नृत् - नृतीँ - गात्रविक्षेपे दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
नृत्यति
नृत्यते
ननर्त
ननृते
नर्तिता
नर्तिता
नर्तिष्यति / नर्त्स्यति
नर्तिष्यते / नर्त्स्यते
नृत्यतात् / नृत्यताद् / नृत्यतु
नृत्यताम्
अनृत्यत् / अनृत्यद्
अनृत्यत
नृत्येत् / नृत्येद्
नृत्येत
नृत्यात् / नृत्याद्
नर्तिषीष्ट / नृत्सीष्ट
अनर्तीत् / अनर्तीद्
अनर्ति
अनर्तिष्यत् / अनर्तिष्यद् / अनर्त्स्यत् / अनर्त्स्यद्
अनर्तिष्यत / अनर्त्स्यत
प्रथम  द्विवचनम्
नृत्यतः
नृत्येते
ननृततुः
ननृताते
नर्तितारौ
नर्तितारौ
नर्तिष्यतः / नर्त्स्यतः
नर्तिष्येते / नर्त्स्येते
नृत्यताम्
नृत्येताम्
अनृत्यताम्
अनृत्येताम्
नृत्येताम्
नृत्येयाताम्
नृत्यास्ताम्
नर्तिषीयास्ताम् / नृत्सीयास्ताम्
अनर्तिष्टाम्
अनर्तिषाताम्
अनर्तिष्यताम् / अनर्त्स्यताम्
अनर्तिष्येताम् / अनर्त्स्येताम्
प्रथम  बहुवचनम्
नृत्यन्ति
नृत्यन्ते
ननृतुः
ननृतिरे
नर्तितारः
नर्तितारः
नर्तिष्यन्ति / नर्त्स्यन्ति
नर्तिष्यन्ते / नर्त्स्यन्ते
नृत्यन्तु
नृत्यन्ताम्
अनृत्यन्
अनृत्यन्त
नृत्येयुः
नृत्येरन्
नृत्यासुः
नर्तिषीरन् / नृत्सीरन्
अनर्तिषुः
अनर्तिषत
अनर्तिष्यन् / अनर्त्स्यन्
अनर्तिष्यन्त / अनर्त्स्यन्त
मध्यम  एकवचनम्
नृत्यसि
नृत्यसे
ननर्तिथ
ननृतिषे / ननृत्से
नर्तितासि
नर्तितासे
नर्तिष्यसि / नर्त्स्यसि
नर्तिष्यसे / नर्त्स्यसे
नृत्यतात् / नृत्यताद् / नृत्य
नृत्यस्व
अनृत्यः
अनृत्यथाः
नृत्येः
नृत्येथाः
नृत्याः
नर्तिषीष्ठाः / नृत्सीष्ठाः
अनर्तीः
अनर्तिष्ठाः
अनर्तिष्यः / अनर्त्स्यः
अनर्तिष्यथाः / अनर्त्स्यथाः
मध्यम  द्विवचनम्
नृत्यथः
नृत्येथे
ननृतथुः
ननृताथे
नर्तितास्थः
नर्तितासाथे
नर्तिष्यथः / नर्त्स्यथः
नर्तिष्येथे / नर्त्स्येथे
नृत्यतम्
नृत्येथाम्
अनृत्यतम्
अनृत्येथाम्
नृत्येतम्
नृत्येयाथाम्
नृत्यास्तम्
नर्तिषीयास्थाम् / नृत्सीयास्थाम्
अनर्तिष्टम्
अनर्तिषाथाम्
अनर्तिष्यतम् / अनर्त्स्यतम्
अनर्तिष्येथाम् / अनर्त्स्येथाम्
मध्यम  बहुवचनम्
नृत्यथ
नृत्यध्वे
ननृत
ननृतिध्वे
नर्तितास्थ
नर्तिताध्वे
नर्तिष्यथ / नर्त्स्यथ
नर्तिष्यध्वे / नर्त्स्यध्वे
नृत्यत
नृत्यध्वम्
अनृत्यत
अनृत्यध्वम्
नृत्येत
नृत्येध्वम्
नृत्यास्त
नर्तिषीध्वम् / नृत्सीध्वम्
अनर्तिष्ट
अनर्तिढ्वम्
अनर्तिष्यत / अनर्त्स्यत
अनर्तिष्यध्वम् / अनर्त्स्यध्वम्
उत्तम  एकवचनम्
नृत्यामि
नृत्ये
ननर्त
ननृते
नर्तितास्मि
नर्तिताहे
नर्तिष्यामि / नर्त्स्यामि
नर्तिष्ये / नर्त्स्ये
नृत्यानि
नृत्यै
अनृत्यम्
अनृत्ये
नृत्येयम्
नृत्येय
नृत्यासम्
नर्तिषीय / नृत्सीय
अनर्तिषम्
अनर्तिषि
अनर्तिष्यम् / अनर्त्स्यम्
