नि + सिध् - षिधँ - गत्याम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निषेधति
निषिध्यते
निषिषेध
निषिषिधे
निषेधिता
निषेधिता
निषेधिष्यति
निषेधिष्यते
निषेधतात् / निषेधताद् / निषेधतु
निषिध्यताम्
न्यषेधत् / न्यषेधद्
न्यषिध्यत
निषेधेत् / निषेधेद्
निषिध्येत
निषिध्यात् / निषिध्याद्
निषेधिषीष्ट
न्यषेधीत् / न्यषेधीद्
न्यषेधि
न्यषेधिष्यत् / न्यषेधिष्यद्
न्यषेधिष्यत
प्रथम  द्विवचनम्
निषेधतः
निषिध्येते
निषिषिधतुः
निषिषिधाते
निषेधितारौ
निषेधितारौ
निषेधिष्यतः
निषेधिष्येते
निषेधताम्
निषिध्येताम्
न्यषेधताम्
न्यषिध्येताम्
निषेधेताम्
निषिध्येयाताम्
निषिध्यास्ताम्
निषेधिषीयास्ताम्
न्यषेधिष्टाम्
न्यषेधिषाताम्
न्यषेधिष्यताम्
न्यषेधिष्येताम्
प्रथम  बहुवचनम्
निषेधन्ति
निषिध्यन्ते
निषिषिधुः
निषिषिधिरे
निषेधितारः
निषेधितारः
निषेधिष्यन्ति
निषेधिष्यन्ते
निषेधन्तु
निषिध्यन्ताम्
न्यषेधन्
न्यषिध्यन्त
निषेधेयुः
निषिध्येरन्
निषिध्यासुः
निषेधिषीरन्
न्यषेधिषुः
न्यषेधिषत
न्यषेधिष्यन्
न्यषेधिष्यन्त
मध्यम  एकवचनम्
निषेधसि
निषिध्यसे
निषिषेधिथ
निषिषिधिषे
निषेधितासि
निषेधितासे
निषेधिष्यसि
निषेधिष्यसे
निषेधतात् / निषेधताद् / निषेध
निषिध्यस्व
न्यषेधः
न्यषिध्यथाः
निषेधेः
निषिध्येथाः
निषिध्याः
निषेधिषीष्ठाः
न्यषेधीः
न्यषेधिष्ठाः
न्यषेधिष्यः
न्यषेधिष्यथाः
मध्यम  द्विवचनम्
निषेधथः
निषिध्येथे
निषिषिधथुः
निषिषिधाथे
निषेधितास्थः
निषेधितासाथे
निषेधिष्यथः
निषेधिष्येथे
निषेधतम्
निषिध्येथाम्
न्यषेधतम्
न्यषिध्येथाम्
निषेधेतम्
निषिध्येयाथाम्
निषिध्यास्तम्
निषेधिषीयास्थाम्
न्यषेधिष्टम्
न्यषेधिषाथाम्
न्यषेधिष्यतम्
न्यषेधिष्येथाम्
मध्यम  बहुवचनम्
निषेधथ
निषिध्यध्वे
निषिषिध
निषिषिधिध्वे
निषेधितास्थ
निषेधिताध्वे
निषेधिष्यथ
निषेधिष्यध्वे
निषेधत
निषिध्यध्वम्
न्यषेधत
न्यषिध्यध्वम्
निषेधेत
निषिध्येध्वम्
निषिध्यास्त
निषेधिषीध्वम्
न्यषेधिष्ट
न्यषेधिढ्वम्
न्यषेधिष्यत
न्यषेधिष्यध्वम्
उत्तम  एकवचनम्
निषेधामि
निषिध्ये
निषिषेध
निषिषिधे
निषेधितास्मि
निषेधिताहे
निषेधिष्यामि
निषेधिष्ये
निषेधानि
निषिध्यै
न्यषेधम्
न्यषिध्ये
निषेधेयम्
निषिध्येय
निषिध्यासम्
निषेधिषीय
न्यषेधिषम्
न्यषेधिषि
न्यषेधिष्यम्
न्यषेधिष्ये
उत्तम  द्विवचनम्
निषेधावः
निषिध्यावहे
निषिषिधिव
निषिषिधिवहे
निषेधितास्वः
निषेधितास्वहे
निषेधिष्यावः
निषेधिष्यावहे
निषेधाव
निषिध्यावहै
न्यषेधाव
न्यषिध्यावहि
निषेधेव
निषिध्येवहि
निषिध्यास्व
निषेधिषीवहि
न्यषेधिष्व
न्यषेधिष्वहि
न्यषेधिष्याव
न्यषेधिष्यावहि
उत्तम  बहुवचनम्
निषेधामः
निषिध्यामहे
निषिषिधिम
निषिषिधिमहे
निषेधितास्मः
निषेधितास्महे
निषेधिष्यामः
निषेधिष्यामहे
निषेधाम
निषिध्यामहै
न्यषेधाम
न्यषिध्यामहि
निषेधेम
निषिध्येमहि
निषिध्यास्म
निषेधिषीमहि
न्यषेधिष्म
न्यषेधिष्महि
न्यषेधिष्याम
न्यषेधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निषेधतात् / निषेधताद् / निषेधतु
न्यषेधत् / न्यषेधद्
निषिध्यात् / निषिध्याद्
न्यषेधीत् / न्यषेधीद्
न्यषेधिष्यत् / न्यषेधिष्यद्
प्रथमा  द्विवचनम्
न्यषेधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निषेधतात् / निषेधताद् / निषेध
मध्यम पुरुषः  द्विवचनम्
न्यषेधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यषेधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्