निर् + श्रङ्ग् - श्रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निःश्रङ्गति / निश्श्रङ्गति
निःश्रङ्ग्यते / निश्श्रङ्ग्यते
निःशश्रङ्ग / निश्शश्रङ्ग
निःशश्रङ्गे / निश्शश्रङ्गे
निःश्रङ्गिता / निश्श्रङ्गिता
निःश्रङ्गिता / निश्श्रङ्गिता
निःश्रङ्गिष्यति / निश्श्रङ्गिष्यति
निःश्रङ्गिष्यते / निश्श्रङ्गिष्यते
निःश्रङ्गतात् / निःश्रङ्गताद् / निश्श्रङ्गतात् / निश्श्रङ्गताद् / निःश्रङ्गतु / निश्श्रङ्गतु
निःश्रङ्ग्यताम् / निश्श्रङ्ग्यताम्
निरश्रङ्गत् / निरश्रङ्गद्
निरश्रङ्ग्यत
निःश्रङ्गेत् / निःश्रङ्गेद् / निश्श्रङ्गेत् / निश्श्रङ्गेद्
निःश्रङ्ग्येत / निश्श्रङ्ग्येत
निःश्रङ्ग्यात् / निःश्रङ्ग्याद् / निश्श्रङ्ग्यात् / निश्श्रङ्ग्याद्
निःश्रङ्गिषीष्ट / निश्श्रङ्गिषीष्ट
निरश्रङ्गीत् / निरश्रङ्गीद्
निरश्रङ्गि
निरश्रङ्गिष्यत् / निरश्रङ्गिष्यद्
निरश्रङ्गिष्यत
प्रथम  द्विवचनम्
निःश्रङ्गतः / निश्श्रङ्गतः
निःश्रङ्ग्येते / निश्श्रङ्ग्येते
निःशश्रङ्गतुः / निश्शश्रङ्गतुः
निःशश्रङ्गाते / निश्शश्रङ्गाते
निःश्रङ्गितारौ / निश्श्रङ्गितारौ
निःश्रङ्गितारौ / निश्श्रङ्गितारौ
निःश्रङ्गिष्यतः / निश्श्रङ्गिष्यतः
निःश्रङ्गिष्येते / निश्श्रङ्गिष्येते
निःश्रङ्गताम् / निश्श्रङ्गताम्
निःश्रङ्ग्येताम् / निश्श्रङ्ग्येताम्
निरश्रङ्गताम्
निरश्रङ्ग्येताम्
निःश्रङ्गेताम् / निश्श्रङ्गेताम्
निःश्रङ्ग्येयाताम् / निश्श्रङ्ग्येयाताम्
निःश्रङ्ग्यास्ताम् / निश्श्रङ्ग्यास्ताम्
निःश्रङ्गिषीयास्ताम् / निश्श्रङ्गिषीयास्ताम्
निरश्रङ्गिष्टाम्
निरश्रङ्गिषाताम्
निरश्रङ्गिष्यताम्
निरश्रङ्गिष्येताम्
प्रथम  बहुवचनम्
निःश्रङ्गन्ति / निश्श्रङ्गन्ति
निःश्रङ्ग्यन्ते / निश्श्रङ्ग्यन्ते
निःशश्रङ्गुः / निश्शश्रङ्गुः
निःशश्रङ्गिरे / निश्शश्रङ्गिरे
निःश्रङ्गितारः / निश्श्रङ्गितारः
निःश्रङ्गितारः / निश्श्रङ्गितारः
निःश्रङ्गिष्यन्ति / निश्श्रङ्गिष्यन्ति
निःश्रङ्गिष्यन्ते / निश्श्रङ्गिष्यन्ते
निःश्रङ्गन्तु / निश्श्रङ्गन्तु
निःश्रङ्ग्यन्ताम् / निश्श्रङ्ग्यन्ताम्
निरश्रङ्गन्
निरश्रङ्ग्यन्त
निःश्रङ्गेयुः / निश्श्रङ्गेयुः
निःश्रङ्ग्येरन् / निश्श्रङ्ग्येरन्
निःश्रङ्ग्यासुः / निश्श्रङ्ग्यासुः
निःश्रङ्गिषीरन् / निश्श्रङ्गिषीरन्
निरश्रङ्गिषुः
निरश्रङ्गिषत
निरश्रङ्गिष्यन्
निरश्रङ्गिष्यन्त
मध्यम  एकवचनम्
निःश्रङ्गसि / निश्श्रङ्गसि
निःश्रङ्ग्यसे / निश्श्रङ्ग्यसे
