नि + ईख् - ईखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
नीखति
नीख्यते
नीखाञ्चकार / नीखांचकार / नीखाम्बभूव / नीखांबभूव / नीखामास
नीखाञ्चक्रे / नीखांचक्रे / नीखाम्बभूवे / नीखांबभूवे / नीखामाहे
नीखिता
नीखिता
नीखिष्यति
नीखिष्यते
नीखतात् / नीखताद् / नीखतु
नीख्यताम्
न्यैखत् / न्यैखद्
न्यैख्यत
नीखेत् / नीखेद्
नीख्येत
नीख्यात् / नीख्याद्
नीखिषीष्ट
न्यैखीत् / न्यैखीद्
न्यैखि
न्यैखिष्यत् / न्यैखिष्यद्
न्यैखिष्यत
प्रथम  द्विवचनम्
नीखतः
नीख्येते
नीखाञ्चक्रतुः / नीखांचक्रतुः / नीखाम्बभूवतुः / नीखांबभूवतुः / नीखामासतुः
नीखाञ्चक्राते / नीखांचक्राते / नीखाम्बभूवाते / नीखांबभूवाते / नीखामासाते
नीखितारौ
नीखितारौ
नीखिष्यतः
नीखिष्येते
नीखताम्
नीख्येताम्
न्यैखताम्
न्यैख्येताम्
नीखेताम्
नीख्येयाताम्
नीख्यास्ताम्
नीखिषीयास्ताम्
न्यैखिष्टाम्
न्यैखिषाताम्
न्यैखिष्यताम्
न्यैखिष्येताम्
प्रथम  बहुवचनम्
नीखन्ति
नीख्यन्ते
नीखाञ्चक्रुः / नीखांचक्रुः / नीखाम्बभूवुः / नीखांबभूवुः / नीखामासुः
नीखाञ्चक्रिरे / नीखांचक्रिरे / नीखाम्बभूविरे / नीखांबभूविरे / नीखामासिरे
नीखितारः
नीखितारः
नीखिष्यन्ति
नीखिष्यन्ते
नीखन्तु
नीख्यन्ताम्
न्यैखन्
न्यैख्यन्त
नीखेयुः
नीख्येरन्
नीख्यासुः
नीखिषीरन्
न्यैखिषुः
न्यैखिषत
न्यैखिष्यन्
न्यैखिष्यन्त
मध्यम  एकवचनम्
नीखसि
नीख्यसे
नीखाञ्चकर्थ / नीखांचकर्थ / नीखाम्बभूविथ / नीखांबभूविथ / नीखामासिथ
नीखाञ्चकृषे / नीखांचकृषे / नीखाम्बभूविषे / नीखांबभूविषे / नीखामासिषे
नीखितासि
नीखितासे
नीखिष्यसि
नीखिष्यसे
नीखतात् / नीखताद् / नीख
नीख्यस्व
न्यैखः
न्यैख्यथाः
नीखेः
नीख्येथाः
नीख्याः
नीखिषीष्ठाः
न्यैखीः
न्यैखिष्ठाः
न्यैखिष्यः
न्यैखिष्यथाः
मध्यम  द्विवचनम्
नीखथः
नीख्येथे
नीखाञ्चक्रथुः / नीखांचक्रथुः / नीखाम्बभूवथुः / नीखांबभूवथुः / नीखामासथुः
नीखाञ्चक्राथे / नीखांचक्राथे / नीखाम्बभूवाथे / नीखांबभूवाथे / नीखामासाथे
नीखितास्थः
नीखितासाथे
नीखिष्यथः
नीखिष्येथे
नीखतम्
नीख्येथाम्
न्यैखतम्
न्यैख्येथाम्
नीखेतम्
नीख्येयाथाम्
नीख्यास्तम्
नीखिषीयास्थाम्
न्यैखिष्टम्
न्यैखिषाथाम्
न्यैखिष्यतम्
न्यैखिष्येथाम्
मध्यम  बहुवचनम्
नीखथ
नीख्यध्वे
नीखाञ्चक्र / नीखांचक्र / नीखाम्बभूव / नीखांबभूव / नीखामास
नीखाञ्चकृढ्वे / नीखांचकृढ्वे / नीखाम्बभूविध्वे / नीखांबभूविध्वे / नीखाम्बभूविढ्वे / नीखांबभूविढ्वे / नीखामासिध्वे
नीखितास्थ
नीखिताध्वे
नीखिष्यथ
नीखिष्यध्वे
नीखत
नीख्यध्वम्
न्यैखत
न्यैख्यध्वम्
नीखेत
नीख्येध्वम्
नीख्यास्त
नीखिषीध्वम्
न्यैखिष्ट
न्यैखिढ्वम्
न्यैखिष्यत
न्यैखिष्यध्वम्
उत्तम  एकवचनम्
नीखामि
नीख्ये
नीखाञ्चकर / नीखांचकर / नीखाञ्चकार / नीखांचकार / नीखाम्बभूव / नीखांबभूव / नीखामास
नीखाञ्चक्रे / नीखांचक्रे / नीखाम्बभूवे / नीखांबभूवे / नीखामाहे
नीखितास्मि
नीखिताहे
नीखिष्यामि
