः  एकवचनम्
पचतात् / पचताद् / पच
अञ्चतात् / अञ्चताद् / अञ्च
वक्तात् / वक्ताद् / वग्धि
विङ्क्तात् / विङ्क्ताद् / विङ्ग्धि
मध्यम पुरुषः  द्विवचनम्
पचतम्
अञ्चतम्
वक्तम्
विङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
पचत
अञ्चत
वक्त
विङ्क्त
उत्तम पुरुषः  एकवचनम्
पचानि
अञ्चानि
वचानि
विनचानि
उत्तम पुरुषः  द्विवचनम्
पचाव
अञ्चाव
वचाव
विनचाव
उत्तम पुरुषः  बहुवचनम्
पचाम
अञ्चाम
वचाम
विनचाम
प्रथम पुरुषः  एकवचनम्
पचतात् / पचताद् / पचतु
अञ्चतात् / अञ्चताद् / अञ्चतु
वक्तात् / वक्ताद् / वक्तु
विङ्क्तात् / विङ्क्ताद् / विनक्तु
प्रथम पुरुषः  द्विवचनम्
पचताम्
विङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
पचन्तु
विञ्चन्तु
मध्यम पुरुषः  एकवचनम्
पचतात् / पचताद् / पच
अञ्चतात् / अञ्चताद् / अञ्च
वक्तात् / वक्ताद् / वग्धि
विङ्क्तात् / विङ्क्ताद् / विङ्ग्धि
मध्यम पुरुषः  द्विवचनम्
पचतम्
विङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
पचानि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्