निस् + ध्रेक् - ध्रेकृँ - शब्दोत्साहयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्ध्रेकते
निर्ध्रेक्यते
निर्दिध्रेके
निर्दिध्रेके
निर्ध्रेकिता
निर्ध्रेकिता
निर्ध्रेकिष्यते
निर्ध्रेकिष्यते
निर्ध्रेकताम्
निर्ध्रेक्यताम्
निरध्रेकत
निरध्रेक्यत
निर्ध्रेकेत
निर्ध्रेक्येत
निर्ध्रेकिषीष्ट
निर्ध्रेकिषीष्ट
निरध्रेकिष्ट
निरध्रेकि
निरध्रेकिष्यत
निरध्रेकिष्यत
प्रथम  द्विवचनम्
निर्ध्रेकेते
निर्ध्रेक्येते
निर्दिध्रेकाते
निर्दिध्रेकाते
निर्ध्रेकितारौ
निर्ध्रेकितारौ
निर्ध्रेकिष्येते
निर्ध्रेकिष्येते
निर्ध्रेकेताम्
निर्ध्रेक्येताम्
निरध्रेकेताम्
निरध्रेक्येताम्
निर्ध्रेकेयाताम्
निर्ध्रेक्येयाताम्
निर्ध्रेकिषीयास्ताम्
निर्ध्रेकिषीयास्ताम्
निरध्रेकिषाताम्
निरध्रेकिषाताम्
निरध्रेकिष्येताम्
निरध्रेकिष्येताम्
प्रथम  बहुवचनम्
निर्ध्रेकन्ते
निर्ध्रेक्यन्ते
निर्दिध्रेकिरे
निर्दिध्रेकिरे
निर्ध्रेकितारः
निर्ध्रेकितारः
निर्ध्रेकिष्यन्ते
निर्ध्रेकिष्यन्ते
निर्ध्रेकन्ताम्
निर्ध्रेक्यन्ताम्
निरध्रेकन्त
निरध्रेक्यन्त
निर्ध्रेकेरन्
निर्ध्रेक्येरन्
निर्ध्रेकिषीरन्
निर्ध्रेकिषीरन्
निरध्रेकिषत
निरध्रेकिषत
निरध्रेकिष्यन्त
निरध्रेकिष्यन्त
मध्यम  एकवचनम्
निर्ध्रेकसे
निर्ध्रेक्यसे
निर्दिध्रेकिषे
निर्दिध्रेकिषे
निर्ध्रेकितासे
निर्ध्रेकितासे
निर्ध्रेकिष्यसे
निर्ध्रेकिष्यसे
निर्ध्रेकस्व
निर्ध्रेक्यस्व
निरध्रेकथाः
निरध्रेक्यथाः
निर्ध्रेकेथाः
निर्ध्रेक्येथाः
निर्ध्रेकिषीष्ठाः
निर्ध्रेकिषीष्ठाः
निरध्रेकिष्ठाः
निरध्रेकिष्ठाः
निरध्रेकिष्यथाः
निरध्रेकिष्यथाः
मध्यम  द्विवचनम्
निर्ध्रेकेथे
निर्ध्रेक्येथे
निर्दिध्रेकाथे
निर्दिध्रेकाथे
निर्ध्रेकितासाथे
निर्ध्रेकितासाथे
निर्ध्रेकिष्येथे
निर्ध्रेकिष्येथे
निर्ध्रेकेथाम्
निर्ध्रेक्येथाम्
निरध्रेकेथाम्
निरध्रेक्येथाम्
निर्ध्रेकेयाथाम्
निर्ध्रेक्येयाथाम्
निर्ध्रेकिषीयास्थाम्
निर्ध्रेकिषीयास्थाम्
निरध्रेकिषाथाम्
निरध्रेकिषाथाम्
निरध्रेकिष्येथाम्
निरध्रेकिष्येथाम्
मध्यम  बहुवचनम्
निर्ध्रेकध्वे
निर्ध्रेक्यध्वे
निर्दिध्रेकिध्वे
निर्दिध्रेकिध्वे
निर्ध्रेकिताध्वे
निर्ध्रेकिताध्वे
निर्ध्रेकिष्यध्वे
निर्ध्रेकिष्यध्वे
निर्ध्रेकध्वम्
निर्ध्रेक्यध्वम्
निरध्रेकध्वम्
निरध्रेक्यध्वम्
निर्ध्रेकेध्वम्
निर्ध्रेक्येध्वम्
निर्ध्रेकिषीध्वम्
निर्ध्रेकिषीध्वम्
निरध्रेकिढ्वम्
निरध्रेकिढ्वम्
निरध्रेकिष्यध्वम्
निरध्रेकिष्यध्वम्
उत्तम  एकवचनम्
निर्ध्रेके
निर्ध्रेक्ये
निर्दिध्रेके
निर्दिध्रेके
निर्ध्रेकिताहे
निर्ध्रेकिताहे
निर्ध्रेकिष्ये
निर्ध्रेकिष्ये
निर्ध्रेकै
निर्ध्रेक्यै
निरध्रेके
निरध्रेक्ये
निर्ध्रेकेय
निर्ध्रेक्येय
निर्ध्रेकिषीय
निर्ध्रेकिषीय
निरध्रेकिषि
निरध्रेकिषि
निरध्रेकिष्ये
निरध्रेकिष्ये
उत्तम  द्विवचनम्
निर्ध्रेकावहे
निर्ध्रेक्यावहे
निर्दिध्रेकिवहे
निर्दिध्रेकिवहे
निर्ध्रेकितास्वहे
निर्ध्रेकितास्वहे
निर्ध्रेकिष्यावहे
निर्ध्रेकिष्यावहे
निर्ध्रेकावहै
निर्ध्रेक्यावहै
निरध्रेकावहि
निरध्रेक्यावहि
निर्ध्रेकेवहि
निर्ध्रेक्येवहि
निर्ध्रेकिषीवहि
निर्ध्रेकिषीवहि
निरध्रेकिष्वहि
निरध्रेकिष्वहि
निरध्रेकिष्यावहि
निरध्रेकिष्यावहि
उत्तम  बहुवचनम्
निर्ध्रेकामहे
निर्ध्रेक्यामहे
निर्दिध्रेकिमहे
निर्दिध्रेकिमहे
निर्ध्रेकितास्महे
निर्ध्रेकितास्महे
निर्ध्रेकिष्यामहे
निर्ध्रेकिष्यामहे
निर्ध्रेकामहै
निर्ध्रेक्यामहै
निरध्रेकामहि
निरध्रेक्यामहि
निर्ध्रेकेमहि
निर्ध्रेक्येमहि
निर्ध्रेकिषीमहि
निर्ध्रेकिषीमहि
निरध्रेकिष्महि
निरध्रेकिष्महि
निरध्रेकिष्यामहि
निरध्रेकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्