नि + शिङ्घ् - शिघिँ - आघ्राणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निशिङ्घति
निशिङ्घ्यते
निशिशिङ्घ
निशिशिङ्घे
निशिङ्घिता
निशिङ्घिता
निशिङ्घिष्यति
निशिङ्घिष्यते
निशिङ्घतात् / निशिङ्घताद् / निशिङ्घतु
निशिङ्घ्यताम्
न्यशिङ्घत् / न्यशिङ्घद्
न्यशिङ्घ्यत
निशिङ्घेत् / निशिङ्घेद्
निशिङ्घ्येत
निशिङ्घ्यात् / निशिङ्घ्याद्
निशिङ्घिषीष्ट
न्यशिङ्घीत् / न्यशिङ्घीद्
न्यशिङ्घि
न्यशिङ्घिष्यत् / न्यशिङ्घिष्यद्
न्यशिङ्घिष्यत
प्रथम  द्विवचनम्
निशिङ्घतः
निशिङ्घ्येते
निशिशिङ्घतुः
निशिशिङ्घाते
निशिङ्घितारौ
निशिङ्घितारौ
निशिङ्घिष्यतः
निशिङ्घिष्येते
निशिङ्घताम्
निशिङ्घ्येताम्
न्यशिङ्घताम्
न्यशिङ्घ्येताम्
निशिङ्घेताम्
निशिङ्घ्येयाताम्
निशिङ्घ्यास्ताम्
निशिङ्घिषीयास्ताम्
न्यशिङ्घिष्टाम्
न्यशिङ्घिषाताम्
न्यशिङ्घिष्यताम्
न्यशिङ्घिष्येताम्
प्रथम  बहुवचनम्
निशिङ्घन्ति
निशिङ्घ्यन्ते
निशिशिङ्घुः
निशिशिङ्घिरे
निशिङ्घितारः
निशिङ्घितारः
निशिङ्घिष्यन्ति
निशिङ्घिष्यन्ते
निशिङ्घन्तु
निशिङ्घ्यन्ताम्
न्यशिङ्घन्
न्यशिङ्घ्यन्त
निशिङ्घेयुः
निशिङ्घ्येरन्
निशिङ्घ्यासुः
निशिङ्घिषीरन्
न्यशिङ्घिषुः
न्यशिङ्घिषत
न्यशिङ्घिष्यन्
न्यशिङ्घिष्यन्त
मध्यम  एकवचनम्
निशिङ्घसि
निशिङ्घ्यसे
निशिशिङ्घिथ
निशिशिङ्घिषे
निशिङ्घितासि
निशिङ्घितासे
निशिङ्घिष्यसि
निशिङ्घिष्यसे
निशिङ्घतात् / निशिङ्घताद् / निशिङ्घ
निशिङ्घ्यस्व
न्यशिङ्घः
न्यशिङ्घ्यथाः
निशिङ्घेः
निशिङ्घ्येथाः
निशिङ्घ्याः
निशिङ्घिषीष्ठाः
न्यशिङ्घीः
न्यशिङ्घिष्ठाः
न्यशिङ्घिष्यः
न्यशिङ्घिष्यथाः
मध्यम  द्विवचनम्
निशिङ्घथः
निशिङ्घ्येथे
निशिशिङ्घथुः
निशिशिङ्घाथे
निशिङ्घितास्थः
निशिङ्घितासाथे
निशिङ्घिष्यथः
निशिङ्घिष्येथे
निशिङ्घतम्
निशिङ्घ्येथाम्
न्यशिङ्घतम्
न्यशिङ्घ्येथाम्
निशिङ्घेतम्
निशिङ्घ्येयाथाम्
निशिङ्घ्यास्तम्
निशिङ्घिषीयास्थाम्
न्यशिङ्घिष्टम्
न्यशिङ्घिषाथाम्
न्यशिङ्घिष्यतम्
न्यशिङ्घिष्येथाम्
मध्यम  बहुवचनम्
निशिङ्घथ
निशिङ्घ्यध्वे
निशिशिङ्घ
निशिशिङ्घिध्वे
निशिङ्घितास्थ
निशिङ्घिताध्वे
निशिङ्घिष्यथ
निशिङ्घिष्यध्वे
निशिङ्घत
निशिङ्घ्यध्वम्
न्यशिङ्घत
न्यशिङ्घ्यध्वम्
निशिङ्घेत
निशिङ्घ्येध्वम्
निशिङ्घ्यास्त
निशिङ्घिषीध्वम्
न्यशिङ्घिष्ट
न्यशिङ्घिढ्वम्
न्यशिङ्घिष्यत
न्यशिङ्घिष्यध्वम्
उत्तम  एकवचनम्
निशिङ्घामि
निशिङ्घ्ये
निशिशिङ्घ
निशिशिङ्घे
निशिङ्घितास्मि
निशिङ्घिताहे
निशिङ्घिष्यामि
निशिङ्घिष्ये
निशिङ्घानि
निशिङ्घ्यै
न्यशिङ्घम्
न्यशिङ्घ्ये
निशिङ्घेयम्
निशिङ्घ्येय
निशिङ्घ्यासम्
निशिङ्घिषीय
न्यशिङ्घिषम्
न्यशिङ्घिषि
न्यशिङ्घिष्यम्
न्यशिङ्घिष्ये
उत्तम  द्विवचनम्
निशिङ्घावः
निशिङ्घ्यावहे
निशिशिङ्घिव
निशिशिङ्घिवहे
निशिङ्घितास्वः
निशिङ्घितास्वहे
निशिङ्घिष्यावः
निशिङ्घिष्यावहे
निशिङ्घाव
निशिङ्घ्यावहै
न्यशिङ्घाव
न्यशिङ्घ्यावहि
निशिङ्घेव
निशिङ्घ्येवहि
निशिङ्घ्यास्व
निशिङ्घिषीवहि
न्यशिङ्घिष्व
न्यशिङ्घिष्वहि
न्यशिङ्घिष्याव
न्यशिङ्घिष्यावहि
उत्तम  बहुवचनम्
निशिङ्घामः
निशिङ्घ्यामहे
निशिशिङ्घिम
निशिशिङ्घिमहे
निशिङ्घितास्मः
निशिङ्घितास्महे
निशिङ्घिष्यामः
निशिङ्घिष्यामहे
निशिङ्घाम
निशिङ्घ्यामहै
न्यशिङ्घाम
न्यशिङ्घ्यामहि
निशिङ्घेम
निशिङ्घ्येमहि
निशिङ्घ्यास्म
निशिङ्घिषीमहि
न्यशिङ्घिष्म
न्यशिङ्घिष्महि
न्यशिङ्घिष्याम
न्यशिङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निशिङ्घतात् / निशिङ्घताद् / निशिङ्घतु
न्यशिङ्घत् / न्यशिङ्घद्
निशिङ्घेत् / निशिङ्घेद्
निशिङ्घ्यात् / निशिङ्घ्याद्
न्यशिङ्घीत् / न्यशिङ्घीद्
न्यशिङ्घिष्यत् / न्यशिङ्घिष्यद्
प्रथमा  द्विवचनम्
न्यशिङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निशिङ्घतात् / निशिङ्घताद् / निशिङ्घ
मध्यम पुरुषः  द्विवचनम्
न्यशिङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यशिङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्