निःशश्रङ्गिथ / निश्शश्रङ्गिथ
निःशश्रङ्गिषे / निश्शश्रङ्गिषे
निःश्रङ्गितासि / निश्श्रङ्गितासि
निःश्रङ्गितासे / निश्श्रङ्गितासे
निःश्रङ्गिष्यसि / निश्श्रङ्गिष्यसि
निःश्रङ्गिष्यसे / निश्श्रङ्गिष्यसे
निःश्रङ्गतात् / निःश्रङ्गताद् / निश्श्रङ्गतात् / निश्श्रङ्गताद् / निःश्रङ्ग / निश्श्रङ्ग
निःश्रङ्ग्यस्व / निश्श्रङ्ग्यस्व
निरश्रङ्गः
निरश्रङ्ग्यथाः
निःश्रङ्गेः / निश्श्रङ्गेः
निःश्रङ्ग्येथाः / निश्श्रङ्ग्येथाः
निःश्रङ्ग्याः / निश्श्रङ्ग्याः
निःश्रङ्गिषीष्ठाः / निश्श्रङ्गिषीष्ठाः
निरश्रङ्गीः
निरश्रङ्गिष्ठाः
निरश्रङ्गिष्यः
निरश्रङ्गिष्यथाः
मध्यम  द्विवचनम्
निःश्रङ्गथः / निश्श्रङ्गथः
निःश्रङ्ग्येथे / निश्श्रङ्ग्येथे
निःशश्रङ्गथुः / निश्शश्रङ्गथुः
निःशश्रङ्गाथे / निश्शश्रङ्गाथे
निःश्रङ्गितास्थः / निश्श्रङ्गितास्थः
निःश्रङ्गितासाथे / निश्श्रङ्गितासाथे
निःश्रङ्गिष्यथः / निश्श्रङ्गिष्यथः
निःश्रङ्गिष्येथे / निश्श्रङ्गिष्येथे
निःश्रङ्गतम् / निश्श्रङ्गतम्
निःश्रङ्ग्येथाम् / निश्श्रङ्ग्येथाम्
निरश्रङ्गतम्
निरश्रङ्ग्येथाम्
निःश्रङ्गेतम् / निश्श्रङ्गेतम्
निःश्रङ्ग्येयाथाम् / निश्श्रङ्ग्येयाथाम्
निःश्रङ्ग्यास्तम् / निश्श्रङ्ग्यास्तम्
निःश्रङ्गिषीयास्थाम् / निश्श्रङ्गिषीयास्थाम्
निरश्रङ्गिष्टम्
निरश्रङ्गिषाथाम्
निरश्रङ्गिष्यतम्
निरश्रङ्गिष्येथाम्
मध्यम  बहुवचनम्
निःश्रङ्गथ / निश्श्रङ्गथ
निःश्रङ्ग्यध्वे / निश्श्रङ्ग्यध्वे
निःशश्रङ्ग / निश्शश्रङ्ग
निःशश्रङ्गिध्वे / निश्शश्रङ्गिध्वे
निःश्रङ्गितास्थ / निश्श्रङ्गितास्थ
निःश्रङ्गिताध्वे / निश्श्रङ्गिताध्वे
निःश्रङ्गिष्यथ / निश्श्रङ्गिष्यथ
निःश्रङ्गिष्यध्वे / निश्श्रङ्गिष्यध्वे
निःश्रङ्गत / निश्श्रङ्गत
निःश्रङ्ग्यध्वम् / निश्श्रङ्ग्यध्वम्
निरश्रङ्गत
निरश्रङ्ग्यध्वम्
निःश्रङ्गेत / निश्श्रङ्गेत
निःश्रङ्ग्येध्वम् / निश्श्रङ्ग्येध्वम्
निःश्रङ्ग्यास्त / निश्श्रङ्ग्यास्त
निःश्रङ्गिषीध्वम् / निश्श्रङ्गिषीध्वम्
निरश्रङ्गिष्ट
निरश्रङ्गिढ्वम्
निरश्रङ्गिष्यत
निरश्रङ्गिष्यध्वम्
उत्तम  एकवचनम्
निःश्रङ्गामि / निश्श्रङ्गामि
निःश्रङ्ग्ये / निश्श्रङ्ग्ये
निःशश्रङ्ग / निश्शश्रङ्ग
निःशश्रङ्गे / निश्शश्रङ्गे
निःश्रङ्गितास्मि / निश्श्रङ्गितास्मि
निःश्रङ्गिताहे / निश्श्रङ्गिताहे
निःश्रङ्गिष्यामि / निश्श्रङ्गिष्यामि
निःश्रङ्गिष्ये / निश्श्रङ्गिष्ये
निःश्रङ्गाणि / निश्श्रङ्गाणि
निःश्रङ्ग्यै / निश्श्रङ्ग्यै
