निर् + स्रोक् - स्रोकृँ - सङ्घाते इति पाठान्तरम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निःस्रोकते / निस्स्रोकते
निःस्रोक्यते / निस्स्रोक्यते
निःसुस्रोके / निस्सुस्रोके
निःसुस्रोके / निस्सुस्रोके
निःस्रोकिता / निस्स्रोकिता
निःस्रोकिता / निस्स्रोकिता
निःस्रोकिष्यते / निस्स्रोकिष्यते
निःस्रोकिष्यते / निस्स्रोकिष्यते
निःस्रोकताम् / निस्स्रोकताम्
निःस्रोक्यताम् / निस्स्रोक्यताम्
निरस्रोकत
निरस्रोक्यत
निःस्रोकेत / निस्स्रोकेत
निःस्रोक्येत / निस्स्रोक्येत
निःस्रोकिषीष्ट / निस्स्रोकिषीष्ट
निःस्रोकिषीष्ट / निस्स्रोकिषीष्ट
निरस्रोकिष्ट
निरस्रोकि
निरस्रोकिष्यत
निरस्रोकिष्यत
प्रथम  द्विवचनम्
निःस्रोकेते / निस्स्रोकेते
निःस्रोक्येते / निस्स्रोक्येते
निःसुस्रोकाते / निस्सुस्रोकाते
निःसुस्रोकाते / निस्सुस्रोकाते
निःस्रोकितारौ / निस्स्रोकितारौ
निःस्रोकितारौ / निस्स्रोकितारौ
निःस्रोकिष्येते / निस्स्रोकिष्येते
निःस्रोकिष्येते / निस्स्रोकिष्येते
निःस्रोकेताम् / निस्स्रोकेताम्
निःस्रोक्येताम् / निस्स्रोक्येताम्
निरस्रोकेताम्
निरस्रोक्येताम्
निःस्रोकेयाताम् / निस्स्रोकेयाताम्
निःस्रोक्येयाताम् / निस्स्रोक्येयाताम्
निःस्रोकिषीयास्ताम् / निस्स्रोकिषीयास्ताम्
निःस्रोकिषीयास्ताम् / निस्स्रोकिषीयास्ताम्
निरस्रोकिषाताम्
निरस्रोकिषाताम्
निरस्रोकिष्येताम्
निरस्रोकिष्येताम्
प्रथम  बहुवचनम्
निःस्रोकन्ते / निस्स्रोकन्ते
निःस्रोक्यन्ते / निस्स्रोक्यन्ते
निःसुस्रोकिरे / निस्सुस्रोकिरे
निःसुस्रोकिरे / निस्सुस्रोकिरे
निःस्रोकितारः / निस्स्रोकितारः
निःस्रोकितारः / निस्स्रोकितारः
निःस्रोकिष्यन्ते / निस्स्रोकिष्यन्ते
निःस्रोकिष्यन्ते / निस्स्रोकिष्यन्ते
निःस्रोकन्ताम् / निस्स्रोकन्ताम्
निःस्रोक्यन्ताम् / निस्स्रोक्यन्ताम्
निरस्रोकन्त
निरस्रोक्यन्त
निःस्रोकेरन् / निस्स्रोकेरन्
निःस्रोक्येरन् / निस्स्रोक्येरन्
निःस्रोकिषीरन् / निस्स्रोकिषीरन्
निःस्रोकिषीरन् / निस्स्रोकिषीरन्
निरस्रोकिषत
निरस्रोकिषत
निरस्रोकिष्यन्त
निरस्रोकिष्यन्त
मध्यम  एकवचनम्
निःस्रोकसे / निस्स्रोकसे
निःस्रोक्यसे / निस्स्रोक्यसे
निःसुस्रोकिषे / निस्सुस्रोकिषे
निःसुस्रोकिषे / निस्सुस्रोकिषे
निःस्रोकितासे / निस्स्रोकितासे