नीखिष्ये
नीखानि
नीख्यै
न्यैखम्
न्यैख्ये
नीखेयम्
नीख्येय
नीख्यासम्
नीखिषीय
न्यैखिषम्
न्यैखिषि
न्यैखिष्यम्
न्यैखिष्ये
उत्तम  द्विवचनम्
नीखावः
नीख्यावहे
नीखाञ्चकृव / नीखांचकृव / नीखाम्बभूविव / नीखांबभूविव / नीखामासिव
नीखाञ्चकृवहे / नीखांचकृवहे / नीखाम्बभूविवहे / नीखांबभूविवहे / नीखामासिवहे
नीखितास्वः
नीखितास्वहे
नीखिष्यावः
नीखिष्यावहे
नीखाव
नीख्यावहै
न्यैखाव
न्यैख्यावहि
नीखेव
नीख्येवहि
नीख्यास्व
नीखिषीवहि
न्यैखिष्व
न्यैखिष्वहि
न्यैखिष्याव
न्यैखिष्यावहि
उत्तम  बहुवचनम्
नीखामः
नीख्यामहे
नीखाञ्चकृम / नीखांचकृम / नीखाम्बभूविम / नीखांबभूविम / नीखामासिम
नीखाञ्चकृमहे / नीखांचकृमहे / नीखाम्बभूविमहे / नीखांबभूविमहे / नीखामासिमहे
नीखितास्मः
नीखितास्महे
नीखिष्यामः
नीखिष्यामहे
नीखाम
नीख्यामहै
न्यैखाम
न्यैख्यामहि
नीखेम
नीख्येमहि
नीख्यास्म
नीखिषीमहि
न्यैखिष्म
न्यैखिष्महि
न्यैखिष्याम
न्यैखिष्यामहि
प्रथम पुरुषः  एकवचनम्
नीखाञ्चकार / नीखांचकार / नीखाम्बभूव / नीखांबभूव / नीखामास
नीखाञ्चक्रे / नीखांचक्रे / नीखाम्बभूवे / नीखांबभूवे / नीखामाहे
नीखतात् / नीखताद् / नीखतु
न्यैखत् / न्यैखद्
न्यैखीत् / न्यैखीद्
न्यैखिष्यत् / न्यैखिष्यद्
प्रथमा  द्विवचनम्
नीखाञ्चक्रतुः / नीखांचक्रतुः / नीखाम्बभूवतुः / नीखांबभूवतुः / नीखामासतुः
नीखाञ्चक्राते / नीखांचक्राते / नीखाम्बभूवाते / नीखांबभूवाते / नीखामासाते
प्रथमा  बहुवचनम्
नीखाञ्चक्रुः / नीखांचक्रुः / नीखाम्बभूवुः / नीखांबभूवुः / नीखामासुः
नीखाञ्चक्रिरे / नीखांचक्रिरे / नीखाम्बभूविरे / नीखांबभूविरे / नीखामासिरे
मध्यम पुरुषः  एकवचनम्
नीखाञ्चकर्थ / नीखांचकर्थ / नीखाम्बभूविथ / नीखांबभूविथ / नीखामासिथ
नीखाञ्चकृषे / नीखांचकृषे / नीखाम्बभूविषे / नीखांबभूविषे / नीखामासिषे
नीखतात् / नीखताद् / नीख
मध्यम पुरुषः  द्विवचनम्
नीखाञ्चक्रथुः / नीखांचक्रथुः / नीखाम्बभूवथुः / नीखांबभूवथुः / नीखामासथुः
नीखाञ्चक्राथे / नीखांचक्राथे / नीखाम्बभूवाथे / नीखांबभूवाथे / नीखामासाथे
मध्यम पुरुषः  बहुवचनम्
नीखाञ्चक्र / नीखांचक्र / नीखाम्बभूव / नीखांबभूव / नीखामास
नीखाञ्चकृढ्वे / नीखांचकृढ्वे / नीखाम्बभूविध्वे / नीखांबभूविध्वे / नीखाम्बभूविढ्वे / नीखांबभूविढ्वे / नीखामासिध्वे
उत्तम पुरुषः  एकवचनम्
नीखाञ्चकर / नीखांचकर / नीखाञ्चकार / नीखांचकार / नीखाम्बभूव / नीखांबभूव / नीखामास
नीखाञ्चक्रे / नीखांचक्रे / नीखाम्बभूवे / नीखांबभूवे / नीखामाहे
उत्तम पुरुषः  द्विवचनम्
नीखाञ्चकृव / नीखांचकृव / नीखाम्बभूविव / नीखांबभूविव / नीखामासिव
नीखाञ्चकृवहे / नीखांचकृवहे / नीखाम्बभूविवहे / नीखांबभूविवहे / नीखामासिवहे
उत्तम पुरुषः  बहुवचनम्
नीखाञ्चकृम / नीखांचकृम / नीखाम्बभूविम / नीखांबभूविम / नीखामासिम
नीखाञ्चकृमहे / नीखांचकृमहे / नीखाम्बभूविमहे / नीखांबभूविमहे / नीखामासिमहे