निर् + शाख् - शाखृँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निःशाखति / निश्शाखति
निःशाख्यते / निश्शाख्यते
निःशशाख / निश्शशाख
निःशशाखे / निश्शशाखे
निःशाखिता / निश्शाखिता
निःशाखिता / निश्शाखिता
निःशाखिष्यति / निश्शाखिष्यति
निःशाखिष्यते / निश्शाखिष्यते
निःशाखतात् / निःशाखताद् / निश्शाखतात् / निश्शाखताद् / निःशाखतु / निश्शाखतु
निःशाख्यताम् / निश्शाख्यताम्
निरशाखत् / निरशाखद्
निरशाख्यत
निःशाखेत् / निःशाखेद् / निश्शाखेत् / निश्शाखेद्
निःशाख्येत / निश्शाख्येत
निःशाख्यात् / निःशाख्याद् / निश्शाख्यात् / निश्शाख्याद्
निःशाखिषीष्ट / निश्शाखिषीष्ट
निरशाखीत् / निरशाखीद्
निरशाखि
निरशाखिष्यत् / निरशाखिष्यद्
निरशाखिष्यत
प्रथम  द्विवचनम्
निःशाखतः / निश्शाखतः
निःशाख्येते / निश्शाख्येते
निःशशाखतुः / निश्शशाखतुः
निःशशाखाते / निश्शशाखाते
निःशाखितारौ / निश्शाखितारौ
निःशाखितारौ / निश्शाखितारौ
निःशाखिष्यतः / निश्शाखिष्यतः
निःशाखिष्येते / निश्शाखिष्येते
निःशाखताम् / निश्शाखताम्
निःशाख्येताम् / निश्शाख्येताम्
निरशाखताम्
निरशाख्येताम्
निःशाखेताम् / निश्शाखेताम्
निःशाख्येयाताम् / निश्शाख्येयाताम्
निःशाख्यास्ताम् / निश्शाख्यास्ताम्
निःशाखिषीयास्ताम् / निश्शाखिषीयास्ताम्
निरशाखिष्टाम्
निरशाखिषाताम्
निरशाखिष्यताम्
निरशाखिष्येताम्
प्रथम  बहुवचनम्
निःशाखन्ति / निश्शाखन्ति
निःशाख्यन्ते / निश्शाख्यन्ते
निःशशाखुः / निश्शशाखुः
निःशशाखिरे / निश्शशाखिरे
निःशाखितारः / निश्शाखितारः
निःशाखितारः / निश्शाखितारः
निःशाखिष्यन्ति / निश्शाखिष्यन्ति
निःशाखिष्यन्ते / निश्शाखिष्यन्ते
निःशाखन्तु / निश्शाखन्तु
निःशाख्यन्ताम् / निश्शाख्यन्ताम्
निरशाखन्
निरशाख्यन्त
निःशाखेयुः / निश्शाखेयुः
निःशाख्येरन् / निश्शाख्येरन्
निःशाख्यासुः / निश्शाख्यासुः
निःशाखिषीरन् / निश्शाखिषीरन्
निरशाखिषुः
निरशाखिषत
निरशाखिष्यन्
निरशाखिष्यन्त
मध्यम  एकवचनम्
निःशाखसि / निश्शाखसि
निःशाख्यसे / निश्शाख्यसे
निःशशाखिथ / निश्शशाखिथ
निःशशाखिषे / निश्शशाखिषे
निःशाखितासि / निश्शाखितासि
निःशाखितासे / निश्शाखितासे
निःशाखिष्यसि / निश्शाखिष्यसि
निःशाखिष्यसे / निश्शाखिष्यसे
निःशाखतात् / निःशाखताद् / निश्शाखतात् / निश्शाखताद् / निःशाख / निश्शाख
निःशाख्यस्व / निश्शाख्यस्व
निरशाखः
निरशाख्यथाः
निःशाखेः / निश्शाखेः
निःशाख्येथाः / निश्शाख्येथाः
निःशाख्याः / निश्शाख्याः
निःशाखिषीष्ठाः / निश्शाखिषीष्ठाः
