निर् + स्कुन्द् - स्कुदिँ - आप्रवणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निस्कुन्दते / निःस्कुन्दते / निस्स्कुन्दते
निस्कुन्द्यते / निःस्कुन्द्यते / निस्स्कुन्द्यते
निश्चुस्कुन्दे
निश्चुस्कुन्दे
निस्कुन्दिता / निःस्कुन्दिता / निस्स्कुन्दिता
निस्कुन्दिता / निःस्कुन्दिता / निस्स्कुन्दिता
निस्कुन्दिष्यते / निःस्कुन्दिष्यते / निस्स्कुन्दिष्यते
निस्कुन्दिष्यते / निःस्कुन्दिष्यते / निस्स्कुन्दिष्यते
निस्कुन्दताम् / निःस्कुन्दताम् / निस्स्कुन्दताम्
निस्कुन्द्यताम् / निःस्कुन्द्यताम् / निस्स्कुन्द्यताम्
निरस्कुन्दत
निरस्कुन्द्यत
निस्कुन्देत / निःस्कुन्देत / निस्स्कुन्देत
निस्कुन्द्येत / निःस्कुन्द्येत / निस्स्कुन्द्येत
निस्कुन्दिषीष्ट / निःस्कुन्दिषीष्ट / निस्स्कुन्दिषीष्ट
निस्कुन्दिषीष्ट / निःस्कुन्दिषीष्ट / निस्स्कुन्दिषीष्ट
निरस्कुन्दिष्ट
निरस्कुन्दि
निरस्कुन्दिष्यत
निरस्कुन्दिष्यत
प्रथम  द्विवचनम्
निस्कुन्देते / निःस्कुन्देते / निस्स्कुन्देते
निस्कुन्द्येते / निःस्कुन्द्येते / निस्स्कुन्द्येते
निश्चुस्कुन्दाते
निश्चुस्कुन्दाते
निस्कुन्दितारौ / निःस्कुन्दितारौ / निस्स्कुन्दितारौ
निस्कुन्दितारौ / निःस्कुन्दितारौ / निस्स्कुन्दितारौ
निस्कुन्दिष्येते / निःस्कुन्दिष्येते / निस्स्कुन्दिष्येते
निस्कुन्दिष्येते / निःस्कुन्दिष्येते / निस्स्कुन्दिष्येते
निस्कुन्देताम् / निःस्कुन्देताम् / निस्स्कुन्देताम्
निस्कुन्द्येताम् / निःस्कुन्द्येताम् / निस्स्कुन्द्येताम्
निरस्कुन्देताम्
निरस्कुन्द्येताम्
निस्कुन्देयाताम् / निःस्कुन्देयाताम् / निस्स्कुन्देयाताम्
निस्कुन्द्येयाताम् / निःस्कुन्द्येयाताम् / निस्स्कुन्द्येयाताम्
निस्कुन्दिषीयास्ताम् / निःस्कुन्दिषीयास्ताम् / निस्स्कुन्दिषीयास्ताम्
निस्कुन्दिषीयास्ताम् / निःस्कुन्दिषीयास्ताम् / निस्स्कुन्दिषीयास्ताम्
निरस्कुन्दिषाताम्
निरस्कुन्दिषाताम्
निरस्कुन्दिष्येताम्
निरस्कुन्दिष्येताम्
प्रथम  बहुवचनम्
निस्कुन्दन्ते / निःस्कुन्दन्ते / निस्स्कुन्दन्ते
निस्कुन्द्यन्ते / निःस्कुन्द्यन्ते / निस्स्कुन्द्यन्ते
निश्चुस्कुन्दिरे
निश्चुस्कुन्दिरे
निस्कुन्दितारः / निःस्कुन्दितारः / निस्स्कुन्दितारः
निस्कुन्दितारः / निःस्कुन्दितारः / निस्स्कुन्दितारः
