निस् + वख् - वखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्वखति
निर्वख्यते
निर्ववाख
निर्ववखे
निर्वखिता
निर्वखिता
निर्वखिष्यति
निर्वखिष्यते
निर्वखतात् / निर्वखताद् / निर्वखतु
निर्वख्यताम्
निरवखत् / निरवखद्
निरवख्यत
निर्वखेत् / निर्वखेद्
निर्वख्येत
निर्वख्यात् / निर्वख्याद्
निर्वखिषीष्ट
निरवाखीत् / निरवाखीद् / निरवखीत् / निरवखीद्
निरवाखि
निरवखिष्यत् / निरवखिष्यद्
निरवखिष्यत
प्रथम  द्विवचनम्
निर्वखतः
निर्वख्येते
निर्ववखतुः
निर्ववखाते
निर्वखितारौ
निर्वखितारौ
निर्वखिष्यतः
निर्वखिष्येते
निर्वखताम्
निर्वख्येताम्
निरवखताम्
निरवख्येताम्
निर्वखेताम्
निर्वख्येयाताम्
निर्वख्यास्ताम्
निर्वखिषीयास्ताम्
निरवाखिष्टाम् / निरवखिष्टाम्
निरवखिषाताम्
निरवखिष्यताम्
निरवखिष्येताम्
प्रथम  बहुवचनम्
निर्वखन्ति
निर्वख्यन्ते
निर्ववखुः
निर्ववखिरे
निर्वखितारः
निर्वखितारः
निर्वखिष्यन्ति
निर्वखिष्यन्ते
निर्वखन्तु
निर्वख्यन्ताम्
निरवखन्
निरवख्यन्त
निर्वखेयुः
निर्वख्येरन्
निर्वख्यासुः
निर्वखिषीरन्
निरवाखिषुः / निरवखिषुः
निरवखिषत
निरवखिष्यन्
निरवखिष्यन्त
मध्यम  एकवचनम्
निर्वखसि
निर्वख्यसे
निर्ववखिथ
निर्ववखिषे
निर्वखितासि
निर्वखितासे
निर्वखिष्यसि
निर्वखिष्यसे
निर्वखतात् / निर्वखताद् / निर्वख
निर्वख्यस्व
निरवखः
निरवख्यथाः
निर्वखेः
निर्वख्येथाः
निर्वख्याः
निर्वखिषीष्ठाः
निरवाखीः / निरवखीः
निरवखिष्ठाः
निरवखिष्यः
निरवखिष्यथाः
मध्यम  द्विवचनम्
निर्वखथः
निर्वख्येथे
निर्ववखथुः
निर्ववखाथे
निर्वखितास्थः
निर्वखितासाथे
निर्वखिष्यथः
निर्वखिष्येथे
निर्वखतम्
निर्वख्येथाम्
निरवखतम्
निरवख्येथाम्
निर्वखेतम्
निर्वख्येयाथाम्
निर्वख्यास्तम्
निर्वखिषीयास्थाम्
निरवाखिष्टम् / निरवखिष्टम्
निरवखिषाथाम्
निरवखिष्यतम्
निरवखिष्येथाम्
मध्यम  बहुवचनम्
निर्वखथ
निर्वख्यध्वे
निर्ववख
निर्ववखिध्वे
निर्वखितास्थ
निर्वखिताध्वे
निर्वखिष्यथ
निर्वखिष्यध्वे
निर्वखत
निर्वख्यध्वम्
निरवखत
निरवख्यध्वम्
निर्वखेत
निर्वख्येध्वम्
निर्वख्यास्त
निर्वखिषीध्वम्
निरवाखिष्ट / निरवखिष्ट
निरवखिढ्वम्
निरवखिष्यत
निरवखिष्यध्वम्
उत्तम  एकवचनम्
निर्वखामि
निर्वख्ये
निर्ववख / निर्ववाख
निर्ववखे
निर्वखितास्मि
निर्वखिताहे
निर्वखिष्यामि
निर्वखिष्ये
निर्वखाणि
निर्वख्यै
निरवखम्
निरवख्ये
निर्वखेयम्
निर्वख्येय
निर्वख्यासम्
निर्वखिषीय
निरवाखिषम् / निरवखिषम्
निरवखिषि
निरवखिष्यम्
निरवखिष्ये
उत्तम  द्विवचनम्
निर्वखावः
निर्वख्यावहे
निर्ववखिव
निर्ववखिवहे
निर्वखितास्वः
निर्वखितास्वहे
निर्वखिष्यावः
निर्वखिष्यावहे
निर्वखाव
निर्वख्यावहै
निरवखाव
निरवख्यावहि
निर्वखेव
निर्वख्येवहि
निर्वख्यास्व
निर्वखिषीवहि
निरवाखिष्व / निरवखिष्व
निरवखिष्वहि
निरवखिष्याव
निरवखिष्यावहि
उत्तम  बहुवचनम्
निर्वखामः
निर्वख्यामहे
निर्ववखिम
निर्ववखिमहे
निर्वखितास्मः
निर्वखितास्महे
निर्वखिष्यामः
निर्वखिष्यामहे
निर्वखाम
निर्वख्यामहै
निरवखाम
निरवख्यामहि
निर्वखेम
निर्वख्येमहि
निर्वख्यास्म
निर्वखिषीमहि
निरवाखिष्म / निरवखिष्म
निरवखिष्महि
निरवखिष्याम
निरवखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निर्वखतात् / निर्वखताद् / निर्वखतु
निरवखत् / निरवखद्
निर्वखेत् / निर्वखेद्
निर्वख्यात् / निर्वख्याद्
निरवाखीत् / निरवाखीद् / निरवखीत् / निरवखीद्
निरवखिष्यत् / निरवखिष्यद्
प्रथमा  द्विवचनम्
निरवाखिष्टाम् / निरवखिष्टाम्
प्रथमा  बहुवचनम्
निरवाखिषुः / निरवखिषुः
मध्यम पुरुषः  एकवचनम्
निर्वखतात् / निर्वखताद् / निर्वख
निरवाखीः / निरवखीः
मध्यम पुरुषः  द्विवचनम्
निरवाखिष्टम् / निरवखिष्टम्
मध्यम पुरुषः  बहुवचनम्
निरवाखिष्ट / निरवखिष्ट
उत्तम पुरुषः  एकवचनम्
निर्ववख / निर्ववाख
निरवाखिषम् / निरवखिषम्
उत्तम पुरुषः  द्विवचनम्
निरवाखिष्व / निरवखिष्व
उत्तम पुरुषः  बहुवचनम्
निरवाखिष्म / निरवखिष्म