निरशाखीः
निरशाखिष्ठाः
निरशाखिष्यः
निरशाखिष्यथाः
मध्यम  द्विवचनम्
निःशाखथः / निश्शाखथः
निःशाख्येथे / निश्शाख्येथे
निःशशाखथुः / निश्शशाखथुः
निःशशाखाथे / निश्शशाखाथे
निःशाखितास्थः / निश्शाखितास्थः
निःशाखितासाथे / निश्शाखितासाथे
निःशाखिष्यथः / निश्शाखिष्यथः
निःशाखिष्येथे / निश्शाखिष्येथे
निःशाखतम् / निश्शाखतम्
निःशाख्येथाम् / निश्शाख्येथाम्
निरशाखतम्
निरशाख्येथाम्
निःशाखेतम् / निश्शाखेतम्
निःशाख्येयाथाम् / निश्शाख्येयाथाम्
निःशाख्यास्तम् / निश्शाख्यास्तम्
निःशाखिषीयास्थाम् / निश्शाखिषीयास्थाम्
निरशाखिष्टम्
निरशाखिषाथाम्
निरशाखिष्यतम्
निरशाखिष्येथाम्
मध्यम  बहुवचनम्
निःशाखथ / निश्शाखथ
निःशाख्यध्वे / निश्शाख्यध्वे
निःशशाख / निश्शशाख
निःशशाखिध्वे / निश्शशाखिध्वे
निःशाखितास्थ / निश्शाखितास्थ
निःशाखिताध्वे / निश्शाखिताध्वे
निःशाखिष्यथ / निश्शाखिष्यथ
निःशाखिष्यध्वे / निश्शाखिष्यध्वे
निःशाखत / निश्शाखत
निःशाख्यध्वम् / निश्शाख्यध्वम्
निरशाखत
निरशाख्यध्वम्
निःशाखेत / निश्शाखेत
निःशाख्येध्वम् / निश्शाख्येध्वम्
निःशाख्यास्त / निश्शाख्यास्त
निःशाखिषीध्वम् / निश्शाखिषीध्वम्
निरशाखिष्ट
निरशाखिढ्वम्
निरशाखिष्यत
निरशाखिष्यध्वम्
उत्तम  एकवचनम्
निःशाखामि / निश्शाखामि
निःशाख्ये / निश्शाख्ये
निःशशाख / निश्शशाख
निःशशाखे / निश्शशाखे
निःशाखितास्मि / निश्शाखितास्मि
निःशाखिताहे / निश्शाखिताहे
निःशाखिष्यामि / निश्शाखिष्यामि
निःशाखिष्ये / निश्शाखिष्ये
निःशाखानि / निश्शाखानि
निःशाख्यै / निश्शाख्यै
निरशाखम्
निरशाख्ये
निःशाखेयम् / निश्शाखेयम्
निःशाख्येय / निश्शाख्येय
निःशाख्यासम् / निश्शाख्यासम्
निःशाखिषीय / निश्शाखिषीय
निरशाखिषम्
निरशाखिषि
निरशाखिष्यम्
निरशाखिष्ये
उत्तम  द्विवचनम्
निःशाखावः / निश्शाखावः
निःशाख्यावहे / निश्शाख्यावहे
निःशशाखिव / निश्शशाखिव
निःशशाखिवहे / निश्शशाखिवहे
निःशाखितास्वः / निश्शाखितास्वः
निःशाखितास्वहे / निश्शाखितास्वहे
निःशाखिष्यावः / निश्शाखिष्यावः
निःशाखिष्यावहे / निश्शाखिष्यावहे
निःशाखाव / निश्शाखाव
निःशाख्यावहै / निश्शाख्यावहै
निरशाखाव
निरशाख्यावहि
निःशाखेव / निश्शाखेव
निःशाख्येवहि / निश्शाख्येवहि
निःशाख्यास्व / निश्शाख्यास्व
निःशाखिषीवहि / निश्शाखिषीवहि
निरशाखिष्व
निरशाखिष्वहि
निरशाखिष्याव
निरशाखिष्यावहि
उत्तम  बहुवचनम्
निःशाखामः / निश्शाखामः
निःशाख्यामहे / निश्शाख्यामहे
निःशशाखिम / निश्शशाखिम
निःशशाखिमहे / निश्शशाखिमहे