निरश्रङ्गम्
निरश्रङ्ग्ये
निःश्रङ्गेयम् / निश्श्रङ्गेयम्
निःश्रङ्ग्येय / निश्श्रङ्ग्येय
निःश्रङ्ग्यासम् / निश्श्रङ्ग्यासम्
निःश्रङ्गिषीय / निश्श्रङ्गिषीय
निरश्रङ्गिषम्
निरश्रङ्गिषि
निरश्रङ्गिष्यम्
निरश्रङ्गिष्ये
उत्तम  द्विवचनम्
निःश्रङ्गावः / निश्श्रङ्गावः
निःश्रङ्ग्यावहे / निश्श्रङ्ग्यावहे
निःशश्रङ्गिव / निश्शश्रङ्गिव
निःशश्रङ्गिवहे / निश्शश्रङ्गिवहे
निःश्रङ्गितास्वः / निश्श्रङ्गितास्वः
निःश्रङ्गितास्वहे / निश्श्रङ्गितास्वहे
निःश्रङ्गिष्यावः / निश्श्रङ्गिष्यावः
निःश्रङ्गिष्यावहे / निश्श्रङ्गिष्यावहे
निःश्रङ्गाव / निश्श्रङ्गाव
निःश्रङ्ग्यावहै / निश्श्रङ्ग्यावहै
निरश्रङ्गाव
निरश्रङ्ग्यावहि
निःश्रङ्गेव / निश्श्रङ्गेव
निःश्रङ्ग्येवहि / निश्श्रङ्ग्येवहि
निःश्रङ्ग्यास्व / निश्श्रङ्ग्यास्व
निःश्रङ्गिषीवहि / निश्श्रङ्गिषीवहि
निरश्रङ्गिष्व
निरश्रङ्गिष्वहि
निरश्रङ्गिष्याव
निरश्रङ्गिष्यावहि
उत्तम  बहुवचनम्
निःश्रङ्गामः / निश्श्रङ्गामः
निःश्रङ्ग्यामहे / निश्श्रङ्ग्यामहे
निःशश्रङ्गिम / निश्शश्रङ्गिम
निःशश्रङ्गिमहे / निश्शश्रङ्गिमहे
निःश्रङ्गितास्मः / निश्श्रङ्गितास्मः
निःश्रङ्गितास्महे / निश्श्रङ्गितास्महे
निःश्रङ्गिष्यामः / निश्श्रङ्गिष्यामः
निःश्रङ्गिष्यामहे / निश्श्रङ्गिष्यामहे
निःश्रङ्गाम / निश्श्रङ्गाम
निःश्रङ्ग्यामहै / निश्श्रङ्ग्यामहै
निरश्रङ्गाम
निरश्रङ्ग्यामहि
निःश्रङ्गेम / निश्श्रङ्गेम
निःश्रङ्ग्येमहि / निश्श्रङ्ग्येमहि
निःश्रङ्ग्यास्म / निश्श्रङ्ग्यास्म
निःश्रङ्गिषीमहि / निश्श्रङ्गिषीमहि
निरश्रङ्गिष्म
निरश्रङ्गिष्महि
निरश्रङ्गिष्याम
निरश्रङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निःश्रङ्गति / निश्श्रङ्गति
निःश्रङ्ग्यते / निश्श्रङ्ग्यते
निःशश्रङ्ग / निश्शश्रङ्ग
निःशश्रङ्गे / निश्शश्रङ्गे
निःश्रङ्गिता / निश्श्रङ्गिता
निःश्रङ्गिता / निश्श्रङ्गिता
निःश्रङ्गिष्यति / निश्श्रङ्गिष्यति
निःश्रङ्गिष्यते / निश्श्रङ्गिष्यते
निःश्रङ्गतात् / निःश्रङ्गताद् / निश्श्रङ्गतात् / निश्श्रङ्गताद् / निःश्रङ्गतु / निश्श्रङ्गतु
निःश्रङ्ग्यताम् / निश्श्रङ्ग्यताम्
निरश्रङ्गत् / निरश्रङ्गद्
निःश्रङ्गेत् / निःश्रङ्गेद् / निश्श्रङ्गेत् / निश्श्रङ्गेद्
निःश्रङ्ग्येत / निश्श्रङ्ग्येत
निःश्रङ्ग्यात् / निःश्रङ्ग्याद् / निश्श्रङ्ग्यात् / निश्श्रङ्ग्याद्
निःश्रङ्गिषीष्ट / निश्श्रङ्गिषीष्ट
निरश्रङ्गीत् / निरश्रङ्गीद्
