नि + शुक् - शुकँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निशोकति
निशुक्यते
निशुशोक
निशुशुके
निशोकिता
निशोकिता
निशोकिष्यति
निशोकिष्यते
निशोकतात् / निशोकताद् / निशोकतु
निशुक्यताम्
न्यशोकत् / न्यशोकद्
न्यशुक्यत
निशोकेत् / निशोकेद्
निशुक्येत
निशुक्यात् / निशुक्याद्
निशोकिषीष्ट
न्यशोकीत् / न्यशोकीद्
न्यशोकि
न्यशोकिष्यत् / न्यशोकिष्यद्
न्यशोकिष्यत
प्रथम  द्विवचनम्
निशोकतः
निशुक्येते
निशुशुकतुः
निशुशुकाते
निशोकितारौ
निशोकितारौ
निशोकिष्यतः
निशोकिष्येते
निशोकताम्
निशुक्येताम्
न्यशोकताम्
न्यशुक्येताम्
निशोकेताम्
निशुक्येयाताम्
निशुक्यास्ताम्
निशोकिषीयास्ताम्
न्यशोकिष्टाम्
न्यशोकिषाताम्
न्यशोकिष्यताम्
न्यशोकिष्येताम्
प्रथम  बहुवचनम्
निशोकन्ति
निशुक्यन्ते
निशुशुकुः
निशुशुकिरे
निशोकितारः
निशोकितारः
निशोकिष्यन्ति
निशोकिष्यन्ते
निशोकन्तु
निशुक्यन्ताम्
न्यशोकन्
न्यशुक्यन्त
निशोकेयुः
निशुक्येरन्
निशुक्यासुः
निशोकिषीरन्
न्यशोकिषुः
न्यशोकिषत
न्यशोकिष्यन्
न्यशोकिष्यन्त
मध्यम  एकवचनम्
निशोकसि
निशुक्यसे
निशुशोकिथ
निशुशुकिषे
निशोकितासि
निशोकितासे
निशोकिष्यसि
निशोकिष्यसे
निशोकतात् / निशोकताद् / निशोक
निशुक्यस्व
न्यशोकः
न्यशुक्यथाः
निशोकेः
निशुक्येथाः
निशुक्याः
निशोकिषीष्ठाः
न्यशोकीः
न्यशोकिष्ठाः
न्यशोकिष्यः
न्यशोकिष्यथाः
मध्यम  द्विवचनम्
निशोकथः
निशुक्येथे
निशुशुकथुः
निशुशुकाथे
निशोकितास्थः
निशोकितासाथे
निशोकिष्यथः
निशोकिष्येथे
निशोकतम्
निशुक्येथाम्
न्यशोकतम्
न्यशुक्येथाम्
निशोकेतम्
निशुक्येयाथाम्
निशुक्यास्तम्
निशोकिषीयास्थाम्
न्यशोकिष्टम्
न्यशोकिषाथाम्
न्यशोकिष्यतम्
न्यशोकिष्येथाम्
मध्यम  बहुवचनम्
निशोकथ
निशुक्यध्वे
निशुशुक
निशुशुकिध्वे
निशोकितास्थ
निशोकिताध्वे
निशोकिष्यथ
निशोकिष्यध्वे
निशोकत
निशुक्यध्वम्
न्यशोकत
न्यशुक्यध्वम्
निशोकेत
निशुक्येध्वम्
निशुक्यास्त
निशोकिषीध्वम्
न्यशोकिष्ट
न्यशोकिढ्वम्
न्यशोकिष्यत
न्यशोकिष्यध्वम्
उत्तम  एकवचनम्
निशोकामि
निशुक्ये
निशुशोक
निशुशुके
निशोकितास्मि
निशोकिताहे
निशोकिष्यामि
निशोकिष्ये
निशोकानि
निशुक्यै
न्यशोकम्
न्यशुक्ये
निशोकेयम्
निशुक्येय
निशुक्यासम्
निशोकिषीय
न्यशोकिषम्
न्यशोकिषि
न्यशोकिष्यम्
न्यशोकिष्ये
उत्तम  द्विवचनम्
निशोकावः
निशुक्यावहे
निशुशुकिव
निशुशुकिवहे
निशोकितास्वः
निशोकितास्वहे
निशोकिष्यावः
निशोकिष्यावहे
निशोकाव
निशुक्यावहै
न्यशोकाव
न्यशुक्यावहि
निशोकेव
निशुक्येवहि
निशुक्यास्व
निशोकिषीवहि
न्यशोकिष्व
न्यशोकिष्वहि
न्यशोकिष्याव
न्यशोकिष्यावहि
उत्तम  बहुवचनम्
निशोकामः
निशुक्यामहे
निशुशुकिम
निशुशुकिमहे
निशोकितास्मः
निशोकितास्महे
निशोकिष्यामः
निशोकिष्यामहे
निशोकाम
निशुक्यामहै
न्यशोकाम
न्यशुक्यामहि
निशोकेम
निशुक्येमहि
निशुक्यास्म
निशोकिषीमहि
न्यशोकिष्म
न्यशोकिष्महि
न्यशोकिष्याम
न्यशोकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निशोकतात् / निशोकताद् / निशोकतु
न्यशोकत् / न्यशोकद्
निशुक्यात् / निशुक्याद्
न्यशोकीत् / न्यशोकीद्
न्यशोकिष्यत् / न्यशोकिष्यद्
प्रथमा  द्विवचनम्
न्यशोकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निशोकतात् / निशोकताद् / निशोक
मध्यम पुरुषः  द्विवचनम्
न्यशोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यशोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्