निस्कुन्दिष्यन्ते / निःस्कुन्दिष्यन्ते / निस्स्कुन्दिष्यन्ते
निस्कुन्दिष्यन्ते / निःस्कुन्दिष्यन्ते / निस्स्कुन्दिष्यन्ते
निस्कुन्दन्ताम् / निःस्कुन्दन्ताम् / निस्स्कुन्दन्ताम्
निस्कुन्द्यन्ताम् / निःस्कुन्द्यन्ताम् / निस्स्कुन्द्यन्ताम्
निरस्कुन्दन्त
निरस्कुन्द्यन्त
निस्कुन्देरन् / निःस्कुन्देरन् / निस्स्कुन्देरन्
निस्कुन्द्येरन् / निःस्कुन्द्येरन् / निस्स्कुन्द्येरन्
निस्कुन्दिषीरन् / निःस्कुन्दिषीरन् / निस्स्कुन्दिषीरन्
निस्कुन्दिषीरन् / निःस्कुन्दिषीरन् / निस्स्कुन्दिषीरन्
निरस्कुन्दिषत
निरस्कुन्दिषत
निरस्कुन्दिष्यन्त
निरस्कुन्दिष्यन्त
मध्यम  एकवचनम्
निस्कुन्दसे / निःस्कुन्दसे / निस्स्कुन्दसे
निस्कुन्द्यसे / निःस्कुन्द्यसे / निस्स्कुन्द्यसे
निश्चुस्कुन्दिषे
निश्चुस्कुन्दिषे
निस्कुन्दितासे / निःस्कुन्दितासे / निस्स्कुन्दितासे
निस्कुन्दितासे / निःस्कुन्दितासे / निस्स्कुन्दितासे
निस्कुन्दिष्यसे / निःस्कुन्दिष्यसे / निस्स्कुन्दिष्यसे
निस्कुन्दिष्यसे / निःस्कुन्दिष्यसे / निस्स्कुन्दिष्यसे
निस्कुन्दस्व / निःस्कुन्दस्व / निस्स्कुन्दस्व
निस्कुन्द्यस्व / निःस्कुन्द्यस्व / निस्स्कुन्द्यस्व
निरस्कुन्दथाः
निरस्कुन्द्यथाः
निस्कुन्देथाः / निःस्कुन्देथाः / निस्स्कुन्देथाः
निस्कुन्द्येथाः / निःस्कुन्द्येथाः / निस्स्कुन्द्येथाः
निस्कुन्दिषीष्ठाः / निःस्कुन्दिषीष्ठाः / निस्स्कुन्दिषीष्ठाः
निस्कुन्दिषीष्ठाः / निःस्कुन्दिषीष्ठाः / निस्स्कुन्दिषीष्ठाः
निरस्कुन्दिष्ठाः
निरस्कुन्दिष्ठाः
निरस्कुन्दिष्यथाः
निरस्कुन्दिष्यथाः
मध्यम  द्विवचनम्
निस्कुन्देथे / निःस्कुन्देथे / निस्स्कुन्देथे
निस्कुन्द्येथे / निःस्कुन्द्येथे / निस्स्कुन्द्येथे
निश्चुस्कुन्दाथे
निश्चुस्कुन्दाथे
निस्कुन्दितासाथे / निःस्कुन्दितासाथे / निस्स्कुन्दितासाथे
निस्कुन्दितासाथे / निःस्कुन्दितासाथे / निस्स्कुन्दितासाथे
निस्कुन्दिष्येथे / निःस्कुन्दिष्येथे / निस्स्कुन्दिष्येथे
निस्कुन्दिष्येथे / निःस्कुन्दिष्येथे / निस्स्कुन्दिष्येथे
निस्कुन्देथाम् / निःस्कुन्देथाम् / निस्स्कुन्देथाम्
निस्कुन्द्येथाम् / निःस्कुन्द्येथाम् / निस्स्कुन्द्येथाम्
निरस्कुन्देथाम्
निरस्कुन्द्येथाम्
निस्कुन्देयाथाम् / निःस्कुन्देयाथाम् / निस्स्कुन्देयाथाम्
निस्कुन्द्येयाथाम् / निःस्कुन्द्येयाथाम् / निस्स्कुन्द्येयाथाम्