निरश्रङ्गिष्यत् / निरश्रङ्गिष्यद्
प्रथमा  द्विवचनम्
निःश्रङ्गतः / निश्श्रङ्गतः
निःश्रङ्ग्येते / निश्श्रङ्ग्येते
निःशश्रङ्गतुः / निश्शश्रङ्गतुः
निःशश्रङ्गाते / निश्शश्रङ्गाते
निःश्रङ्गितारौ / निश्श्रङ्गितारौ
निःश्रङ्गितारौ / निश्श्रङ्गितारौ
निःश्रङ्गिष्यतः / निश्श्रङ्गिष्यतः
निःश्रङ्गिष्येते / निश्श्रङ्गिष्येते
निःश्रङ्गताम् / निश्श्रङ्गताम्
निःश्रङ्ग्येताम् / निश्श्रङ्ग्येताम्
निःश्रङ्गेताम् / निश्श्रङ्गेताम्
निःश्रङ्ग्येयाताम् / निश्श्रङ्ग्येयाताम्
निःश्रङ्ग्यास्ताम् / निश्श्रङ्ग्यास्ताम्
निःश्रङ्गिषीयास्ताम् / निश्श्रङ्गिषीयास्ताम्
प्रथमा  बहुवचनम्
निःश्रङ्गन्ति / निश्श्रङ्गन्ति
निःश्रङ्ग्यन्ते / निश्श्रङ्ग्यन्ते
निःशश्रङ्गुः / निश्शश्रङ्गुः
निःशश्रङ्गिरे / निश्शश्रङ्गिरे
निःश्रङ्गितारः / निश्श्रङ्गितारः
निःश्रङ्गितारः / निश्श्रङ्गितारः
निःश्रङ्गिष्यन्ति / निश्श्रङ्गिष्यन्ति
निःश्रङ्गिष्यन्ते / निश्श्रङ्गिष्यन्ते
निःश्रङ्गन्तु / निश्श्रङ्गन्तु
निःश्रङ्ग्यन्ताम् / निश्श्रङ्ग्यन्ताम्
निःश्रङ्गेयुः / निश्श्रङ्गेयुः
निःश्रङ्ग्येरन् / निश्श्रङ्ग्येरन्
निःश्रङ्ग्यासुः / निश्श्रङ्ग्यासुः
निःश्रङ्गिषीरन् / निश्श्रङ्गिषीरन्
मध्यम पुरुषः  एकवचनम्
निःश्रङ्गसि / निश्श्रङ्गसि
निःश्रङ्ग्यसे / निश्श्रङ्ग्यसे
निःशश्रङ्गिथ / निश्शश्रङ्गिथ
निःशश्रङ्गिषे / निश्शश्रङ्गिषे
निःश्रङ्गितासि / निश्श्रङ्गितासि
निःश्रङ्गितासे / निश्श्रङ्गितासे
निःश्रङ्गिष्यसि / निश्श्रङ्गिष्यसि
निःश्रङ्गिष्यसे / निश्श्रङ्गिष्यसे
निःश्रङ्गतात् / निःश्रङ्गताद् / निश्श्रङ्गतात् / निश्श्रङ्गताद् / निःश्रङ्ग / निश्श्रङ्ग
निःश्रङ्ग्यस्व / निश्श्रङ्ग्यस्व
निःश्रङ्गेः / निश्श्रङ्गेः
निःश्रङ्ग्येथाः / निश्श्रङ्ग्येथाः
निःश्रङ्ग्याः / निश्श्रङ्ग्याः
निःश्रङ्गिषीष्ठाः / निश्श्रङ्गिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
निःश्रङ्गथः / निश्श्रङ्गथः
निःश्रङ्ग्येथे / निश्श्रङ्ग्येथे
निःशश्रङ्गथुः / निश्शश्रङ्गथुः
निःशश्रङ्गाथे / निश्शश्रङ्गाथे
निःश्रङ्गितास्थः / निश्श्रङ्गितास्थः
निःश्रङ्गितासाथे / निश्श्रङ्गितासाथे
निःश्रङ्गिष्यथः / निश्श्रङ्गिष्यथः
निःश्रङ्गिष्येथे / निश्श्रङ्गिष्येथे
निःश्रङ्गतम् / निश्श्रङ्गतम्
निःश्रङ्ग्येथाम् / निश्श्रङ्ग्येथाम्
निःश्रङ्गेतम् / निश्श्रङ्गेतम्
निःश्रङ्ग्येयाथाम् / निश्श्रङ्ग्येयाथाम्
