निस् + मस्क् - मस्कँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्मस्कते
निर्मस्क्यते
निर्ममस्के
निर्ममस्के
निर्मस्किता
निर्मस्किता
निर्मस्किष्यते
निर्मस्किष्यते
निर्मस्कताम्
निर्मस्क्यताम्
निरमस्कत
निरमस्क्यत
निर्मस्केत
निर्मस्क्येत
निर्मस्किषीष्ट
निर्मस्किषीष्ट
निरमस्किष्ट
निरमस्कि
निरमस्किष्यत
निरमस्किष्यत
प्रथम  द्विवचनम्
निर्मस्केते
निर्मस्क्येते
निर्ममस्काते
निर्ममस्काते
निर्मस्कितारौ
निर्मस्कितारौ
निर्मस्किष्येते
निर्मस्किष्येते
निर्मस्केताम्
निर्मस्क्येताम्
निरमस्केताम्
निरमस्क्येताम्
निर्मस्केयाताम्
निर्मस्क्येयाताम्
निर्मस्किषीयास्ताम्
निर्मस्किषीयास्ताम्
निरमस्किषाताम्
निरमस्किषाताम्
निरमस्किष्येताम्
निरमस्किष्येताम्
प्रथम  बहुवचनम्
निर्मस्कन्ते
निर्मस्क्यन्ते
निर्ममस्किरे
निर्ममस्किरे
निर्मस्कितारः
निर्मस्कितारः
निर्मस्किष्यन्ते
निर्मस्किष्यन्ते
निर्मस्कन्ताम्
निर्मस्क्यन्ताम्
निरमस्कन्त
निरमस्क्यन्त
निर्मस्केरन्
निर्मस्क्येरन्
निर्मस्किषीरन्
निर्मस्किषीरन्
निरमस्किषत
निरमस्किषत
निरमस्किष्यन्त
निरमस्किष्यन्त
मध्यम  एकवचनम्
निर्मस्कसे
निर्मस्क्यसे
निर्ममस्किषे
निर्ममस्किषे
निर्मस्कितासे
निर्मस्कितासे
निर्मस्किष्यसे
निर्मस्किष्यसे
निर्मस्कस्व
निर्मस्क्यस्व
निरमस्कथाः
निरमस्क्यथाः
निर्मस्केथाः
निर्मस्क्येथाः
निर्मस्किषीष्ठाः
निर्मस्किषीष्ठाः
निरमस्किष्ठाः
निरमस्किष्ठाः
निरमस्किष्यथाः
निरमस्किष्यथाः
मध्यम  द्विवचनम्
निर्मस्केथे
निर्मस्क्येथे
निर्ममस्काथे
निर्ममस्काथे
निर्मस्कितासाथे
निर्मस्कितासाथे
निर्मस्किष्येथे
निर्मस्किष्येथे
निर्मस्केथाम्
निर्मस्क्येथाम्
निरमस्केथाम्
निरमस्क्येथाम्
निर्मस्केयाथाम्
निर्मस्क्येयाथाम्
निर्मस्किषीयास्थाम्
निर्मस्किषीयास्थाम्
निरमस्किषाथाम्
निरमस्किषाथाम्
निरमस्किष्येथाम्
निरमस्किष्येथाम्
मध्यम  बहुवचनम्
निर्मस्कध्वे
निर्मस्क्यध्वे
निर्ममस्किध्वे
निर्ममस्किध्वे
निर्मस्किताध्वे
निर्मस्किताध्वे
निर्मस्किष्यध्वे
निर्मस्किष्यध्वे
निर्मस्कध्वम्
निर्मस्क्यध्वम्
निरमस्कध्वम्
निरमस्क्यध्वम्
निर्मस्केध्वम्
निर्मस्क्येध्वम्
निर्मस्किषीध्वम्
निर्मस्किषीध्वम्
निरमस्किढ्वम्
निरमस्किढ्वम्
निरमस्किष्यध्वम्
निरमस्किष्यध्वम्
उत्तम  एकवचनम्
निर्मस्के
निर्मस्क्ये
निर्ममस्के
निर्ममस्के
निर्मस्किताहे
निर्मस्किताहे
निर्मस्किष्ये
निर्मस्किष्ये
निर्मस्कै
निर्मस्क्यै
निरमस्के
निरमस्क्ये
निर्मस्केय
निर्मस्क्येय
निर्मस्किषीय
निर्मस्किषीय
निरमस्किषि
निरमस्किषि
निरमस्किष्ये
निरमस्किष्ये
उत्तम  द्विवचनम्
निर्मस्कावहे
निर्मस्क्यावहे
निर्ममस्किवहे
निर्ममस्किवहे
निर्मस्कितास्वहे
निर्मस्कितास्वहे
निर्मस्किष्यावहे
निर्मस्किष्यावहे
निर्मस्कावहै
निर्मस्क्यावहै
निरमस्कावहि
निरमस्क्यावहि
निर्मस्केवहि
निर्मस्क्येवहि
निर्मस्किषीवहि
निर्मस्किषीवहि
निरमस्किष्वहि
निरमस्किष्वहि
निरमस्किष्यावहि
निरमस्किष्यावहि
उत्तम  बहुवचनम्
निर्मस्कामहे
निर्मस्क्यामहे
निर्ममस्किमहे
निर्ममस्किमहे
निर्मस्कितास्महे
निर्मस्कितास्महे
निर्मस्किष्यामहे
निर्मस्किष्यामहे
निर्मस्कामहै
निर्मस्क्यामहै
निरमस्कामहि
निरमस्क्यामहि
निर्मस्केमहि
निर्मस्क्येमहि
निर्मस्किषीमहि
निर्मस्किषीमहि
निरमस्किष्महि
निरमस्किष्महि
निरमस्किष्यामहि
निरमस्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्