निस्कुन्दिषीयास्थाम् / निःस्कुन्दिषीयास्थाम् / निस्स्कुन्दिषीयास्थाम्
निस्कुन्दिषीयास्थाम् / निःस्कुन्दिषीयास्थाम् / निस्स्कुन्दिषीयास्थाम्
निरस्कुन्दिषाथाम्
निरस्कुन्दिषाथाम्
निरस्कुन्दिष्येथाम्
निरस्कुन्दिष्येथाम्
मध्यम  बहुवचनम्
निस्कुन्दध्वे / निःस्कुन्दध्वे / निस्स्कुन्दध्वे
निस्कुन्द्यध्वे / निःस्कुन्द्यध्वे / निस्स्कुन्द्यध्वे
निश्चुस्कुन्दिध्वे
निश्चुस्कुन्दिध्वे
निस्कुन्दिताध्वे / निःस्कुन्दिताध्वे / निस्स्कुन्दिताध्वे
निस्कुन्दिताध्वे / निःस्कुन्दिताध्वे / निस्स्कुन्दिताध्वे
निस्कुन्दिष्यध्वे / निःस्कुन्दिष्यध्वे / निस्स्कुन्दिष्यध्वे
निस्कुन्दिष्यध्वे / निःस्कुन्दिष्यध्वे / निस्स्कुन्दिष्यध्वे
निस्कुन्दध्वम् / निःस्कुन्दध्वम् / निस्स्कुन्दध्वम्
निस्कुन्द्यध्वम् / निःस्कुन्द्यध्वम् / निस्स्कुन्द्यध्वम्
निरस्कुन्दध्वम्
निरस्कुन्द्यध्वम्
निस्कुन्देध्वम् / निःस्कुन्देध्वम् / निस्स्कुन्देध्वम्
निस्कुन्द्येध्वम् / निःस्कुन्द्येध्वम् / निस्स्कुन्द्येध्वम्
निस्कुन्दिषीध्वम् / निःस्कुन्दिषीध्वम् / निस्स्कुन्दिषीध्वम्
निस्कुन्दिषीध्वम् / निःस्कुन्दिषीध्वम् / निस्स्कुन्दिषीध्वम्
निरस्कुन्दिढ्वम्
निरस्कुन्दिढ्वम्
निरस्कुन्दिष्यध्वम्
निरस्कुन्दिष्यध्वम्
उत्तम  एकवचनम्
निस्कुन्दे / निःस्कुन्दे / निस्स्कुन्दे
निस्कुन्द्ये / निःस्कुन्द्ये / निस्स्कुन्द्ये
निश्चुस्कुन्दे
निश्चुस्कुन्दे
निस्कुन्दिताहे / निःस्कुन्दिताहे / निस्स्कुन्दिताहे
निस्कुन्दिताहे / निःस्कुन्दिताहे / निस्स्कुन्दिताहे
निस्कुन्दिष्ये / निःस्कुन्दिष्ये / निस्स्कुन्दिष्ये
निस्कुन्दिष्ये / निःस्कुन्दिष्ये / निस्स्कुन्दिष्ये
निस्कुन्दै / निःस्कुन्दै / निस्स्कुन्दै
निस्कुन्द्यै / निःस्कुन्द्यै / निस्स्कुन्द्यै
निरस्कुन्दे
निरस्कुन्द्ये
निस्कुन्देय / निःस्कुन्देय / निस्स्कुन्देय
निस्कुन्द्येय / निःस्कुन्द्येय / निस्स्कुन्द्येय
निस्कुन्दिषीय / निःस्कुन्दिषीय / निस्स्कुन्दिषीय
निस्कुन्दिषीय / निःस्कुन्दिषीय / निस्स्कुन्दिषीय
निरस्कुन्दिषि
निरस्कुन्दिषि
निरस्कुन्दिष्ये
निरस्कुन्दिष्ये
उत्तम  द्विवचनम्
निस्कुन्दावहे / निःस्कुन्दावहे / निस्स्कुन्दावहे
निस्कुन्द्यावहे / निःस्कुन्द्यावहे / निस्स्कुन्द्यावहे
निश्चुस्कुन्दिवहे
निश्चुस्कुन्दिवहे