निःस्रोकितासे / निस्स्रोकितासे
निःस्रोकिष्यसे / निस्स्रोकिष्यसे
निःस्रोकिष्यसे / निस्स्रोकिष्यसे
निःस्रोकस्व / निस्स्रोकस्व
निःस्रोक्यस्व / निस्स्रोक्यस्व
निरस्रोकथाः
निरस्रोक्यथाः
निःस्रोकेथाः / निस्स्रोकेथाः
निःस्रोक्येथाः / निस्स्रोक्येथाः
निःस्रोकिषीष्ठाः / निस्स्रोकिषीष्ठाः
निःस्रोकिषीष्ठाः / निस्स्रोकिषीष्ठाः
निरस्रोकिष्ठाः
निरस्रोकिष्ठाः
निरस्रोकिष्यथाः
निरस्रोकिष्यथाः
मध्यम  द्विवचनम्
निःस्रोकेथे / निस्स्रोकेथे
निःस्रोक्येथे / निस्स्रोक्येथे
निःसुस्रोकाथे / निस्सुस्रोकाथे
निःसुस्रोकाथे / निस्सुस्रोकाथे
निःस्रोकितासाथे / निस्स्रोकितासाथे
निःस्रोकितासाथे / निस्स्रोकितासाथे
निःस्रोकिष्येथे / निस्स्रोकिष्येथे
निःस्रोकिष्येथे / निस्स्रोकिष्येथे
निःस्रोकेथाम् / निस्स्रोकेथाम्
निःस्रोक्येथाम् / निस्स्रोक्येथाम्
निरस्रोकेथाम्
निरस्रोक्येथाम्
निःस्रोकेयाथाम् / निस्स्रोकेयाथाम्
निःस्रोक्येयाथाम् / निस्स्रोक्येयाथाम्
निःस्रोकिषीयास्थाम् / निस्स्रोकिषीयास्थाम्
निःस्रोकिषीयास्थाम् / निस्स्रोकिषीयास्थाम्
निरस्रोकिषाथाम्
निरस्रोकिषाथाम्
निरस्रोकिष्येथाम्
निरस्रोकिष्येथाम्
मध्यम  बहुवचनम्
निःस्रोकध्वे / निस्स्रोकध्वे
निःस्रोक्यध्वे / निस्स्रोक्यध्वे
निःसुस्रोकिध्वे / निस्सुस्रोकिध्वे
निःसुस्रोकिध्वे / निस्सुस्रोकिध्वे
निःस्रोकिताध्वे / निस्स्रोकिताध्वे
निःस्रोकिताध्वे / निस्स्रोकिताध्वे
निःस्रोकिष्यध्वे / निस्स्रोकिष्यध्वे
निःस्रोकिष्यध्वे / निस्स्रोकिष्यध्वे
निःस्रोकध्वम् / निस्स्रोकध्वम्
निःस्रोक्यध्वम् / निस्स्रोक्यध्वम्
निरस्रोकध्वम्
निरस्रोक्यध्वम्
निःस्रोकेध्वम् / निस्स्रोकेध्वम्
निःस्रोक्येध्वम् / निस्स्रोक्येध्वम्
निःस्रोकिषीध्वम् / निस्स्रोकिषीध्वम्
निःस्रोकिषीध्वम् / निस्स्रोकिषीध्वम्
निरस्रोकिढ्वम्
निरस्रोकिढ्वम्
निरस्रोकिष्यध्वम्
निरस्रोकिष्यध्वम्
उत्तम  एकवचनम्
निःस्रोके / निस्स्रोके
निःस्रोक्ये / निस्स्रोक्ये
निःसुस्रोके / निस्सुस्रोके
निःसुस्रोके / निस्सुस्रोके
निःस्रोकिताहे / निस्स्रोकिताहे
निःस्रोकिताहे / निस्स्रोकिताहे
निःस्रोकिष्ये / निस्स्रोकिष्ये
निःस्रोकिष्ये / निस्स्रोकिष्ये
निःस्रोकै / निस्स्रोकै
निःस्रोक्यै / निस्स्रोक्यै
निरस्रोके
