निस् + तर्द् - तर्दँ - हिंसायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निस्तर्दति
निस्तर्द्यते
निस्ततर्द
निस्ततर्दे
निस्तर्दिता
निस्तर्दिता
निस्तर्दिष्यति
निस्तर्दिष्यते
निस्तर्दतात् / निस्तर्दताद् / निस्तर्दतु
निस्तर्द्यताम्
निरतर्दत् / निरतर्दद्
निरतर्द्यत
निस्तर्देत् / निस्तर्देद्
निस्तर्द्येत
निस्तर्द्यात् / निस्तर्द्याद्
निस्तर्दिषीष्ट
निरतर्दीत् / निरतर्दीद्
निरतर्दि
निरतर्दिष्यत् / निरतर्दिष्यद्
निरतर्दिष्यत
प्रथम  द्विवचनम्
निस्तर्दतः
निस्तर्द्येते
निस्ततर्दतुः
निस्ततर्दाते
निस्तर्दितारौ
निस्तर्दितारौ
निस्तर्दिष्यतः
निस्तर्दिष्येते
निस्तर्दताम्
निस्तर्द्येताम्
निरतर्दताम्
निरतर्द्येताम्
निस्तर्देताम्
निस्तर्द्येयाताम्
निस्तर्द्यास्ताम्
निस्तर्दिषीयास्ताम्
निरतर्दिष्टाम्
निरतर्दिषाताम्
निरतर्दिष्यताम्
निरतर्दिष्येताम्
प्रथम  बहुवचनम्
निस्तर्दन्ति
निस्तर्द्यन्ते
निस्ततर्दुः
निस्ततर्दिरे
निस्तर्दितारः
निस्तर्दितारः
निस्तर्दिष्यन्ति
निस्तर्दिष्यन्ते
निस्तर्दन्तु
निस्तर्द्यन्ताम्
निरतर्दन्
निरतर्द्यन्त
निस्तर्देयुः
निस्तर्द्येरन्
निस्तर्द्यासुः
निस्तर्दिषीरन्
निरतर्दिषुः
निरतर्दिषत
निरतर्दिष्यन्
निरतर्दिष्यन्त
मध्यम  एकवचनम्
निस्तर्दसि
निस्तर्द्यसे
निस्ततर्दिथ
निस्ततर्दिषे
निस्तर्दितासि
निस्तर्दितासे
निस्तर्दिष्यसि
निस्तर्दिष्यसे
निस्तर्दतात् / निस्तर्दताद् / निस्तर्द
निस्तर्द्यस्व
निरतर्दः
निरतर्द्यथाः
निस्तर्देः
निस्तर्द्येथाः
निस्तर्द्याः
निस्तर्दिषीष्ठाः
निरतर्दीः
निरतर्दिष्ठाः
निरतर्दिष्यः
निरतर्दिष्यथाः
मध्यम  द्विवचनम्
निस्तर्दथः
निस्तर्द्येथे
निस्ततर्दथुः
निस्ततर्दाथे
निस्तर्दितास्थः
निस्तर्दितासाथे
निस्तर्दिष्यथः
निस्तर्दिष्येथे
निस्तर्दतम्
निस्तर्द्येथाम्
निरतर्दतम्
निरतर्द्येथाम्
निस्तर्देतम्
निस्तर्द्येयाथाम्
निस्तर्द्यास्तम्
निस्तर्दिषीयास्थाम्
निरतर्दिष्टम्
निरतर्दिषाथाम्
निरतर्दिष्यतम्
निरतर्दिष्येथाम्
मध्यम  बहुवचनम्
निस्तर्दथ
निस्तर्द्यध्वे
निस्ततर्द
निस्ततर्दिध्वे
निस्तर्दितास्थ
निस्तर्दिताध्वे
निस्तर्दिष्यथ
निस्तर्दिष्यध्वे
निस्तर्दत
निस्तर्द्यध्वम्
निरतर्दत
निरतर्द्यध्वम्
निस्तर्देत
निस्तर्द्येध्वम्
निस्तर्द्यास्त
निस्तर्दिषीध्वम्
निरतर्दिष्ट
निरतर्दिढ्वम्
निरतर्दिष्यत
निरतर्दिष्यध्वम्
उत्तम  एकवचनम्
निस्तर्दामि
निस्तर्द्ये
निस्ततर्द
निस्ततर्दे
निस्तर्दितास्मि
निस्तर्दिताहे
निस्तर्दिष्यामि
निस्तर्दिष्ये
निस्तर्दानि
निस्तर्द्यै
निरतर्दम्
निरतर्द्ये
निस्तर्देयम्
निस्तर्द्येय
निस्तर्द्यासम्
निस्तर्दिषीय
निरतर्दिषम्
निरतर्दिषि
निरतर्दिष्यम्
निरतर्दिष्ये
उत्तम  द्विवचनम्
निस्तर्दावः
निस्तर्द्यावहे
निस्ततर्दिव
निस्ततर्दिवहे
निस्तर्दितास्वः
निस्तर्दितास्वहे
निस्तर्दिष्यावः
निस्तर्दिष्यावहे
निस्तर्दाव
निस्तर्द्यावहै
निरतर्दाव
निरतर्द्यावहि
निस्तर्देव
निस्तर्द्येवहि
निस्तर्द्यास्व
निस्तर्दिषीवहि
निरतर्दिष्व
निरतर्दिष्वहि
निरतर्दिष्याव
निरतर्दिष्यावहि
उत्तम  बहुवचनम्
निस्तर्दामः
निस्तर्द्यामहे
निस्ततर्दिम
निस्ततर्दिमहे
निस्तर्दितास्मः
निस्तर्दितास्महे
निस्तर्दिष्यामः
निस्तर्दिष्यामहे
निस्तर्दाम
निस्तर्द्यामहै
निरतर्दाम
निरतर्द्यामहि
निस्तर्देम
निस्तर्द्येमहि
निस्तर्द्यास्म
निस्तर्दिषीमहि
निरतर्दिष्म
निरतर्दिष्महि
निरतर्दिष्याम
निरतर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निस्तर्दतात् / निस्तर्दताद् / निस्तर्दतु
निरतर्दत् / निरतर्दद्
निस्तर्देत् / निस्तर्देद्
निस्तर्द्यात् / निस्तर्द्याद्
निरतर्दीत् / निरतर्दीद्
निरतर्दिष्यत् / निरतर्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निस्तर्दतात् / निस्तर्दताद् / निस्तर्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्