निस्कुन्दितास्वहे / निःस्कुन्दितास्वहे / निस्स्कुन्दितास्वहे
निस्कुन्दितास्वहे / निःस्कुन्दितास्वहे / निस्स्कुन्दितास्वहे
निस्कुन्दिष्यावहे / निःस्कुन्दिष्यावहे / निस्स्कुन्दिष्यावहे
निस्कुन्दिष्यावहे / निःस्कुन्दिष्यावहे / निस्स्कुन्दिष्यावहे
निस्कुन्दावहै / निःस्कुन्दावहै / निस्स्कुन्दावहै
निस्कुन्द्यावहै / निःस्कुन्द्यावहै / निस्स्कुन्द्यावहै
निरस्कुन्दावहि
निरस्कुन्द्यावहि
निस्कुन्देवहि / निःस्कुन्देवहि / निस्स्कुन्देवहि
निस्कुन्द्येवहि / निःस्कुन्द्येवहि / निस्स्कुन्द्येवहि
निस्कुन्दिषीवहि / निःस्कुन्दिषीवहि / निस्स्कुन्दिषीवहि
निस्कुन्दिषीवहि / निःस्कुन्दिषीवहि / निस्स्कुन्दिषीवहि
निरस्कुन्दिष्वहि
निरस्कुन्दिष्वहि
निरस्कुन्दिष्यावहि
निरस्कुन्दिष्यावहि
उत्तम  बहुवचनम्
निस्कुन्दामहे / निःस्कुन्दामहे / निस्स्कुन्दामहे
निस्कुन्द्यामहे / निःस्कुन्द्यामहे / निस्स्कुन्द्यामहे
निश्चुस्कुन्दिमहे
निश्चुस्कुन्दिमहे
निस्कुन्दितास्महे / निःस्कुन्दितास्महे / निस्स्कुन्दितास्महे
निस्कुन्दितास्महे / निःस्कुन्दितास्महे / निस्स्कुन्दितास्महे
निस्कुन्दिष्यामहे / निःस्कुन्दिष्यामहे / निस्स्कुन्दिष्यामहे
निस्कुन्दिष्यामहे / निःस्कुन्दिष्यामहे / निस्स्कुन्दिष्यामहे
निस्कुन्दामहै / निःस्कुन्दामहै / निस्स्कुन्दामहै
निस्कुन्द्यामहै / निःस्कुन्द्यामहै / निस्स्कुन्द्यामहै
निरस्कुन्दामहि
निरस्कुन्द्यामहि
निस्कुन्देमहि / निःस्कुन्देमहि / निस्स्कुन्देमहि
निस्कुन्द्येमहि / निःस्कुन्द्येमहि / निस्स्कुन्द्येमहि
निस्कुन्दिषीमहि / निःस्कुन्दिषीमहि / निस्स्कुन्दिषीमहि
निस्कुन्दिषीमहि / निःस्कुन्दिषीमहि / निस्स्कुन्दिषीमहि
निरस्कुन्दिष्महि
निरस्कुन्दिष्महि
निरस्कुन्दिष्यामहि
निरस्कुन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निस्कुन्दते / निःस्कुन्दते / निस्स्कुन्दते
निस्कुन्द्यते / निःस्कुन्द्यते / निस्स्कुन्द्यते
निस्कुन्दिता / निःस्कुन्दिता / निस्स्कुन्दिता
निस्कुन्दिता / निःस्कुन्दिता / निस्स्कुन्दिता
निस्कुन्दिष्यते / निःस्कुन्दिष्यते / निस्स्कुन्दिष्यते
निस्कुन्दिष्यते / निःस्कुन्दिष्यते / निस्स्कुन्दिष्यते
निस्कुन्दताम् / निःस्कुन्दताम् / निस्स्कुन्दताम्
निस्कुन्द्यताम् / निःस्कुन्द्यताम् / निस्स्कुन्द्यताम्
