निस् + मङ्ग् - मगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्मङ्गति
निर्मङ्ग्यते
निर्ममङ्ग
निर्ममङ्गे
निर्मङ्गिता
निर्मङ्गिता
निर्मङ्गिष्यति
निर्मङ्गिष्यते
निर्मङ्गतात् / निर्मङ्गताद् / निर्मङ्गतु
निर्मङ्ग्यताम्
निरमङ्गत् / निरमङ्गद्
निरमङ्ग्यत
निर्मङ्गेत् / निर्मङ्गेद्
निर्मङ्ग्येत
निर्मङ्ग्यात् / निर्मङ्ग्याद्
निर्मङ्गिषीष्ट
निरमङ्गीत् / निरमङ्गीद्
निरमङ्गि
निरमङ्गिष्यत् / निरमङ्गिष्यद्
निरमङ्गिष्यत
प्रथम  द्विवचनम्
निर्मङ्गतः
निर्मङ्ग्येते
निर्ममङ्गतुः
निर्ममङ्गाते
निर्मङ्गितारौ
निर्मङ्गितारौ
निर्मङ्गिष्यतः
निर्मङ्गिष्येते
निर्मङ्गताम्
निर्मङ्ग्येताम्
निरमङ्गताम्
निरमङ्ग्येताम्
निर्मङ्गेताम्
निर्मङ्ग्येयाताम्
निर्मङ्ग्यास्ताम्
निर्मङ्गिषीयास्ताम्
निरमङ्गिष्टाम्
निरमङ्गिषाताम्
निरमङ्गिष्यताम्
निरमङ्गिष्येताम्
प्रथम  बहुवचनम्
निर्मङ्गन्ति
निर्मङ्ग्यन्ते
निर्ममङ्गुः
निर्ममङ्गिरे
निर्मङ्गितारः
निर्मङ्गितारः
निर्मङ्गिष्यन्ति
निर्मङ्गिष्यन्ते
निर्मङ्गन्तु
निर्मङ्ग्यन्ताम्
निरमङ्गन्
निरमङ्ग्यन्त
निर्मङ्गेयुः
निर्मङ्ग्येरन्
निर्मङ्ग्यासुः
निर्मङ्गिषीरन्
निरमङ्गिषुः
निरमङ्गिषत
निरमङ्गिष्यन्
निरमङ्गिष्यन्त
मध्यम  एकवचनम्
निर्मङ्गसि
निर्मङ्ग्यसे
निर्ममङ्गिथ
निर्ममङ्गिषे
निर्मङ्गितासि
निर्मङ्गितासे
निर्मङ्गिष्यसि
निर्मङ्गिष्यसे
निर्मङ्गतात् / निर्मङ्गताद् / निर्मङ्ग
निर्मङ्ग्यस्व
निरमङ्गः
निरमङ्ग्यथाः
निर्मङ्गेः
निर्मङ्ग्येथाः
निर्मङ्ग्याः
निर्मङ्गिषीष्ठाः
निरमङ्गीः
निरमङ्गिष्ठाः
निरमङ्गिष्यः
निरमङ्गिष्यथाः
मध्यम  द्विवचनम्
निर्मङ्गथः
निर्मङ्ग्येथे
निर्ममङ्गथुः
निर्ममङ्गाथे
निर्मङ्गितास्थः
निर्मङ्गितासाथे
निर्मङ्गिष्यथः
निर्मङ्गिष्येथे
निर्मङ्गतम्
निर्मङ्ग्येथाम्
निरमङ्गतम्
निरमङ्ग्येथाम्
निर्मङ्गेतम्
निर्मङ्ग्येयाथाम्
निर्मङ्ग्यास्तम्
निर्मङ्गिषीयास्थाम्
निरमङ्गिष्टम्
निरमङ्गिषाथाम्
निरमङ्गिष्यतम्
निरमङ्गिष्येथाम्
मध्यम  बहुवचनम्
निर्मङ्गथ
निर्मङ्ग्यध्वे
निर्ममङ्ग
निर्ममङ्गिध्वे
निर्मङ्गितास्थ
निर्मङ्गिताध्वे
निर्मङ्गिष्यथ
निर्मङ्गिष्यध्वे
निर्मङ्गत
निर्मङ्ग्यध्वम्
निरमङ्गत
निरमङ्ग्यध्वम्
निर्मङ्गेत
निर्मङ्ग्येध्वम्
निर्मङ्ग्यास्त
निर्मङ्गिषीध्वम्
निरमङ्गिष्ट
निरमङ्गिढ्वम्
निरमङ्गिष्यत
निरमङ्गिष्यध्वम्
उत्तम  एकवचनम्
निर्मङ्गामि
निर्मङ्ग्ये
निर्ममङ्ग
निर्ममङ्गे
निर्मङ्गितास्मि
निर्मङ्गिताहे
निर्मङ्गिष्यामि
निर्मङ्गिष्ये
निर्मङ्गाणि
निर्मङ्ग्यै
निरमङ्गम्
निरमङ्ग्ये
निर्मङ्गेयम्
निर्मङ्ग्येय
निर्मङ्ग्यासम्
निर्मङ्गिषीय
निरमङ्गिषम्
निरमङ्गिषि
निरमङ्गिष्यम्
निरमङ्गिष्ये
उत्तम  द्विवचनम्
निर्मङ्गावः
निर्मङ्ग्यावहे
निर्ममङ्गिव
निर्ममङ्गिवहे
निर्मङ्गितास्वः
निर्मङ्गितास्वहे
निर्मङ्गिष्यावः
निर्मङ्गिष्यावहे
निर्मङ्गाव
निर्मङ्ग्यावहै
निरमङ्गाव
निरमङ्ग्यावहि
निर्मङ्गेव
निर्मङ्ग्येवहि
निर्मङ्ग्यास्व
निर्मङ्गिषीवहि
निरमङ्गिष्व
निरमङ्गिष्वहि
निरमङ्गिष्याव
निरमङ्गिष्यावहि
उत्तम  बहुवचनम्
निर्मङ्गामः
निर्मङ्ग्यामहे
निर्ममङ्गिम
निर्ममङ्गिमहे
निर्मङ्गितास्मः
निर्मङ्गितास्महे
निर्मङ्गिष्यामः
निर्मङ्गिष्यामहे
निर्मङ्गाम
निर्मङ्ग्यामहै
निरमङ्गाम
निरमङ्ग्यामहि
निर्मङ्गेम
निर्मङ्ग्येमहि
निर्मङ्ग्यास्म
निर्मङ्गिषीमहि
निरमङ्गिष्म
निरमङ्गिष्महि
निरमङ्गिष्याम
निरमङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निर्मङ्गतात् / निर्मङ्गताद् / निर्मङ्गतु
निरमङ्गत् / निरमङ्गद्
निर्मङ्गेत् / निर्मङ्गेद्
निर्मङ्ग्यात् / निर्मङ्ग्याद्
निरमङ्गीत् / निरमङ्गीद्
निरमङ्गिष्यत् / निरमङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निर्मङ्गतात् / निर्मङ्गताद् / निर्मङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्