निस् + काञ्च् - काचिँ - दीप्तिबन्धनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निष्काञ्चते
निष्काञ्च्यते
निश्चकाञ्चे
निश्चकाञ्चे
निष्काञ्चिता
निष्काञ्चिता
निष्काञ्चिष्यते
निष्काञ्चिष्यते
निष्काञ्चताम्
निष्काञ्च्यताम्
निरकाञ्चत
निरकाञ्च्यत
निष्काञ्चेत
निष्काञ्च्येत
निष्काञ्चिषीष्ट
निष्काञ्चिषीष्ट
निरकाञ्चिष्ट
निरकाञ्चि
निरकाञ्चिष्यत
निरकाञ्चिष्यत
प्रथम  द्विवचनम्
निष्काञ्चेते
निष्काञ्च्येते
निश्चकाञ्चाते
निश्चकाञ्चाते
निष्काञ्चितारौ
निष्काञ्चितारौ
निष्काञ्चिष्येते
निष्काञ्चिष्येते
निष्काञ्चेताम्
निष्काञ्च्येताम्
निरकाञ्चेताम्
निरकाञ्च्येताम्
निष्काञ्चेयाताम्
निष्काञ्च्येयाताम्
निष्काञ्चिषीयास्ताम्
निष्काञ्चिषीयास्ताम्
निरकाञ्चिषाताम्
निरकाञ्चिषाताम्
निरकाञ्चिष्येताम्
निरकाञ्चिष्येताम्
प्रथम  बहुवचनम्
निष्काञ्चन्ते
निष्काञ्च्यन्ते
निश्चकाञ्चिरे
निश्चकाञ्चिरे
निष्काञ्चितारः
निष्काञ्चितारः
निष्काञ्चिष्यन्ते
निष्काञ्चिष्यन्ते
निष्काञ्चन्ताम्
निष्काञ्च्यन्ताम्
निरकाञ्चन्त
निरकाञ्च्यन्त
निष्काञ्चेरन्
निष्काञ्च्येरन्
निष्काञ्चिषीरन्
निष्काञ्चिषीरन्
निरकाञ्चिषत
निरकाञ्चिषत
निरकाञ्चिष्यन्त
निरकाञ्चिष्यन्त
मध्यम  एकवचनम्
निष्काञ्चसे
निष्काञ्च्यसे
निश्चकाञ्चिषे
निश्चकाञ्चिषे
निष्काञ्चितासे
निष्काञ्चितासे
निष्काञ्चिष्यसे
निष्काञ्चिष्यसे
निष्काञ्चस्व
निष्काञ्च्यस्व
निरकाञ्चथाः
निरकाञ्च्यथाः
निष्काञ्चेथाः
निष्काञ्च्येथाः
निष्काञ्चिषीष्ठाः
निष्काञ्चिषीष्ठाः
निरकाञ्चिष्ठाः
निरकाञ्चिष्ठाः
निरकाञ्चिष्यथाः
निरकाञ्चिष्यथाः
मध्यम  द्विवचनम्
निष्काञ्चेथे
निष्काञ्च्येथे
निश्चकाञ्चाथे
निश्चकाञ्चाथे
निष्काञ्चितासाथे
निष्काञ्चितासाथे
निष्काञ्चिष्येथे
निष्काञ्चिष्येथे
निष्काञ्चेथाम्
निष्काञ्च्येथाम्
निरकाञ्चेथाम्
निरकाञ्च्येथाम्
निष्काञ्चेयाथाम्
निष्काञ्च्येयाथाम्
निष्काञ्चिषीयास्थाम्
निष्काञ्चिषीयास्थाम्
निरकाञ्चिषाथाम्
निरकाञ्चिषाथाम्
निरकाञ्चिष्येथाम्
निरकाञ्चिष्येथाम्
मध्यम  बहुवचनम्
निष्काञ्चध्वे
निष्काञ्च्यध्वे
निश्चकाञ्चिध्वे
निश्चकाञ्चिध्वे
निष्काञ्चिताध्वे
निष्काञ्चिताध्वे
निष्काञ्चिष्यध्वे
निष्काञ्चिष्यध्वे
निष्काञ्चध्वम्
निष्काञ्च्यध्वम्
निरकाञ्चध्वम्
निरकाञ्च्यध्वम्
निष्काञ्चेध्वम्
निष्काञ्च्येध्वम्
निष्काञ्चिषीध्वम्
निष्काञ्चिषीध्वम्
निरकाञ्चिढ्वम्
निरकाञ्चिढ्वम्
निरकाञ्चिष्यध्वम्
निरकाञ्चिष्यध्वम्
उत्तम  एकवचनम्
निष्काञ्चे
निष्काञ्च्ये
निश्चकाञ्चे
निश्चकाञ्चे
निष्काञ्चिताहे
निष्काञ्चिताहे
निष्काञ्चिष्ये
निष्काञ्चिष्ये
निष्काञ्चै
निष्काञ्च्यै
निरकाञ्चे
निरकाञ्च्ये
निष्काञ्चेय
निष्काञ्च्येय
निष्काञ्चिषीय
निष्काञ्चिषीय
निरकाञ्चिषि
निरकाञ्चिषि
निरकाञ्चिष्ये
निरकाञ्चिष्ये
उत्तम  द्विवचनम्
निष्काञ्चावहे
निष्काञ्च्यावहे
निश्चकाञ्चिवहे
निश्चकाञ्चिवहे
निष्काञ्चितास्वहे
निष्काञ्चितास्वहे
निष्काञ्चिष्यावहे
निष्काञ्चिष्यावहे
निष्काञ्चावहै
निष्काञ्च्यावहै
निरकाञ्चावहि
निरकाञ्च्यावहि
निष्काञ्चेवहि
निष्काञ्च्येवहि
निष्काञ्चिषीवहि
निष्काञ्चिषीवहि
निरकाञ्चिष्वहि
निरकाञ्चिष्वहि
निरकाञ्चिष्यावहि
निरकाञ्चिष्यावहि
उत्तम  बहुवचनम्
निष्काञ्चामहे
निष्काञ्च्यामहे
निश्चकाञ्चिमहे
निश्चकाञ्चिमहे
निष्काञ्चितास्महे
निष्काञ्चितास्महे
निष्काञ्चिष्यामहे
निष्काञ्चिष्यामहे
निष्काञ्चामहै
निष्काञ्च्यामहै
निरकाञ्चामहि
निरकाञ्च्यामहि
निष्काञ्चेमहि
निष्काञ्च्येमहि
निष्काञ्चिषीमहि
निष्काञ्चिषीमहि
निरकाञ्चिष्महि
निरकाञ्चिष्महि
निरकाञ्चिष्यामहि
निरकाञ्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्