निस्कुन्देत / निःस्कुन्देत / निस्स्कुन्देत
निस्कुन्द्येत / निःस्कुन्द्येत / निस्स्कुन्द्येत
निस्कुन्दिषीष्ट / निःस्कुन्दिषीष्ट / निस्स्कुन्दिषीष्ट
निस्कुन्दिषीष्ट / निःस्कुन्दिषीष्ट / निस्स्कुन्दिषीष्ट
प्रथमा  द्विवचनम्
निस्कुन्देते / निःस्कुन्देते / निस्स्कुन्देते
निस्कुन्द्येते / निःस्कुन्द्येते / निस्स्कुन्द्येते
निस्कुन्दितारौ / निःस्कुन्दितारौ / निस्स्कुन्दितारौ
निस्कुन्दितारौ / निःस्कुन्दितारौ / निस्स्कुन्दितारौ
निस्कुन्दिष्येते / निःस्कुन्दिष्येते / निस्स्कुन्दिष्येते
निस्कुन्दिष्येते / निःस्कुन्दिष्येते / निस्स्कुन्दिष्येते
निस्कुन्देताम् / निःस्कुन्देताम् / निस्स्कुन्देताम्
निस्कुन्द्येताम् / निःस्कुन्द्येताम् / निस्स्कुन्द्येताम्
निस्कुन्देयाताम् / निःस्कुन्देयाताम् / निस्स्कुन्देयाताम्
निस्कुन्द्येयाताम् / निःस्कुन्द्येयाताम् / निस्स्कुन्द्येयाताम्
निस्कुन्दिषीयास्ताम् / निःस्कुन्दिषीयास्ताम् / निस्स्कुन्दिषीयास्ताम्
निस्कुन्दिषीयास्ताम् / निःस्कुन्दिषीयास्ताम् / निस्स्कुन्दिषीयास्ताम्
निरस्कुन्दिष्येताम्
निरस्कुन्दिष्येताम्
प्रथमा  बहुवचनम्
निस्कुन्दन्ते / निःस्कुन्दन्ते / निस्स्कुन्दन्ते
निस्कुन्द्यन्ते / निःस्कुन्द्यन्ते / निस्स्कुन्द्यन्ते
निस्कुन्दितारः / निःस्कुन्दितारः / निस्स्कुन्दितारः
निस्कुन्दितारः / निःस्कुन्दितारः / निस्स्कुन्दितारः
निस्कुन्दिष्यन्ते / निःस्कुन्दिष्यन्ते / निस्स्कुन्दिष्यन्ते
निस्कुन्दिष्यन्ते / निःस्कुन्दिष्यन्ते / निस्स्कुन्दिष्यन्ते
निस्कुन्दन्ताम् / निःस्कुन्दन्ताम् / निस्स्कुन्दन्ताम्
निस्कुन्द्यन्ताम् / निःस्कुन्द्यन्ताम् / निस्स्कुन्द्यन्ताम्
निस्कुन्देरन् / निःस्कुन्देरन् / निस्स्कुन्देरन्
निस्कुन्द्येरन् / निःस्कुन्द्येरन् / निस्स्कुन्द्येरन्
निस्कुन्दिषीरन् / निःस्कुन्दिषीरन् / निस्स्कुन्दिषीरन्
निस्कुन्दिषीरन् / निःस्कुन्दिषीरन् / निस्स्कुन्दिषीरन्
मध्यम पुरुषः  एकवचनम्
निस्कुन्दसे / निःस्कुन्दसे / निस्स्कुन्दसे
निस्कुन्द्यसे / निःस्कुन्द्यसे / निस्स्कुन्द्यसे
निस्कुन्दितासे / निःस्कुन्दितासे / निस्स्कुन्दितासे
निस्कुन्दितासे / निःस्कुन्दितासे / निस्स्कुन्दितासे
निस्कुन्दिष्यसे / निःस्कुन्दिष्यसे / निस्स्कुन्दिष्यसे
निस्कुन्दिष्यसे / निःस्कुन्दिष्यसे / निस्स्कुन्दिष्यसे