निरस्रोक्ये
निःस्रोकेय / निस्स्रोकेय
निःस्रोक्येय / निस्स्रोक्येय
निःस्रोकिषीय / निस्स्रोकिषीय
निःस्रोकिषीय / निस्स्रोकिषीय
निरस्रोकिषि
निरस्रोकिषि
निरस्रोकिष्ये
निरस्रोकिष्ये
उत्तम  द्विवचनम्
निःस्रोकावहे / निस्स्रोकावहे
निःस्रोक्यावहे / निस्स्रोक्यावहे
निःसुस्रोकिवहे / निस्सुस्रोकिवहे
निःसुस्रोकिवहे / निस्सुस्रोकिवहे
निःस्रोकितास्वहे / निस्स्रोकितास्वहे
निःस्रोकितास्वहे / निस्स्रोकितास्वहे
निःस्रोकिष्यावहे / निस्स्रोकिष्यावहे
निःस्रोकिष्यावहे / निस्स्रोकिष्यावहे
निःस्रोकावहै / निस्स्रोकावहै
निःस्रोक्यावहै / निस्स्रोक्यावहै
निरस्रोकावहि
निरस्रोक्यावहि
निःस्रोकेवहि / निस्स्रोकेवहि
निःस्रोक्येवहि / निस्स्रोक्येवहि
निःस्रोकिषीवहि / निस्स्रोकिषीवहि
निःस्रोकिषीवहि / निस्स्रोकिषीवहि
निरस्रोकिष्वहि
निरस्रोकिष्वहि
निरस्रोकिष्यावहि
निरस्रोकिष्यावहि
उत्तम  बहुवचनम्
निःस्रोकामहे / निस्स्रोकामहे
निःस्रोक्यामहे / निस्स्रोक्यामहे
निःसुस्रोकिमहे / निस्सुस्रोकिमहे
निःसुस्रोकिमहे / निस्सुस्रोकिमहे
निःस्रोकितास्महे / निस्स्रोकितास्महे
निःस्रोकितास्महे / निस्स्रोकितास्महे
निःस्रोकिष्यामहे / निस्स्रोकिष्यामहे
निःस्रोकिष्यामहे / निस्स्रोकिष्यामहे
निःस्रोकामहै / निस्स्रोकामहै
निःस्रोक्यामहै / निस्स्रोक्यामहै
निरस्रोकामहि
निरस्रोक्यामहि
निःस्रोकेमहि / निस्स्रोकेमहि
निःस्रोक्येमहि / निस्स्रोक्येमहि
निःस्रोकिषीमहि / निस्स्रोकिषीमहि
निःस्रोकिषीमहि / निस्स्रोकिषीमहि
निरस्रोकिष्महि
निरस्रोकिष्महि
निरस्रोकिष्यामहि
निरस्रोकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निःस्रोकते / निस्स्रोकते
निःस्रोक्यते / निस्स्रोक्यते
निःसुस्रोके / निस्सुस्रोके
निःसुस्रोके / निस्सुस्रोके
निःस्रोकिता / निस्स्रोकिता
निःस्रोकिता / निस्स्रोकिता
निःस्रोकिष्यते / निस्स्रोकिष्यते
निःस्रोकिष्यते / निस्स्रोकिष्यते
निःस्रोकताम् / निस्स्रोकताम्
निःस्रोक्यताम् / निस्स्रोक्यताम्
निःस्रोकेत / निस्स्रोकेत
निःस्रोक्येत / निस्स्रोक्येत
निःस्रोकिषीष्ट / निस्स्रोकिषीष्ट
निःस्रोकिषीष्ट / निस्स्रोकिषीष्ट
प्रथमा  द्विवचनम्
निःस्रोकेते / निस्स्रोकेते
निःस्रोक्येते / निस्स्रोक्येते
निःसुस्रोकाते / निस्सुस्रोकाते
