नि + जुङ्ग् - जुगिँ - वर्जने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निजुङ्गति
निजुङ्ग्यते
निजुजुङ्ग
निजुजुङ्गे
निजुङ्गिता
निजुङ्गिता
निजुङ्गिष्यति
निजुङ्गिष्यते
निजुङ्गतात् / निजुङ्गताद् / निजुङ्गतु
निजुङ्ग्यताम्
न्यजुङ्गत् / न्यजुङ्गद्
न्यजुङ्ग्यत
निजुङ्गेत् / निजुङ्गेद्
निजुङ्ग्येत
निजुङ्ग्यात् / निजुङ्ग्याद्
निजुङ्गिषीष्ट
न्यजुङ्गीत् / न्यजुङ्गीद्
न्यजुङ्गि
न्यजुङ्गिष्यत् / न्यजुङ्गिष्यद्
न्यजुङ्गिष्यत
प्रथम  द्विवचनम्
निजुङ्गतः
निजुङ्ग्येते
निजुजुङ्गतुः
निजुजुङ्गाते
निजुङ्गितारौ
निजुङ्गितारौ
निजुङ्गिष्यतः
निजुङ्गिष्येते
निजुङ्गताम्
निजुङ्ग्येताम्
न्यजुङ्गताम्
न्यजुङ्ग्येताम्
निजुङ्गेताम्
निजुङ्ग्येयाताम्
निजुङ्ग्यास्ताम्
निजुङ्गिषीयास्ताम्
न्यजुङ्गिष्टाम्
न्यजुङ्गिषाताम्
न्यजुङ्गिष्यताम्
न्यजुङ्गिष्येताम्
प्रथम  बहुवचनम्
निजुङ्गन्ति
निजुङ्ग्यन्ते
निजुजुङ्गुः
निजुजुङ्गिरे
निजुङ्गितारः
निजुङ्गितारः
निजुङ्गिष्यन्ति
निजुङ्गिष्यन्ते
निजुङ्गन्तु
निजुङ्ग्यन्ताम्
न्यजुङ्गन्
न्यजुङ्ग्यन्त
निजुङ्गेयुः
निजुङ्ग्येरन्
निजुङ्ग्यासुः
निजुङ्गिषीरन्
न्यजुङ्गिषुः
न्यजुङ्गिषत
न्यजुङ्गिष्यन्
न्यजुङ्गिष्यन्त
मध्यम  एकवचनम्
निजुङ्गसि
निजुङ्ग्यसे
निजुजुङ्गिथ
निजुजुङ्गिषे
निजुङ्गितासि
निजुङ्गितासे
निजुङ्गिष्यसि
निजुङ्गिष्यसे
निजुङ्गतात् / निजुङ्गताद् / निजुङ्ग
निजुङ्ग्यस्व
न्यजुङ्गः
न्यजुङ्ग्यथाः
निजुङ्गेः
निजुङ्ग्येथाः
निजुङ्ग्याः
निजुङ्गिषीष्ठाः
न्यजुङ्गीः
न्यजुङ्गिष्ठाः
न्यजुङ्गिष्यः
न्यजुङ्गिष्यथाः
मध्यम  द्विवचनम्
निजुङ्गथः
निजुङ्ग्येथे
निजुजुङ्गथुः
निजुजुङ्गाथे
निजुङ्गितास्थः
निजुङ्गितासाथे
निजुङ्गिष्यथः
निजुङ्गिष्येथे
निजुङ्गतम्
निजुङ्ग्येथाम्
न्यजुङ्गतम्
न्यजुङ्ग्येथाम्
निजुङ्गेतम्
निजुङ्ग्येयाथाम्
निजुङ्ग्यास्तम्
निजुङ्गिषीयास्थाम्
न्यजुङ्गिष्टम्
न्यजुङ्गिषाथाम्
न्यजुङ्गिष्यतम्
न्यजुङ्गिष्येथाम्
मध्यम  बहुवचनम्
निजुङ्गथ
निजुङ्ग्यध्वे
निजुजुङ्ग
निजुजुङ्गिध्वे
निजुङ्गितास्थ
निजुङ्गिताध्वे
निजुङ्गिष्यथ
निजुङ्गिष्यध्वे
निजुङ्गत
निजुङ्ग्यध्वम्
न्यजुङ्गत
न्यजुङ्ग्यध्वम्
निजुङ्गेत
निजुङ्ग्येध्वम्
निजुङ्ग्यास्त
निजुङ्गिषीध्वम्
न्यजुङ्गिष्ट
न्यजुङ्गिढ्वम्
न्यजुङ्गिष्यत
न्यजुङ्गिष्यध्वम्
उत्तम  एकवचनम्
निजुङ्गामि
निजुङ्ग्ये
निजुजुङ्ग
निजुजुङ्गे
निजुङ्गितास्मि
निजुङ्गिताहे
निजुङ्गिष्यामि
निजुङ्गिष्ये
निजुङ्गानि
निजुङ्ग्यै
न्यजुङ्गम्
न्यजुङ्ग्ये
निजुङ्गेयम्
निजुङ्ग्येय
निजुङ्ग्यासम्
निजुङ्गिषीय
न्यजुङ्गिषम्
न्यजुङ्गिषि
न्यजुङ्गिष्यम्
न्यजुङ्गिष्ये
उत्तम  द्विवचनम्
निजुङ्गावः
निजुङ्ग्यावहे
निजुजुङ्गिव
निजुजुङ्गिवहे
निजुङ्गितास्वः
निजुङ्गितास्वहे
निजुङ्गिष्यावः
निजुङ्गिष्यावहे
निजुङ्गाव
निजुङ्ग्यावहै
न्यजुङ्गाव
न्यजुङ्ग्यावहि
निजुङ्गेव
निजुङ्ग्येवहि
निजुङ्ग्यास्व
निजुङ्गिषीवहि
न्यजुङ्गिष्व
न्यजुङ्गिष्वहि
न्यजुङ्गिष्याव
न्यजुङ्गिष्यावहि
उत्तम  बहुवचनम्
निजुङ्गामः
निजुङ्ग्यामहे
निजुजुङ्गिम
निजुजुङ्गिमहे
निजुङ्गितास्मः
निजुङ्गितास्महे
निजुङ्गिष्यामः
निजुङ्गिष्यामहे
निजुङ्गाम
निजुङ्ग्यामहै
न्यजुङ्गाम
न्यजुङ्ग्यामहि
निजुङ्गेम
निजुङ्ग्येमहि
निजुङ्ग्यास्म
निजुङ्गिषीमहि
न्यजुङ्गिष्म
न्यजुङ्गिष्महि
न्यजुङ्गिष्याम
न्यजुङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निजुङ्गतात् / निजुङ्गताद् / निजुङ्गतु
न्यजुङ्गत् / न्यजुङ्गद्
निजुङ्गेत् / निजुङ्गेद्
निजुङ्ग्यात् / निजुङ्ग्याद्
न्यजुङ्गीत् / न्यजुङ्गीद्
न्यजुङ्गिष्यत् / न्यजुङ्गिष्यद्
प्रथमा  द्विवचनम्
न्यजुङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निजुङ्गतात् / निजुङ्गताद् / निजुङ्ग
मध्यम पुरुषः  द्विवचनम्
न्यजुङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
न्यजुङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्