नि + श्विन्द् - श्विदिँ - श्वैत्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निश्विन्दते
निश्विन्द्यते
निशिश्विन्दे
निशिश्विन्दे
निश्विन्दिता
निश्विन्दिता
निश्विन्दिष्यते
निश्विन्दिष्यते
निश्विन्दताम्
निश्विन्द्यताम्
न्यश्विन्दत
न्यश्विन्द्यत
निश्विन्देत
निश्विन्द्येत
निश्विन्दिषीष्ट
निश्विन्दिषीष्ट
न्यश्विन्दिष्ट
न्यश्विन्दि
न्यश्विन्दिष्यत
न्यश्विन्दिष्यत
प्रथम  द्विवचनम्
निश्विन्देते
निश्विन्द्येते
निशिश्विन्दाते
निशिश्विन्दाते
निश्विन्दितारौ
निश्विन्दितारौ
निश्विन्दिष्येते
निश्विन्दिष्येते
निश्विन्देताम्
निश्विन्द्येताम्
न्यश्विन्देताम्
न्यश्विन्द्येताम्
निश्विन्देयाताम्
निश्विन्द्येयाताम्
निश्विन्दिषीयास्ताम्
निश्विन्दिषीयास्ताम्
न्यश्विन्दिषाताम्
न्यश्विन्दिषाताम्
न्यश्विन्दिष्येताम्
न्यश्विन्दिष्येताम्
प्रथम  बहुवचनम्
निश्विन्दन्ते
निश्विन्द्यन्ते
निशिश्विन्दिरे
निशिश्विन्दिरे
निश्विन्दितारः
निश्विन्दितारः
निश्विन्दिष्यन्ते
निश्विन्दिष्यन्ते
निश्विन्दन्ताम्
निश्विन्द्यन्ताम्
न्यश्विन्दन्त
न्यश्विन्द्यन्त
निश्विन्देरन्
निश्विन्द्येरन्
निश्विन्दिषीरन्
निश्विन्दिषीरन्
न्यश्विन्दिषत
न्यश्विन्दिषत
न्यश्विन्दिष्यन्त
न्यश्विन्दिष्यन्त
मध्यम  एकवचनम्
निश्विन्दसे
निश्विन्द्यसे
निशिश्विन्दिषे
निशिश्विन्दिषे
निश्विन्दितासे
निश्विन्दितासे
निश्विन्दिष्यसे
निश्विन्दिष्यसे
निश्विन्दस्व
निश्विन्द्यस्व
न्यश्विन्दथाः
न्यश्विन्द्यथाः
निश्विन्देथाः
निश्विन्द्येथाः
निश्विन्दिषीष्ठाः
निश्विन्दिषीष्ठाः
न्यश्विन्दिष्ठाः
न्यश्विन्दिष्ठाः
न्यश्विन्दिष्यथाः
न्यश्विन्दिष्यथाः
मध्यम  द्विवचनम्
निश्विन्देथे
निश्विन्द्येथे
निशिश्विन्दाथे
निशिश्विन्दाथे
निश्विन्दितासाथे
निश्विन्दितासाथे
निश्विन्दिष्येथे
निश्विन्दिष्येथे
निश्विन्देथाम्
निश्विन्द्येथाम्
न्यश्विन्देथाम्
न्यश्विन्द्येथाम्
निश्विन्देयाथाम्
निश्विन्द्येयाथाम्
निश्विन्दिषीयास्थाम्
निश्विन्दिषीयास्थाम्
न्यश्विन्दिषाथाम्
न्यश्विन्दिषाथाम्
न्यश्विन्दिष्येथाम्
न्यश्विन्दिष्येथाम्
मध्यम  बहुवचनम्
निश्विन्दध्वे
निश्विन्द्यध्वे
निशिश्विन्दिध्वे
निशिश्विन्दिध्वे
निश्विन्दिताध्वे
निश्विन्दिताध्वे
निश्विन्दिष्यध्वे
निश्विन्दिष्यध्वे
निश्विन्दध्वम्
निश्विन्द्यध्वम्
न्यश्विन्दध्वम्
न्यश्विन्द्यध्वम्
निश्विन्देध्वम्
निश्विन्द्येध्वम्
निश्विन्दिषीध्वम्
निश्विन्दिषीध्वम्
न्यश्विन्दिढ्वम्
न्यश्विन्दिढ्वम्
न्यश्विन्दिष्यध्वम्
न्यश्विन्दिष्यध्वम्
उत्तम  एकवचनम्
निश्विन्दे
निश्विन्द्ये
निशिश्विन्दे
निशिश्विन्दे
निश्विन्दिताहे
निश्विन्दिताहे
निश्विन्दिष्ये
निश्विन्दिष्ये
निश्विन्दै
निश्विन्द्यै
न्यश्विन्दे
न्यश्विन्द्ये
निश्विन्देय
निश्विन्द्येय
निश्विन्दिषीय
निश्विन्दिषीय
न्यश्विन्दिषि
न्यश्विन्दिषि
न्यश्विन्दिष्ये
न्यश्विन्दिष्ये
उत्तम  द्विवचनम्
निश्विन्दावहे
निश्विन्द्यावहे
निशिश्विन्दिवहे
निशिश्विन्दिवहे
निश्विन्दितास्वहे
निश्विन्दितास्वहे
निश्विन्दिष्यावहे
निश्विन्दिष्यावहे
निश्विन्दावहै
निश्विन्द्यावहै
न्यश्विन्दावहि
न्यश्विन्द्यावहि
निश्विन्देवहि
निश्विन्द्येवहि
निश्विन्दिषीवहि
निश्विन्दिषीवहि
न्यश्विन्दिष्वहि
न्यश्विन्दिष्वहि
न्यश्विन्दिष्यावहि
न्यश्विन्दिष्यावहि
उत्तम  बहुवचनम्
निश्विन्दामहे
निश्विन्द्यामहे
निशिश्विन्दिमहे
निशिश्विन्दिमहे
निश्विन्दितास्महे
निश्विन्दितास्महे
निश्विन्दिष्यामहे
निश्विन्दिष्यामहे
निश्विन्दामहै
निश्विन्द्यामहै
न्यश्विन्दामहि
न्यश्विन्द्यामहि
निश्विन्देमहि
निश्विन्द्येमहि
निश्विन्दिषीमहि
निश्विन्दिषीमहि
न्यश्विन्दिष्महि
न्यश्विन्दिष्महि
न्यश्विन्दिष्यामहि
न्यश्विन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
न्यश्विन्द्येताम्
न्यश्विन्दिष्येताम्
न्यश्विन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
न्यश्विन्द्येथाम्
न्यश्विन्दिष्येथाम्
न्यश्विन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यश्विन्द्यध्वम्
न्यश्विन्दिष्यध्वम्
न्यश्विन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
न्यश्विन्दिष्यावहि
न्यश्विन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
न्यश्विन्दिष्यामहि
न्यश्विन्दिष्यामहि