निःसुस्रोकाते / निस्सुस्रोकाते
निःस्रोकितारौ / निस्स्रोकितारौ
निःस्रोकितारौ / निस्स्रोकितारौ
निःस्रोकिष्येते / निस्स्रोकिष्येते
निःस्रोकिष्येते / निस्स्रोकिष्येते
निःस्रोकेताम् / निस्स्रोकेताम्
निःस्रोक्येताम् / निस्स्रोक्येताम्
निःस्रोकेयाताम् / निस्स्रोकेयाताम्
निःस्रोक्येयाताम् / निस्स्रोक्येयाताम्
निःस्रोकिषीयास्ताम् / निस्स्रोकिषीयास्ताम्
निःस्रोकिषीयास्ताम् / निस्स्रोकिषीयास्ताम्
प्रथमा  बहुवचनम्
निःस्रोकन्ते / निस्स्रोकन्ते
निःस्रोक्यन्ते / निस्स्रोक्यन्ते
निःसुस्रोकिरे / निस्सुस्रोकिरे
निःसुस्रोकिरे / निस्सुस्रोकिरे
निःस्रोकितारः / निस्स्रोकितारः
निःस्रोकितारः / निस्स्रोकितारः
निःस्रोकिष्यन्ते / निस्स्रोकिष्यन्ते
निःस्रोकिष्यन्ते / निस्स्रोकिष्यन्ते
निःस्रोकन्ताम् / निस्स्रोकन्ताम्
निःस्रोक्यन्ताम् / निस्स्रोक्यन्ताम्
निःस्रोकेरन् / निस्स्रोकेरन्
निःस्रोक्येरन् / निस्स्रोक्येरन्
निःस्रोकिषीरन् / निस्स्रोकिषीरन्
निःस्रोकिषीरन् / निस्स्रोकिषीरन्
मध्यम पुरुषः  एकवचनम्
निःस्रोकसे / निस्स्रोकसे
निःस्रोक्यसे / निस्स्रोक्यसे
निःसुस्रोकिषे / निस्सुस्रोकिषे
निःसुस्रोकिषे / निस्सुस्रोकिषे
निःस्रोकितासे / निस्स्रोकितासे
निःस्रोकितासे / निस्स्रोकितासे
निःस्रोकिष्यसे / निस्स्रोकिष्यसे
निःस्रोकिष्यसे / निस्स्रोकिष्यसे
निःस्रोकस्व / निस्स्रोकस्व
निःस्रोक्यस्व / निस्स्रोक्यस्व
निःस्रोकेथाः / निस्स्रोकेथाः
निःस्रोक्येथाः / निस्स्रोक्येथाः
निःस्रोकिषीष्ठाः / निस्स्रोकिषीष्ठाः
निःस्रोकिषीष्ठाः / निस्स्रोकिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
निःस्रोकेथे / निस्स्रोकेथे
निःस्रोक्येथे / निस्स्रोक्येथे
निःसुस्रोकाथे / निस्सुस्रोकाथे
निःसुस्रोकाथे / निस्सुस्रोकाथे
निःस्रोकितासाथे / निस्स्रोकितासाथे
निःस्रोकितासाथे / निस्स्रोकितासाथे
निःस्रोकिष्येथे / निस्स्रोकिष्येथे
निःस्रोकिष्येथे / निस्स्रोकिष्येथे
निःस्रोकेथाम् / निस्स्रोकेथाम्
निःस्रोक्येथाम् / निस्स्रोक्येथाम्
निःस्रोकेयाथाम् / निस्स्रोकेयाथाम्
निःस्रोक्येयाथाम् / निस्स्रोक्येयाथाम्
निःस्रोकिषीयास्थाम् / निस्स्रोकिषीयास्थाम्
निःस्रोकिषीयास्थाम् / निस्स्रोकिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