अनर्तिष्ये / अनर्त्स्ये
उत्तम  द्विवचनम्
नृत्यावः
नृत्यावहे
ननृतिव
ननृतिवहे
नर्तितास्वः
नर्तितास्वहे
नर्तिष्यावः / नर्त्स्यावः
नर्तिष्यावहे / नर्त्स्यावहे
नृत्याव
नृत्यावहै
अनृत्याव
अनृत्यावहि
नृत्येव
नृत्येवहि
नृत्यास्व
नर्तिषीवहि / नृत्सीवहि
अनर्तिष्व
अनर्तिष्वहि
अनर्तिष्याव / अनर्त्स्याव
अनर्तिष्यावहि / अनर्त्स्यावहि
उत्तम  बहुवचनम्
नृत्यामः
नृत्यामहे
ननृतिम
ननृतिमहे
नर्तितास्मः
नर्तितास्महे
नर्तिष्यामः / नर्त्स्यामः
नर्तिष्यामहे / नर्त्स्यामहे
नृत्याम
नृत्यामहै
अनृत्याम
अनृत्यामहि
नृत्येम
नृत्येमहि
नृत्यास्म
नर्तिषीमहि / नृत्सीमहि
अनर्तिष्म
अनर्तिष्महि
अनर्तिष्याम / अनर्त्स्याम
अनर्तिष्यामहि / अनर्त्स्यामहि
प्रथम पुरुषः  एकवचनम्
नर्तिष्यति / नर्त्स्यति
नर्तिष्यते / नर्त्स्यते
नृत्यतात् / नृत्यताद् / नृत्यतु
अनृत्यत् / अनृत्यद्
नृत्येत् / नृत्येद्
नृत्यात् / नृत्याद्
नर्तिषीष्ट / नृत्सीष्ट
अनर्तीत् / अनर्तीद्
अनर्तिष्यत् / अनर्तिष्यद् / अनर्त्स्यत् / अनर्त्स्यद्
अनर्तिष्यत / अनर्त्स्यत
प्रथमा  द्विवचनम्
नर्तिष्यतः / नर्त्स्यतः
नर्तिष्येते / नर्त्स्येते
नर्तिषीयास्ताम् / नृत्सीयास्ताम्
अनर्तिष्यताम् / अनर्त्स्यताम्
अनर्तिष्येताम् / अनर्त्स्येताम्
प्रथमा  बहुवचनम्
नर्तिष्यन्ति / नर्त्स्यन्ति
नर्तिष्यन्ते / नर्त्स्यन्ते
नर्तिषीरन् / नृत्सीरन्
अनर्तिष्यन् / अनर्त्स्यन्
अनर्तिष्यन्त / अनर्त्स्यन्त
मध्यम पुरुषः  एकवचनम्
ननृतिषे / ननृत्से
नर्तिष्यसि / नर्त्स्यसि
नर्तिष्यसे / नर्त्स्यसे
नृत्यतात् / नृत्यताद् / नृत्य
नर्तिषीष्ठाः / नृत्सीष्ठाः
अनर्तिष्यः / अनर्त्स्यः
अनर्तिष्यथाः / अनर्त्स्यथाः
मध्यम पुरुषः  द्विवचनम्
नर्तिष्यथः / नर्त्स्यथः
नर्तिष्येथे / नर्त्स्येथे
नर्तिषीयास्थाम् / नृत्सीयास्थाम्
अनर्तिष्यतम् / अनर्त्स्यतम्
अनर्तिष्येथाम् / अनर्त्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
नर्तिष्यथ / नर्त्स्यथ
नर्तिष्यध्वे / नर्त्स्यध्वे
नर्तिषीध्वम् / नृत्सीध्वम्
अनर्तिष्यत / अनर्त्स्यत
अनर्तिष्यध्वम् / अनर्त्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
नर्तिष्यामि / नर्त्स्यामि
नर्तिष्ये / नर्त्स्ये
अनर्तिष्यम् / अनर्त्स्यम्
अनर्तिष्ये / अनर्त्स्ये
उत्तम पुरुषः  द्विवचनम्
नर्तिष्यावः / नर्त्स्यावः
नर्तिष्यावहे / नर्त्स्यावहे
नर्तिषीवहि / नृत्सीवहि
अनर्तिष्याव / अनर्त्स्याव
अनर्तिष्यावहि / अनर्त्स्यावहि
उत्तम पुरुषः  बहुवचनम्
नर्तिष्यामः / नर्त्स्यामः
नर्तिष्यामहे / नर्त्स्यामहे
नर्तिषीमहि / नृत्सीमहि
अनर्तिष्याम / अनर्त्स्याम
अनर्तिष्यामहि / अनर्त्स्यामहि