नी - णीञ् प्रापणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
नयति
वेति
जिह्रेति
क्रीणाति
क्षीणाति
प्रथम पुरुषः  द्विवचनम्
नयतः
वीतः
जिह्रीतः
क्रीणीतः
क्षीणीतः
प्रथम पुरुषः  बहुवचनम्
नयन्ति
वियन्ति
जिह्रियति
क्रीणन्ति
क्षीणन्ति
मध्यम पुरुषः  एकवचनम्
नयसि
वेषि
जिह्रेषि
क्रीणासि
क्षीणासि
मध्यम पुरुषः  द्विवचनम्
नयथः
वीथः
जिह्रीथः
क्रीणीथः
क्षीणीथः
मध्यम पुरुषः  बहुवचनम्
नयथ
वीथ
जिह्रीथ
क्रीणीथ
क्षीणीथ
उत्तम पुरुषः  एकवचनम्
नयामि
वेमि
जिह्रेमि
क्रीणामि
क्षीणामि
उत्तम पुरुषः  द्विवचनम्
नयावः
वीवः
जिह्रीवः
क्रीणीवः
क्षीणीवः
उत्तम पुरुषः  बहुवचनम्
नयामः
वीमः
जिह्रीमः
क्रीणीमः
क्षीणीमः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
जिह्रियति
क्षीणन्ति
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्