निःशाखितास्मः / निश्शाखितास्मः
निःशाखितास्महे / निश्शाखितास्महे
निःशाखिष्यामः / निश्शाखिष्यामः
निःशाखिष्यामहे / निश्शाखिष्यामहे
निःशाखाम / निश्शाखाम
निःशाख्यामहै / निश्शाख्यामहै
निरशाखाम
निरशाख्यामहि
निःशाखेम / निश्शाखेम
निःशाख्येमहि / निश्शाख्येमहि
निःशाख्यास्म / निश्शाख्यास्म
निःशाखिषीमहि / निश्शाखिषीमहि
निरशाखिष्म
निरशाखिष्महि
निरशाखिष्याम
निरशाखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निःशाखति / निश्शाखति
निःशाख्यते / निश्शाख्यते
निःशशाखे / निश्शशाखे
निःशाखिता / निश्शाखिता
निःशाखिता / निश्शाखिता
निःशाखिष्यति / निश्शाखिष्यति
निःशाखिष्यते / निश्शाखिष्यते
निःशाखतात् / निःशाखताद् / निश्शाखतात् / निश्शाखताद् / निःशाखतु / निश्शाखतु
निःशाख्यताम् / निश्शाख्यताम्
निरशाखत् / निरशाखद्
निःशाखेत् / निःशाखेद् / निश्शाखेत् / निश्शाखेद्
निःशाख्येत / निश्शाख्येत
निःशाख्यात् / निःशाख्याद् / निश्शाख्यात् / निश्शाख्याद्
निःशाखिषीष्ट / निश्शाखिषीष्ट
निरशाखीत् / निरशाखीद्
निरशाखिष्यत् / निरशाखिष्यद्
प्रथमा  द्विवचनम्
निःशाखतः / निश्शाखतः
निःशाख्येते / निश्शाख्येते
निःशशाखतुः / निश्शशाखतुः
निःशशाखाते / निश्शशाखाते
निःशाखितारौ / निश्शाखितारौ
निःशाखितारौ / निश्शाखितारौ
निःशाखिष्यतः / निश्शाखिष्यतः
निःशाखिष्येते / निश्शाखिष्येते
निःशाखताम् / निश्शाखताम्
निःशाख्येताम् / निश्शाख्येताम्
निःशाखेताम् / निश्शाखेताम्
निःशाख्येयाताम् / निश्शाख्येयाताम्
निःशाख्यास्ताम् / निश्शाख्यास्ताम्
निःशाखिषीयास्ताम् / निश्शाखिषीयास्ताम्
प्रथमा  बहुवचनम्
निःशाखन्ति / निश्शाखन्ति
निःशाख्यन्ते / निश्शाख्यन्ते
निःशशाखुः / निश्शशाखुः
निःशशाखिरे / निश्शशाखिरे
निःशाखितारः / निश्शाखितारः
निःशाखितारः / निश्शाखितारः
निःशाखिष्यन्ति / निश्शाखिष्यन्ति
निःशाखिष्यन्ते / निश्शाखिष्यन्ते
निःशाखन्तु / निश्शाखन्तु
निःशाख्यन्ताम् / निश्शाख्यन्ताम्
निःशाखेयुः / निश्शाखेयुः
निःशाख्येरन् / निश्शाख्येरन्
निःशाख्यासुः / निश्शाख्यासुः
निःशाखिषीरन् / निश्शाखिषीरन्
मध्यम पुरुषः  एकवचनम्
निःशाखसि / निश्शाखसि
निःशाख्यसे / निश्शाख्यसे
निःशशाखिथ / निश्शशाखिथ
निःशशाखिषे / निश्शशाखिषे
निःशाखितासि / निश्शाखितासि
निःशाखितासे / निश्शाखितासे
निःशाखिष्यसि / निश्शाखिष्यसि
निःशाखिष्यसे / निश्शाखिष्यसे
निःशाखतात् / निःशाखताद् / निश्शाखतात् / निश्शाखताद् / निःशाख / निश्शाख
निःशाख्यस्व / निश्शाख्यस्व