निस्कुन्दस्व / निःस्कुन्दस्व / निस्स्कुन्दस्व
निस्कुन्द्यस्व / निःस्कुन्द्यस्व / निस्स्कुन्द्यस्व
निस्कुन्देथाः / निःस्कुन्देथाः / निस्स्कुन्देथाः
निस्कुन्द्येथाः / निःस्कुन्द्येथाः / निस्स्कुन्द्येथाः
निस्कुन्दिषीष्ठाः / निःस्कुन्दिषीष्ठाः / निस्स्कुन्दिषीष्ठाः
निस्कुन्दिषीष्ठाः / निःस्कुन्दिषीष्ठाः / निस्स्कुन्दिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
निस्कुन्देथे / निःस्कुन्देथे / निस्स्कुन्देथे
निस्कुन्द्येथे / निःस्कुन्द्येथे / निस्स्कुन्द्येथे
निस्कुन्दितासाथे / निःस्कुन्दितासाथे / निस्स्कुन्दितासाथे
निस्कुन्दितासाथे / निःस्कुन्दितासाथे / निस्स्कुन्दितासाथे
निस्कुन्दिष्येथे / निःस्कुन्दिष्येथे / निस्स्कुन्दिष्येथे
निस्कुन्दिष्येथे / निःस्कुन्दिष्येथे / निस्स्कुन्दिष्येथे
निस्कुन्देथाम् / निःस्कुन्देथाम् / निस्स्कुन्देथाम्
निस्कुन्द्येथाम् / निःस्कुन्द्येथाम् / निस्स्कुन्द्येथाम्
निस्कुन्देयाथाम् / निःस्कुन्देयाथाम् / निस्स्कुन्देयाथाम्
निस्कुन्द्येयाथाम् / निःस्कुन्द्येयाथाम् / निस्स्कुन्द्येयाथाम्
निस्कुन्दिषीयास्थाम् / निःस्कुन्दिषीयास्थाम् / निस्स्कुन्दिषीयास्थाम्
निस्कुन्दिषीयास्थाम् / निःस्कुन्दिषीयास्थाम् / निस्स्कुन्दिषीयास्थाम्
निरस्कुन्दिष्येथाम्
निरस्कुन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
निस्कुन्दध्वे / निःस्कुन्दध्वे / निस्स्कुन्दध्वे
निस्कुन्द्यध्वे / निःस्कुन्द्यध्वे / निस्स्कुन्द्यध्वे
निस्कुन्दिताध्वे / निःस्कुन्दिताध्वे / निस्स्कुन्दिताध्वे
निस्कुन्दिताध्वे / निःस्कुन्दिताध्वे / निस्स्कुन्दिताध्वे
निस्कुन्दिष्यध्वे / निःस्कुन्दिष्यध्वे / निस्स्कुन्दिष्यध्वे
निस्कुन्दिष्यध्वे / निःस्कुन्दिष्यध्वे / निस्स्कुन्दिष्यध्वे
निस्कुन्दध्वम् / निःस्कुन्दध्वम् / निस्स्कुन्दध्वम्
निस्कुन्द्यध्वम् / निःस्कुन्द्यध्वम् / निस्स्कुन्द्यध्वम्
निस्कुन्देध्वम् / निःस्कुन्देध्वम् / निस्स्कुन्देध्वम्
निस्कुन्द्येध्वम् / निःस्कुन्द्येध्वम् / निस्स्कुन्द्येध्वम्
निस्कुन्दिषीध्वम् / निःस्कुन्दिषीध्वम् / निस्स्कुन्दिषीध्वम्
निस्कुन्दिषीध्वम् / निःस्कुन्दिषीध्वम् / निस्स्कुन्दिषीध्वम्
निरस्कुन्दिष्यध्वम्
निरस्कुन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
