निस् + नर्द् - नर्दँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्नर्दति
निर्नर्द्यते
निर्ननर्द
निर्ननर्दे
निर्नर्दिता
निर्नर्दिता
निर्नर्दिष्यति
निर्नर्दिष्यते
निर्नर्दतात् / निर्नर्दताद् / निर्नर्दतु
निर्नर्द्यताम्
निरनर्दत् / निरनर्दद्
निरनर्द्यत
निर्नर्देत् / निर्नर्देद्
निर्नर्द्येत
निर्नर्द्यात् / निर्नर्द्याद्
निर्नर्दिषीष्ट
निरनर्दीत् / निरनर्दीद्
निरनर्दि
निरनर्दिष्यत् / निरनर्दिष्यद्
निरनर्दिष्यत
प्रथम  द्विवचनम्
निर्नर्दतः
निर्नर्द्येते
निर्ननर्दतुः
निर्ननर्दाते
निर्नर्दितारौ
निर्नर्दितारौ
निर्नर्दिष्यतः
निर्नर्दिष्येते
निर्नर्दताम्
निर्नर्द्येताम्
निरनर्दताम्
निरनर्द्येताम्
निर्नर्देताम्
निर्नर्द्येयाताम्
निर्नर्द्यास्ताम्
निर्नर्दिषीयास्ताम्
निरनर्दिष्टाम्
निरनर्दिषाताम्
निरनर्दिष्यताम्
निरनर्दिष्येताम्
प्रथम  बहुवचनम्
निर्नर्दन्ति
निर्नर्द्यन्ते
निर्ननर्दुः
निर्ननर्दिरे
निर्नर्दितारः
निर्नर्दितारः
निर्नर्दिष्यन्ति
निर्नर्दिष्यन्ते
निर्नर्दन्तु
निर्नर्द्यन्ताम्
निरनर्दन्
निरनर्द्यन्त
निर्नर्देयुः
निर्नर्द्येरन्
निर्नर्द्यासुः
निर्नर्दिषीरन्
निरनर्दिषुः
निरनर्दिषत
निरनर्दिष्यन्
निरनर्दिष्यन्त
मध्यम  एकवचनम्
निर्नर्दसि
निर्नर्द्यसे
निर्ननर्दिथ
निर्ननर्दिषे
निर्नर्दितासि
निर्नर्दितासे
निर्नर्दिष्यसि
निर्नर्दिष्यसे
निर्नर्दतात् / निर्नर्दताद् / निर्नर्द
निर्नर्द्यस्व
निरनर्दः
निरनर्द्यथाः
निर्नर्देः
निर्नर्द्येथाः
निर्नर्द्याः
निर्नर्दिषीष्ठाः
निरनर्दीः
निरनर्दिष्ठाः
निरनर्दिष्यः
निरनर्दिष्यथाः
मध्यम  द्विवचनम्
निर्नर्दथः
निर्नर्द्येथे
निर्ननर्दथुः
निर्ननर्दाथे
निर्नर्दितास्थः
निर्नर्दितासाथे
निर्नर्दिष्यथः
निर्नर्दिष्येथे
निर्नर्दतम्
निर्नर्द्येथाम्
निरनर्दतम्
निरनर्द्येथाम्
निर्नर्देतम्
निर्नर्द्येयाथाम्
निर्नर्द्यास्तम्
निर्नर्दिषीयास्थाम्
निरनर्दिष्टम्
निरनर्दिषाथाम्
निरनर्दिष्यतम्
निरनर्दिष्येथाम्
मध्यम  बहुवचनम्
निर्नर्दथ
निर्नर्द्यध्वे
निर्ननर्द
निर्ननर्दिध्वे
निर्नर्दितास्थ
निर्नर्दिताध्वे
निर्नर्दिष्यथ
निर्नर्दिष्यध्वे
निर्नर्दत
निर्नर्द्यध्वम्
निरनर्दत
निरनर्द्यध्वम्
निर्नर्देत
निर्नर्द्येध्वम्
निर्नर्द्यास्त
निर्नर्दिषीध्वम्
निरनर्दिष्ट
निरनर्दिढ्वम्
निरनर्दिष्यत
निरनर्दिष्यध्वम्
उत्तम  एकवचनम्
निर्नर्दामि
निर्नर्द्ये
निर्ननर्द
निर्ननर्दे
निर्नर्दितास्मि
निर्नर्दिताहे
निर्नर्दिष्यामि
निर्नर्दिष्ये
निर्नर्दानि
निर्नर्द्यै
निरनर्दम्
निरनर्द्ये
निर्नर्देयम्
निर्नर्द्येय
निर्नर्द्यासम्
निर्नर्दिषीय
निरनर्दिषम्
निरनर्दिषि
निरनर्दिष्यम्
निरनर्दिष्ये
उत्तम  द्विवचनम्
निर्नर्दावः
निर्नर्द्यावहे
निर्ननर्दिव
निर्ननर्दिवहे
निर्नर्दितास्वः
निर्नर्दितास्वहे
निर्नर्दिष्यावः
निर्नर्दिष्यावहे
निर्नर्दाव
निर्नर्द्यावहै
निरनर्दाव
निरनर्द्यावहि
निर्नर्देव
निर्नर्द्येवहि
निर्नर्द्यास्व
निर्नर्दिषीवहि
निरनर्दिष्व
निरनर्दिष्वहि
निरनर्दिष्याव
निरनर्दिष्यावहि
उत्तम  बहुवचनम्
निर्नर्दामः
निर्नर्द्यामहे
निर्ननर्दिम
निर्ननर्दिमहे
निर्नर्दितास्मः
निर्नर्दितास्महे
निर्नर्दिष्यामः
निर्नर्दिष्यामहे
निर्नर्दाम
निर्नर्द्यामहै
निरनर्दाम
निरनर्द्यामहि
निर्नर्देम
निर्नर्द्येमहि
निर्नर्द्यास्म
निर्नर्दिषीमहि
निरनर्दिष्म
निरनर्दिष्महि
निरनर्दिष्याम
निरनर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निर्नर्दतात् / निर्नर्दताद् / निर्नर्दतु
निरनर्दत् / निरनर्दद्
निर्नर्देत् / निर्नर्देद्
निर्नर्द्यात् / निर्नर्द्याद्
निरनर्दीत् / निरनर्दीद्
निरनर्दिष्यत् / निरनर्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निर्नर्दतात् / निर्नर्दताद् / निर्नर्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्