निःशाख्येथाः / निश्शाख्येथाः
निःशाख्याः / निश्शाख्याः
निःशाखिषीष्ठाः / निश्शाखिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
निःशाखथः / निश्शाखथः
निःशाख्येथे / निश्शाख्येथे
निःशशाखथुः / निश्शशाखथुः
निःशशाखाथे / निश्शशाखाथे
निःशाखितास्थः / निश्शाखितास्थः
निःशाखितासाथे / निश्शाखितासाथे
निःशाखिष्यथः / निश्शाखिष्यथः
निःशाखिष्येथे / निश्शाखिष्येथे
निःशाखतम् / निश्शाखतम्
निःशाख्येथाम् / निश्शाख्येथाम्
निःशाखेतम् / निश्शाखेतम्
निःशाख्येयाथाम् / निश्शाख्येयाथाम्
निःशाख्यास्तम् / निश्शाख्यास्तम्
निःशाखिषीयास्थाम् / निश्शाखिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
निःशाखथ / निश्शाखथ
निःशाख्यध्वे / निश्शाख्यध्वे
निःशशाखिध्वे / निश्शशाखिध्वे
निःशाखितास्थ / निश्शाखितास्थ
निःशाखिताध्वे / निश्शाखिताध्वे
निःशाखिष्यथ / निश्शाखिष्यथ
निःशाखिष्यध्वे / निश्शाखिष्यध्वे
निःशाख्यध्वम् / निश्शाख्यध्वम्
निःशाख्येध्वम् / निश्शाख्येध्वम्
निःशाख्यास्त / निश्शाख्यास्त
निःशाखिषीध्वम् / निश्शाखिषीध्वम्
उत्तम पुरुषः  एकवचनम्
निःशाखामि / निश्शाखामि
निःशाख्ये / निश्शाख्ये
निःशशाखे / निश्शशाखे
निःशाखितास्मि / निश्शाखितास्मि
निःशाखिताहे / निश्शाखिताहे
निःशाखिष्यामि / निश्शाखिष्यामि
निःशाखिष्ये / निश्शाखिष्ये
निःशाखानि / निश्शाखानि
निःशाख्यै / निश्शाख्यै
निःशाखेयम् / निश्शाखेयम्
निःशाख्येय / निश्शाख्येय
निःशाख्यासम् / निश्शाख्यासम्
निःशाखिषीय / निश्शाखिषीय
उत्तम पुरुषः  द्विवचनम्
निःशाखावः / निश्शाखावः
निःशाख्यावहे / निश्शाख्यावहे
निःशशाखिव / निश्शशाखिव
निःशशाखिवहे / निश्शशाखिवहे
निःशाखितास्वः / निश्शाखितास्वः
निःशाखितास्वहे / निश्शाखितास्वहे
निःशाखिष्यावः / निश्शाखिष्यावः
निःशाखिष्यावहे / निश्शाखिष्यावहे
निःशाखाव / निश्शाखाव
निःशाख्यावहै / निश्शाख्यावहै
निःशाख्येवहि / निश्शाख्येवहि
निःशाख्यास्व / निश्शाख्यास्व
निःशाखिषीवहि / निश्शाखिषीवहि
उत्तम पुरुषः  बहुवचनम्
निःशाखामः / निश्शाखामः
निःशाख्यामहे / निश्शाख्यामहे
निःशशाखिम / निश्शशाखिम
निःशशाखिमहे / निश्शशाखिमहे
निःशाखितास्मः / निश्शाखितास्मः
निःशाखितास्महे / निश्शाखितास्महे
निःशाखिष्यामः / निश्शाखिष्यामः
निःशाखिष्यामहे / निश्शाखिष्यामहे
निःशाखाम / निश्शाखाम
निःशाख्यामहै / निश्शाख्यामहै
निःशाख्येमहि / निश्शाख्येमहि
निःशाख्यास्म / निश्शाख्यास्म
निःशाखिषीमहि / निश्शाखिषीमहि