नि + थङ्क् - थकिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निथङ्कति
निथङ्क्यते
नितथङ्क
नितथङ्के
निथङ्किता
निथङ्किता
निथङ्किष्यति
निथङ्किष्यते
निथङ्कतात् / निथङ्कताद् / निथङ्कतु
निथङ्क्यताम्
न्यथङ्कत् / न्यथङ्कद्
न्यथङ्क्यत
निथङ्केत् / निथङ्केद्
निथङ्क्येत
निथङ्क्यात् / निथङ्क्याद्
निथङ्किषीष्ट
न्यथङ्कीत् / न्यथङ्कीद्
न्यथङ्कि
न्यथङ्किष्यत् / न्यथङ्किष्यद्
न्यथङ्किष्यत
प्रथम  द्विवचनम्
निथङ्कतः
निथङ्क्येते
नितथङ्कतुः
नितथङ्काते
निथङ्कितारौ
निथङ्कितारौ
निथङ्किष्यतः
निथङ्किष्येते
निथङ्कताम्
निथङ्क्येताम्
न्यथङ्कताम्
न्यथङ्क्येताम्
निथङ्केताम्
निथङ्क्येयाताम्
निथङ्क्यास्ताम्
निथङ्किषीयास्ताम्
न्यथङ्किष्टाम्
न्यथङ्किषाताम्
न्यथङ्किष्यताम्
न्यथङ्किष्येताम्
प्रथम  बहुवचनम्
निथङ्कन्ति
निथङ्क्यन्ते
नितथङ्कुः
नितथङ्किरे
निथङ्कितारः
निथङ्कितारः
निथङ्किष्यन्ति
निथङ्किष्यन्ते
निथङ्कन्तु
निथङ्क्यन्ताम्
न्यथङ्कन्
न्यथङ्क्यन्त
निथङ्केयुः
निथङ्क्येरन्
निथङ्क्यासुः
निथङ्किषीरन्
न्यथङ्किषुः
न्यथङ्किषत
न्यथङ्किष्यन्
न्यथङ्किष्यन्त
मध्यम  एकवचनम्
निथङ्कसि
निथङ्क्यसे
नितथङ्किथ
नितथङ्किषे
निथङ्कितासि
निथङ्कितासे
निथङ्किष्यसि
निथङ्किष्यसे
निथङ्कतात् / निथङ्कताद् / निथङ्क
निथङ्क्यस्व
न्यथङ्कः
न्यथङ्क्यथाः
निथङ्केः
निथङ्क्येथाः
निथङ्क्याः
निथङ्किषीष्ठाः
न्यथङ्कीः
न्यथङ्किष्ठाः
न्यथङ्किष्यः
न्यथङ्किष्यथाः
मध्यम  द्विवचनम्
निथङ्कथः
निथङ्क्येथे
नितथङ्कथुः
नितथङ्काथे
निथङ्कितास्थः
निथङ्कितासाथे
निथङ्किष्यथः
निथङ्किष्येथे
निथङ्कतम्
निथङ्क्येथाम्
न्यथङ्कतम्
न्यथङ्क्येथाम्
निथङ्केतम्
निथङ्क्येयाथाम्
निथङ्क्यास्तम्
निथङ्किषीयास्थाम्
न्यथङ्किष्टम्
न्यथङ्किषाथाम्
न्यथङ्किष्यतम्
न्यथङ्किष्येथाम्
मध्यम  बहुवचनम्
निथङ्कथ
निथङ्क्यध्वे
नितथङ्क
नितथङ्किध्वे
निथङ्कितास्थ
निथङ्किताध्वे
निथङ्किष्यथ
निथङ्किष्यध्वे
निथङ्कत
निथङ्क्यध्वम्
न्यथङ्कत
न्यथङ्क्यध्वम्
निथङ्केत
निथङ्क्येध्वम्
निथङ्क्यास्त
निथङ्किषीध्वम्
न्यथङ्किष्ट
न्यथङ्किढ्वम्
न्यथङ्किष्यत
न्यथङ्किष्यध्वम्
उत्तम  एकवचनम्
निथङ्कामि
निथङ्क्ये
नितथङ्क
नितथङ्के
निथङ्कितास्मि
निथङ्किताहे
निथङ्किष्यामि
निथङ्किष्ये
निथङ्कानि
निथङ्क्यै
न्यथङ्कम्
न्यथङ्क्ये
निथङ्केयम्
निथङ्क्येय
निथङ्क्यासम्
निथङ्किषीय
न्यथङ्किषम्
न्यथङ्किषि
न्यथङ्किष्यम्
न्यथङ्किष्ये
उत्तम  द्विवचनम्
निथङ्कावः
निथङ्क्यावहे
नितथङ्किव
नितथङ्किवहे
निथङ्कितास्वः
निथङ्कितास्वहे
निथङ्किष्यावः
निथङ्किष्यावहे
निथङ्काव
निथङ्क्यावहै
न्यथङ्काव
न्यथङ्क्यावहि
निथङ्केव
निथङ्क्येवहि
निथङ्क्यास्व
निथङ्किषीवहि
न्यथङ्किष्व
न्यथङ्किष्वहि
न्यथङ्किष्याव
न्यथङ्किष्यावहि
उत्तम  बहुवचनम्
निथङ्कामः
निथङ्क्यामहे
नितथङ्किम
नितथङ्किमहे
निथङ्कितास्मः
निथङ्कितास्महे
निथङ्किष्यामः
निथङ्किष्यामहे
निथङ्काम
निथङ्क्यामहै
न्यथङ्काम
न्यथङ्क्यामहि
निथङ्केम
निथङ्क्येमहि
निथङ्क्यास्म
निथङ्किषीमहि
न्यथङ्किष्म
न्यथङ्किष्महि
न्यथङ्किष्याम
न्यथङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निथङ्कतात् / निथङ्कताद् / निथङ्कतु
न्यथङ्कत् / न्यथङ्कद्
निथङ्केत् / निथङ्केद्
निथङ्क्यात् / निथङ्क्याद्
न्यथङ्कीत् / न्यथङ्कीद्
न्यथङ्किष्यत् / न्यथङ्किष्यद्
प्रथमा  द्विवचनम्
न्यथङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निथङ्कतात् / निथङ्कताद् / निथङ्क
मध्यम पुरुषः  द्विवचनम्
न्यथङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यथङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्