निस्कुन्दे / निःस्कुन्दे / निस्स्कुन्दे
निस्कुन्द्ये / निःस्कुन्द्ये / निस्स्कुन्द्ये
निस्कुन्दिताहे / निःस्कुन्दिताहे / निस्स्कुन्दिताहे
निस्कुन्दिताहे / निःस्कुन्दिताहे / निस्स्कुन्दिताहे
निस्कुन्दिष्ये / निःस्कुन्दिष्ये / निस्स्कुन्दिष्ये
निस्कुन्दिष्ये / निःस्कुन्दिष्ये / निस्स्कुन्दिष्ये
निस्कुन्दै / निःस्कुन्दै / निस्स्कुन्दै
निस्कुन्द्यै / निःस्कुन्द्यै / निस्स्कुन्द्यै
निस्कुन्देय / निःस्कुन्देय / निस्स्कुन्देय
निस्कुन्द्येय / निःस्कुन्द्येय / निस्स्कुन्द्येय
निस्कुन्दिषीय / निःस्कुन्दिषीय / निस्स्कुन्दिषीय
निस्कुन्दिषीय / निःस्कुन्दिषीय / निस्स्कुन्दिषीय
उत्तम पुरुषः  द्विवचनम्
निस्कुन्दावहे / निःस्कुन्दावहे / निस्स्कुन्दावहे
निस्कुन्द्यावहे / निःस्कुन्द्यावहे / निस्स्कुन्द्यावहे
निस्कुन्दितास्वहे / निःस्कुन्दितास्वहे / निस्स्कुन्दितास्वहे
निस्कुन्दितास्वहे / निःस्कुन्दितास्वहे / निस्स्कुन्दितास्वहे
निस्कुन्दिष्यावहे / निःस्कुन्दिष्यावहे / निस्स्कुन्दिष्यावहे
निस्कुन्दिष्यावहे / निःस्कुन्दिष्यावहे / निस्स्कुन्दिष्यावहे
निस्कुन्दावहै / निःस्कुन्दावहै / निस्स्कुन्दावहै
निस्कुन्द्यावहै / निःस्कुन्द्यावहै / निस्स्कुन्द्यावहै
निस्कुन्देवहि / निःस्कुन्देवहि / निस्स्कुन्देवहि
निस्कुन्द्येवहि / निःस्कुन्द्येवहि / निस्स्कुन्द्येवहि
निस्कुन्दिषीवहि / निःस्कुन्दिषीवहि / निस्स्कुन्दिषीवहि
निस्कुन्दिषीवहि / निःस्कुन्दिषीवहि / निस्स्कुन्दिषीवहि
उत्तम पुरुषः  बहुवचनम्
निस्कुन्दामहे / निःस्कुन्दामहे / निस्स्कुन्दामहे
निस्कुन्द्यामहे / निःस्कुन्द्यामहे / निस्स्कुन्द्यामहे
निस्कुन्दितास्महे / निःस्कुन्दितास्महे / निस्स्कुन्दितास्महे
निस्कुन्दितास्महे / निःस्कुन्दितास्महे / निस्स्कुन्दितास्महे
निस्कुन्दिष्यामहे / निःस्कुन्दिष्यामहे / निस्स्कुन्दिष्यामहे
निस्कुन्दिष्यामहे / निःस्कुन्दिष्यामहे / निस्स्कुन्दिष्यामहे
निस्कुन्दामहै / निःस्कुन्दामहै / निस्स्कुन्दामहै
निस्कुन्द्यामहै / निःस्कुन्द्यामहै / निस्स्कुन्द्यामहै
निस्कुन्देमहि / निःस्कुन्देमहि / निस्स्कुन्देमहि
निस्कुन्द्येमहि / निःस्कुन्द्येमहि / निस्स्कुन्द्येमहि
निस्कुन्दिषीमहि / निःस्कुन्दिषीमहि / निस्स्कुन्दिषीमहि
निस्कुन्दिषीमहि / निःस्कुन्दिषीमहि / निस्स्कुन्दिषीमहि