निःश्रङ्ग्यास्तम् / निश्श्रङ्ग्यास्तम्
निःश्रङ्गिषीयास्थाम् / निश्श्रङ्गिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
निःश्रङ्गथ / निश्श्रङ्गथ
निःश्रङ्ग्यध्वे / निश्श्रङ्ग्यध्वे
निःशश्रङ्ग / निश्शश्रङ्ग
निःशश्रङ्गिध्वे / निश्शश्रङ्गिध्वे
निःश्रङ्गितास्थ / निश्श्रङ्गितास्थ
निःश्रङ्गिताध्वे / निश्श्रङ्गिताध्वे
निःश्रङ्गिष्यथ / निश्श्रङ्गिष्यथ
निःश्रङ्गिष्यध्वे / निश्श्रङ्गिष्यध्वे
निःश्रङ्गत / निश्श्रङ्गत
निःश्रङ्ग्यध्वम् / निश्श्रङ्ग्यध्वम्
निःश्रङ्गेत / निश्श्रङ्गेत
निःश्रङ्ग्येध्वम् / निश्श्रङ्ग्येध्वम्
निःश्रङ्ग्यास्त / निश्श्रङ्ग्यास्त
निःश्रङ्गिषीध्वम् / निश्श्रङ्गिषीध्वम्
उत्तम पुरुषः  एकवचनम्
निःश्रङ्गामि / निश्श्रङ्गामि
निःश्रङ्ग्ये / निश्श्रङ्ग्ये
निःशश्रङ्ग / निश्शश्रङ्ग
निःशश्रङ्गे / निश्शश्रङ्गे
निःश्रङ्गितास्मि / निश्श्रङ्गितास्मि
निःश्रङ्गिताहे / निश्श्रङ्गिताहे
निःश्रङ्गिष्यामि / निश्श्रङ्गिष्यामि
निःश्रङ्गिष्ये / निश्श्रङ्गिष्ये
निःश्रङ्गाणि / निश्श्रङ्गाणि
निःश्रङ्ग्यै / निश्श्रङ्ग्यै
निःश्रङ्गेयम् / निश्श्रङ्गेयम्
निःश्रङ्ग्येय / निश्श्रङ्ग्येय
निःश्रङ्ग्यासम् / निश्श्रङ्ग्यासम्
निःश्रङ्गिषीय / निश्श्रङ्गिषीय
उत्तम पुरुषः  द्विवचनम्
निःश्रङ्गावः / निश्श्रङ्गावः
निःश्रङ्ग्यावहे / निश्श्रङ्ग्यावहे
निःशश्रङ्गिव / निश्शश्रङ्गिव
निःशश्रङ्गिवहे / निश्शश्रङ्गिवहे
निःश्रङ्गितास्वः / निश्श्रङ्गितास्वः
निःश्रङ्गितास्वहे / निश्श्रङ्गितास्वहे
निःश्रङ्गिष्यावः / निश्श्रङ्गिष्यावः
निःश्रङ्गिष्यावहे / निश्श्रङ्गिष्यावहे
निःश्रङ्गाव / निश्श्रङ्गाव
निःश्रङ्ग्यावहै / निश्श्रङ्ग्यावहै
निःश्रङ्गेव / निश्श्रङ्गेव
निःश्रङ्ग्येवहि / निश्श्रङ्ग्येवहि
निःश्रङ्ग्यास्व / निश्श्रङ्ग्यास्व
निःश्रङ्गिषीवहि / निश्श्रङ्गिषीवहि
उत्तम पुरुषः  बहुवचनम्
निःश्रङ्गामः / निश्श्रङ्गामः
निःश्रङ्ग्यामहे / निश्श्रङ्ग्यामहे
निःशश्रङ्गिम / निश्शश्रङ्गिम
निःशश्रङ्गिमहे / निश्शश्रङ्गिमहे
निःश्रङ्गितास्मः / निश्श्रङ्गितास्मः
निःश्रङ्गितास्महे / निश्श्रङ्गितास्महे
निःश्रङ्गिष्यामः / निश्श्रङ्गिष्यामः
निःश्रङ्गिष्यामहे / निश्श्रङ्गिष्यामहे
निःश्रङ्गाम / निश्श्रङ्गाम
निःश्रङ्ग्यामहै / निश्श्रङ्ग्यामहै
निःश्रङ्गेम / निश्श्रङ्गेम
निःश्रङ्ग्येमहि / निश्श्रङ्ग्येमहि
निःश्रङ्ग्यास्म / निश्श्रङ्ग्यास्म
निःश्रङ्गिषीमहि / निश्श्रङ्गिषीमहि