नि + तिक् - तिकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
नितेकते
नितिक्यते
नितितिके
नितितिके
नितेकिता
नितेकिता
नितेकिष्यते
नितेकिष्यते
नितेकताम्
नितिक्यताम्
न्यतेकत
न्यतिक्यत
नितेकेत
नितिक्येत
नितेकिषीष्ट
नितेकिषीष्ट
न्यतेकिष्ट
न्यतेकि
न्यतेकिष्यत
न्यतेकिष्यत
प्रथम  द्विवचनम्
नितेकेते
नितिक्येते
नितितिकाते
नितितिकाते
नितेकितारौ
नितेकितारौ
नितेकिष्येते
नितेकिष्येते
नितेकेताम्
नितिक्येताम्
न्यतेकेताम्
न्यतिक्येताम्
नितेकेयाताम्
नितिक्येयाताम्
नितेकिषीयास्ताम्
नितेकिषीयास्ताम्
न्यतेकिषाताम्
न्यतेकिषाताम्
न्यतेकिष्येताम्
न्यतेकिष्येताम्
प्रथम  बहुवचनम्
नितेकन्ते
नितिक्यन्ते
नितितिकिरे
नितितिकिरे
नितेकितारः
नितेकितारः
नितेकिष्यन्ते
नितेकिष्यन्ते
नितेकन्ताम्
नितिक्यन्ताम्
न्यतेकन्त
न्यतिक्यन्त
नितेकेरन्
नितिक्येरन्
नितेकिषीरन्
नितेकिषीरन्
न्यतेकिषत
न्यतेकिषत
न्यतेकिष्यन्त
न्यतेकिष्यन्त
मध्यम  एकवचनम्
नितेकसे
नितिक्यसे
नितितिकिषे
नितितिकिषे
नितेकितासे
नितेकितासे
नितेकिष्यसे
नितेकिष्यसे
नितेकस्व
नितिक्यस्व
न्यतेकथाः
न्यतिक्यथाः
नितेकेथाः
नितिक्येथाः
नितेकिषीष्ठाः
नितेकिषीष्ठाः
न्यतेकिष्ठाः
न्यतेकिष्ठाः
न्यतेकिष्यथाः
न्यतेकिष्यथाः
मध्यम  द्विवचनम्
नितेकेथे
नितिक्येथे
नितितिकाथे
नितितिकाथे
नितेकितासाथे
नितेकितासाथे
नितेकिष्येथे
नितेकिष्येथे
नितेकेथाम्
नितिक्येथाम्
न्यतेकेथाम्
न्यतिक्येथाम्
नितेकेयाथाम्
नितिक्येयाथाम्
नितेकिषीयास्थाम्
नितेकिषीयास्थाम्
न्यतेकिषाथाम्
न्यतेकिषाथाम्
न्यतेकिष्येथाम्
न्यतेकिष्येथाम्
मध्यम  बहुवचनम्
नितेकध्वे
नितिक्यध्वे
नितितिकिध्वे
नितितिकिध्वे
नितेकिताध्वे
नितेकिताध्वे
नितेकिष्यध्वे
नितेकिष्यध्वे
नितेकध्वम्
नितिक्यध्वम्
न्यतेकध्वम्
न्यतिक्यध्वम्
नितेकेध्वम्
नितिक्येध्वम्
नितेकिषीध्वम्
नितेकिषीध्वम्
न्यतेकिढ्वम्
न्यतेकिढ्वम्
न्यतेकिष्यध्वम्
न्यतेकिष्यध्वम्
उत्तम  एकवचनम्
नितेके
नितिक्ये
नितितिके
नितितिके
नितेकिताहे
नितेकिताहे
नितेकिष्ये
नितेकिष्ये
नितेकै
नितिक्यै
न्यतेके
न्यतिक्ये
नितेकेय
नितिक्येय
नितेकिषीय
नितेकिषीय
न्यतेकिषि
न्यतेकिषि
न्यतेकिष्ये
न्यतेकिष्ये
उत्तम  द्विवचनम्
नितेकावहे
नितिक्यावहे
नितितिकिवहे
नितितिकिवहे
नितेकितास्वहे
नितेकितास्वहे
नितेकिष्यावहे
नितेकिष्यावहे
नितेकावहै
नितिक्यावहै
न्यतेकावहि
न्यतिक्यावहि
नितेकेवहि
नितिक्येवहि
नितेकिषीवहि
नितेकिषीवहि
न्यतेकिष्वहि
न्यतेकिष्वहि
न्यतेकिष्यावहि
न्यतेकिष्यावहि
उत्तम  बहुवचनम्
नितेकामहे
नितिक्यामहे
नितितिकिमहे
नितितिकिमहे
नितेकितास्महे
नितेकितास्महे
नितेकिष्यामहे
नितेकिष्यामहे
नितेकामहै
नितिक्यामहै
न्यतेकामहि
न्यतिक्यामहि
नितेकेमहि
नितिक्येमहि
नितेकिषीमहि
नितेकिषीमहि
न्यतेकिष्महि
न्यतेकिष्महि
न्यतेकिष्यामहि
न्यतेकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
न्यतेकिष्येताम्
न्यतेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
न्यतेकिष्येथाम्
न्यतेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यतेकिष्यध्वम्
न्यतेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्