नी - णीञ् - प्रापणे भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लुट् लकारः


 
प्रथम  एकवचनम्
नेता
नेता
नायिता / नेता
नाययिता
नाययिता
नायिता / नाययिता
निनीषिता
निनीषिता
निनीषिता
नेनीयिता
नेनीयिता
नेनयिता
नेनायिता / नेनयिता
प्रथम  द्विवचनम्
नेतारौ
नेतारौ
नायितारौ / नेतारौ
नाययितारौ
नाययितारौ
नायितारौ / नाययितारौ
निनीषितारौ
निनीषितारौ
निनीषितारौ
नेनीयितारौ
नेनीयितारौ
नेनयितारौ
नेनायितारौ / नेनयितारौ
प्रथम  बहुवचनम्
नेतारः
नेतारः
नायितारः / नेतारः
नाययितारः
नाययितारः
नायितारः / नाययितारः
निनीषितारः
निनीषितारः
निनीषितारः
नेनीयितारः
नेनीयितारः
नेनयितारः
नेनायितारः / नेनयितारः
मध्यम  एकवचनम्
नेतासि
नेतासे
नायितासे / नेतासे
नाययितासि
नाययितासे
नायितासे / नाययितासे
निनीषितासि
निनीषितासे
निनीषितासे
नेनीयितासे
नेनीयितासे
नेनयितासि
नेनायितासे / नेनयितासे
मध्यम  द्विवचनम्
नेतास्थः
नेतासाथे
नायितासाथे / नेतासाथे
नाययितास्थः
नाययितासाथे
नायितासाथे / नाययितासाथे
निनीषितास्थः
निनीषितासाथे
निनीषितासाथे
नेनीयितासाथे
नेनीयितासाथे
नेनयितास्थः
नेनायितासाथे / नेनयितासाथे
मध्यम  बहुवचनम्
नेतास्थ
नेताध्वे
नायिताध्वे / नेताध्वे
नाययितास्थ
नाययिताध्वे
नायिताध्वे / नाययिताध्वे
निनीषितास्थ
निनीषिताध्वे
निनीषिताध्वे
नेनीयिताध्वे
नेनीयिताध्वे
नेनयितास्थ
नेनायिताध्वे / नेनयिताध्वे
उत्तम  एकवचनम्
नेतास्मि
नेताहे
नायिताहे / नेताहे
नाययितास्मि
नाययिताहे
नायिताहे / नाययिताहे
निनीषितास्मि
निनीषिताहे
निनीषिताहे
नेनीयिताहे
नेनीयिताहे
नेनयितास्मि
नेनायिताहे / नेनयिताहे
उत्तम  द्विवचनम्
नेतास्वः
नेतास्वहे
नायितास्वहे / नेतास्वहे
नाययितास्वः
नाययितास्वहे
नायितास्वहे / नाययितास्वहे
निनीषितास्वः
निनीषितास्वहे
निनीषितास्वहे
नेनीयितास्वहे
नेनीयितास्वहे
नेनयितास्वः
नेनायितास्वहे / नेनयितास्वहे
उत्तम  बहुवचनम्
नेतास्मः
नेतास्महे
नायितास्महे / नेतास्महे
नाययितास्मः
नाययितास्महे
नायितास्महे / नाययितास्महे
निनीषितास्मः
निनीषितास्महे
निनीषितास्महे
नेनीयितास्महे
नेनीयितास्महे
नेनयितास्मः
नेनायितास्महे / नेनयितास्महे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
नायितारौ / नेतारौ
नायितारौ / नाययितारौ
नेनायितारौ / नेनयितारौ
प्रथमा  बहुवचनम्
नायितारः / नेतारः
नायितारः / नाययितारः
नेनायितारः / नेनयितारः
मध्यम पुरुषः  एकवचनम्
नायितासे / नेतासे
नायितासे / नाययितासे
नेनायितासे / नेनयितासे
मध्यम पुरुषः  द्विवचनम्
नायितासाथे / नेतासाथे
नायितासाथे / नाययितासाथे
नेनायितासाथे / नेनयितासाथे
मध्यम पुरुषः  बहुवचनम्
नायिताध्वे / नेताध्वे
नायिताध्वे / नाययिताध्वे
नेनायिताध्वे / नेनयिताध्वे
उत्तम पुरुषः  एकवचनम्
नायिताहे / नेताहे
नायिताहे / नाययिताहे
नेनायिताहे / नेनयिताहे
उत्तम पुरुषः  द्विवचनम्
नायितास्वहे / नेतास्वहे
नायितास्वहे / नाययितास्वहे
नेनायितास्वहे / नेनयितास्वहे
उत्तम पुरुषः  बहुवचनम्
नायितास्महे / नेतास्महे
नायितास्महे / नाययितास्महे
नेनायितास्महे / नेनयितास्महे