निःस्रोकध्वे / निस्स्रोकध्वे
निःस्रोक्यध्वे / निस्स्रोक्यध्वे
निःसुस्रोकिध्वे / निस्सुस्रोकिध्वे
निःसुस्रोकिध्वे / निस्सुस्रोकिध्वे
निःस्रोकिताध्वे / निस्स्रोकिताध्वे
निःस्रोकिताध्वे / निस्स्रोकिताध्वे
निःस्रोकिष्यध्वे / निस्स्रोकिष्यध्वे
निःस्रोकिष्यध्वे / निस्स्रोकिष्यध्वे
निःस्रोकध्वम् / निस्स्रोकध्वम्
निःस्रोक्यध्वम् / निस्स्रोक्यध्वम्
निःस्रोकेध्वम् / निस्स्रोकेध्वम्
निःस्रोक्येध्वम् / निस्स्रोक्येध्वम्
निःस्रोकिषीध्वम् / निस्स्रोकिषीध्वम्
निःस्रोकिषीध्वम् / निस्स्रोकिषीध्वम्
उत्तम पुरुषः  एकवचनम्
निःस्रोके / निस्स्रोके
निःस्रोक्ये / निस्स्रोक्ये
निःसुस्रोके / निस्सुस्रोके
निःसुस्रोके / निस्सुस्रोके
निःस्रोकिताहे / निस्स्रोकिताहे
निःस्रोकिताहे / निस्स्रोकिताहे
निःस्रोकिष्ये / निस्स्रोकिष्ये
निःस्रोकिष्ये / निस्स्रोकिष्ये
निःस्रोकै / निस्स्रोकै
निःस्रोक्यै / निस्स्रोक्यै
निःस्रोकेय / निस्स्रोकेय
निःस्रोक्येय / निस्स्रोक्येय
निःस्रोकिषीय / निस्स्रोकिषीय
निःस्रोकिषीय / निस्स्रोकिषीय
उत्तम पुरुषः  द्विवचनम्
निःस्रोकावहे / निस्स्रोकावहे
निःस्रोक्यावहे / निस्स्रोक्यावहे
निःसुस्रोकिवहे / निस्सुस्रोकिवहे
निःसुस्रोकिवहे / निस्सुस्रोकिवहे
निःस्रोकितास्वहे / निस्स्रोकितास्वहे
निःस्रोकितास्वहे / निस्स्रोकितास्वहे
निःस्रोकिष्यावहे / निस्स्रोकिष्यावहे
निःस्रोकिष्यावहे / निस्स्रोकिष्यावहे
निःस्रोकावहै / निस्स्रोकावहै
निःस्रोक्यावहै / निस्स्रोक्यावहै
निःस्रोकेवहि / निस्स्रोकेवहि
निःस्रोक्येवहि / निस्स्रोक्येवहि
निःस्रोकिषीवहि / निस्स्रोकिषीवहि
निःस्रोकिषीवहि / निस्स्रोकिषीवहि
उत्तम पुरुषः  बहुवचनम्
निःस्रोकामहे / निस्स्रोकामहे
निःस्रोक्यामहे / निस्स्रोक्यामहे
निःसुस्रोकिमहे / निस्सुस्रोकिमहे
निःसुस्रोकिमहे / निस्सुस्रोकिमहे
निःस्रोकितास्महे / निस्स्रोकितास्महे
निःस्रोकितास्महे / निस्स्रोकितास्महे
निःस्रोकिष्यामहे / निस्स्रोकिष्यामहे
निःस्रोकिष्यामहे / निस्स्रोकिष्यामहे
निःस्रोकामहै / निस्स्रोकामहै
निःस्रोक्यामहै / निस्स्रोक्यामहै
निःस्रोकेमहि / निस्स्रोकेमहि
निःस्रोक्येमहि / निस्स्रोक्येमहि
निःस्रोकिषीमहि / निस्स्रोकिषीमहि
निःस्रोकिषीमहि / निस्स्रोकिषीमहि