निस् + रद् - रदँ - विलेखने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
नीरदति
नीरद्यते
नीरराद
नीरेदे
नीरदिता
नीरदिता
नीरदिष्यति
नीरदिष्यते
नीरदतात् / नीरदताद् / नीरदतु
नीरद्यताम्
निररदत् / निररदद्
निररद्यत
नीरदेत् / नीरदेद्
नीरद्येत
नीरद्यात् / नीरद्याद्
नीरदिषीष्ट
निररादीत् / निररादीद् / निररदीत् / निररदीद्
निररादि
निररदिष्यत् / निररदिष्यद्
निररदिष्यत
प्रथम  द्विवचनम्
नीरदतः
नीरद्येते
नीरेदतुः
नीरेदाते
नीरदितारौ
नीरदितारौ
नीरदिष्यतः
नीरदिष्येते
नीरदताम्
नीरद्येताम्
निररदताम्
निररद्येताम्
नीरदेताम्
नीरद्येयाताम्
नीरद्यास्ताम्
नीरदिषीयास्ताम्
निररादिष्टाम् / निररदिष्टाम्
निररदिषाताम्
निररदिष्यताम्
निररदिष्येताम्
प्रथम  बहुवचनम्
नीरदन्ति
नीरद्यन्ते
नीरेदुः
नीरेदिरे
नीरदितारः
नीरदितारः
नीरदिष्यन्ति
नीरदिष्यन्ते
नीरदन्तु
नीरद्यन्ताम्
निररदन्
निररद्यन्त
नीरदेयुः
नीरद्येरन्
नीरद्यासुः
नीरदिषीरन्
निररादिषुः / निररदिषुः
निररदिषत
निररदिष्यन्
निररदिष्यन्त
मध्यम  एकवचनम्
नीरदसि
नीरद्यसे
नीरेदिथ
नीरेदिषे
नीरदितासि
नीरदितासे
नीरदिष्यसि
नीरदिष्यसे
नीरदतात् / नीरदताद् / नीरद
नीरद्यस्व
निररदः
निररद्यथाः
नीरदेः
नीरद्येथाः
नीरद्याः
नीरदिषीष्ठाः
निररादीः / निररदीः
निररदिष्ठाः
निररदिष्यः
निररदिष्यथाः
मध्यम  द्विवचनम्
नीरदथः
नीरद्येथे
नीरेदथुः
नीरेदाथे
नीरदितास्थः
नीरदितासाथे
नीरदिष्यथः
नीरदिष्येथे
नीरदतम्
नीरद्येथाम्
निररदतम्
निररद्येथाम्
नीरदेतम्
नीरद्येयाथाम्
नीरद्यास्तम्
नीरदिषीयास्थाम्
निररादिष्टम् / निररदिष्टम्
निररदिषाथाम्
निररदिष्यतम्
निररदिष्येथाम्
मध्यम  बहुवचनम्
नीरदथ
नीरद्यध्वे
नीरेद
नीरेदिध्वे
नीरदितास्थ
नीरदिताध्वे
नीरदिष्यथ
नीरदिष्यध्वे
नीरदत
नीरद्यध्वम्
निररदत
निररद्यध्वम्
नीरदेत
नीरद्येध्वम्
नीरद्यास्त
नीरदिषीध्वम्
निररादिष्ट / निररदिष्ट
निररदिढ्वम्
निररदिष्यत
निररदिष्यध्वम्
उत्तम  एकवचनम्
नीरदामि
नीरद्ये
नीररद / नीरराद
नीरेदे
नीरदितास्मि
नीरदिताहे
नीरदिष्यामि
नीरदिष्ये
नीरदानि
नीरद्यै
निररदम्
निररद्ये
नीरदेयम्
नीरद्येय
नीरद्यासम्
नीरदिषीय
निररादिषम् / निररदिषम्
निररदिषि
निररदिष्यम्
निररदिष्ये
उत्तम  द्विवचनम्
नीरदावः
नीरद्यावहे
नीरेदिव
नीरेदिवहे
नीरदितास्वः
नीरदितास्वहे
नीरदिष्यावः
नीरदिष्यावहे
नीरदाव
नीरद्यावहै
निररदाव
निररद्यावहि
नीरदेव
नीरद्येवहि
नीरद्यास्व
नीरदिषीवहि
निररादिष्व / निररदिष्व
निररदिष्वहि
निररदिष्याव
निररदिष्यावहि
उत्तम  बहुवचनम्
नीरदामः
नीरद्यामहे
नीरेदिम
नीरेदिमहे
नीरदितास्मः
नीरदितास्महे
नीरदिष्यामः
नीरदिष्यामहे
नीरदाम
नीरद्यामहै
निररदाम
निररद्यामहि
नीरदेम
नीरद्येमहि
नीरद्यास्म
नीरदिषीमहि
निररादिष्म / निररदिष्म
निररदिष्महि
निररदिष्याम
निररदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
नीरदतात् / नीरदताद् / नीरदतु
निररदत् / निररदद्
नीरद्यात् / नीरद्याद्
निररादीत् / निररादीद् / निररदीत् / निररदीद्
निररदिष्यत् / निररदिष्यद्
प्रथमा  द्विवचनम्
निररादिष्टाम् / निररदिष्टाम्
प्रथमा  बहुवचनम्
निररादिषुः / निररदिषुः
मध्यम पुरुषः  एकवचनम्
नीरदतात् / नीरदताद् / नीरद
निररादीः / निररदीः
मध्यम पुरुषः  द्विवचनम्
निररादिष्टम् / निररदिष्टम्
मध्यम पुरुषः  बहुवचनम्
निररादिष्ट / निररदिष्ट
उत्तम पुरुषः  एकवचनम्
निररादिषम् / निररदिषम्
उत्तम पुरुषः  द्विवचनम्
निररादिष्व / निररदिष्व
उत्तम पुरुषः  बहुवचनम्
निररादिष्म / निररदिष्म