नी - णीञ् प्रापणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अनेष्यत
अमास्यत
अदास्यत
अडयिष्यत
अक्रेष्यत
प्रथम पुरुषः  द्विवचनम्
अनेष्येताम्
अमास्येताम्
अदास्येताम्
अडयिष्येताम्
अक्रेष्येताम्
प्रथम पुरुषः  बहुवचनम्
अनेष्यन्त
अमास्यन्त
अदास्यन्त
अडयिष्यन्त
अक्रेष्यन्त
मध्यम पुरुषः  एकवचनम्
अनेष्यथाः
अमास्यथाः
अदास्यथाः
अडयिष्यथाः
अक्रेष्यथाः
मध्यम पुरुषः  द्विवचनम्
अनेष्येथाम्
अमास्येथाम्
अदास्येथाम्
अडयिष्येथाम्
अक्रेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अनेष्यध्वम्
अमास्यध्वम्
अदास्यध्वम्
अडयिष्यध्वम्
अक्रेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अनेष्ये
अमास्ये
अदास्ये
अडयिष्ये
अक्रेष्ये
उत्तम पुरुषः  द्विवचनम्
अनेष्यावहि
अमास्यावहि
अदास्यावहि
अडयिष्यावहि
अक्रेष्यावहि
उत्तम पुरुषः  बहुवचनम्
अनेष्यामहि
अमास्यामहि
अदास्यामहि
अडयिष्यामहि
अक्रेष्यामहि
प्रथम पुरुषः  एकवचनम्
अनेष्यत
अदास्यत
प्रथम पुरुषः  द्विवचनम्
अनेष्येताम्
अदास्येताम्
अडयिष्येताम्
अक्रेष्येताम्
प्रथम पुरुषः  बहुवचनम्
अनेष्यन्त
अदास्यन्त
अडयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अनेष्यथाः
अदास्यथाः
अडयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अनेष्येथाम्
अदास्येथाम्
अडयिष्येथाम्
अक्रेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अनेष्यध्वम्
अदास्यध्वम्
अडयिष्यध्वम्
अक्रेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अनेष्ये
अदास्ये
उत्तम पुरुषः  द्विवचनम्
अनेष्यावहि
अदास्यावहि
अडयिष्यावहि
अक्रेष्यावहि
उत्तम पुरुषः  बहुवचनम्
अनेष्यामहि
अदास्यामहि
अडयिष्यामहि
अक्रेष्यामहि