नि + लख् - लखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
निलखति
निलख्यते
निललाख
निलेखे
निलखिता
निलखिता
निलखिष्यति
निलखिष्यते
निलखतात् / निलखताद् / निलखतु
निलख्यताम्
न्यलखत् / न्यलखद्
न्यलख्यत
निलखेत् / निलखेद्
निलख्येत
निलख्यात् / निलख्याद्
निलखिषीष्ट
न्यलाखीत् / न्यलाखीद् / न्यलखीत् / न्यलखीद्
न्यलाखि
न्यलखिष्यत् / न्यलखिष्यद्
न्यलखिष्यत
प्रथम  द्विवचनम्
निलखतः
निलख्येते
निलेखतुः
निलेखाते
निलखितारौ
निलखितारौ
निलखिष्यतः
निलखिष्येते
निलखताम्
निलख्येताम्
न्यलखताम्
न्यलख्येताम्
निलखेताम्
निलख्येयाताम्
निलख्यास्ताम्
निलखिषीयास्ताम्
न्यलाखिष्टाम् / न्यलखिष्टाम्
न्यलखिषाताम्
न्यलखिष्यताम्
न्यलखिष्येताम्
प्रथम  बहुवचनम्
निलखन्ति
निलख्यन्ते
निलेखुः
निलेखिरे
निलखितारः
निलखितारः
निलखिष्यन्ति
निलखिष्यन्ते
निलखन्तु
निलख्यन्ताम्
न्यलखन्
न्यलख्यन्त
निलखेयुः
निलख्येरन्
निलख्यासुः
निलखिषीरन्
न्यलाखिषुः / न्यलखिषुः
न्यलखिषत
न्यलखिष्यन्
न्यलखिष्यन्त
मध्यम  एकवचनम्
निलखसि
निलख्यसे
निलेखिथ
निलेखिषे
निलखितासि
निलखितासे
निलखिष्यसि
निलखिष्यसे
निलखतात् / निलखताद् / निलख
निलख्यस्व
न्यलखः
न्यलख्यथाः
निलखेः
निलख्येथाः
निलख्याः
निलखिषीष्ठाः
न्यलाखीः / न्यलखीः
न्यलखिष्ठाः
न्यलखिष्यः
न्यलखिष्यथाः
मध्यम  द्विवचनम्
निलखथः
निलख्येथे
निलेखथुः
निलेखाथे
निलखितास्थः
निलखितासाथे
निलखिष्यथः
निलखिष्येथे
निलखतम्
निलख्येथाम्
न्यलखतम्
न्यलख्येथाम्
निलखेतम्
निलख्येयाथाम्
निलख्यास्तम्
निलखिषीयास्थाम्
न्यलाखिष्टम् / न्यलखिष्टम्
न्यलखिषाथाम्
न्यलखिष्यतम्
न्यलखिष्येथाम्
मध्यम  बहुवचनम्
निलखथ
निलख्यध्वे
निलेख
निलेखिध्वे
निलखितास्थ
निलखिताध्वे
निलखिष्यथ
निलखिष्यध्वे
निलखत
निलख्यध्वम्
न्यलखत
न्यलख्यध्वम्
निलखेत
निलख्येध्वम्
निलख्यास्त
निलखिषीध्वम्
न्यलाखिष्ट / न्यलखिष्ट
न्यलखिढ्वम्
न्यलखिष्यत
न्यलखिष्यध्वम्
उत्तम  एकवचनम्
निलखामि
निलख्ये
निललख / निललाख
निलेखे
निलखितास्मि
निलखिताहे
निलखिष्यामि
निलखिष्ये
निलखानि
निलख्यै
न्यलखम्
न्यलख्ये
निलखेयम्
निलख्येय
निलख्यासम्
निलखिषीय
न्यलाखिषम् / न्यलखिषम्
न्यलखिषि
न्यलखिष्यम्
न्यलखिष्ये
उत्तम  द्विवचनम्
निलखावः
निलख्यावहे
निलेखिव
निलेखिवहे
निलखितास्वः
निलखितास्वहे
निलखिष्यावः
निलखिष्यावहे
निलखाव
निलख्यावहै
न्यलखाव
न्यलख्यावहि
निलखेव
निलख्येवहि
निलख्यास्व
निलखिषीवहि
न्यलाखिष्व / न्यलखिष्व
न्यलखिष्वहि
न्यलखिष्याव
न्यलखिष्यावहि
उत्तम  बहुवचनम्
निलखामः
निलख्यामहे
निलेखिम
निलेखिमहे
निलखितास्मः
निलखितास्महे
निलखिष्यामः
निलखिष्यामहे
निलखाम
निलख्यामहै
न्यलखाम
न्यलख्यामहि
निलखेम
निलख्येमहि
निलख्यास्म
निलखिषीमहि
न्यलाखिष्म / न्यलखिष्म
न्यलखिष्महि
न्यलखिष्याम
न्यलखिष्यामहि
प्रथम पुरुषः  एकवचनम्
निलखतात् / निलखताद् / निलखतु
न्यलखत् / न्यलखद्
निलख्यात् / निलख्याद्
न्यलाखीत् / न्यलाखीद् / न्यलखीत् / न्यलखीद्
न्यलखिष्यत् / न्यलखिष्यद्
प्रथमा  द्विवचनम्
न्यलाखिष्टाम् / न्यलखिष्टाम्
प्रथमा  बहुवचनम्
न्यलाखिषुः / न्यलखिषुः
मध्यम पुरुषः  एकवचनम्
निलखतात् / निलखताद् / निलख
न्यलाखीः / न्यलखीः
मध्यम पुरुषः  द्विवचनम्
न्यलाखिष्टम् / न्यलखिष्टम्
मध्यम पुरुषः  बहुवचनम्
न्यलाखिष्ट / न्यलखिष्ट
उत्तम पुरुषः  एकवचनम्
न्यलाखिषम् / न्यलखिषम्
उत्तम पुरुषः  द्विवचनम्
न्यलाखिष्व / न्यलखिष्व
उत्तम पुरुषः  बहुवचनम्
न्यलाखिष्म / न्यलखिष्म