निर् + मच् - मचँ - कल्कने कथन इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्मचते
निर्मच्यते
निर्मेचे
निर्मेचे
निर्मचिता
निर्मचिता
निर्मचिष्यते
निर्मचिष्यते
निर्मचताम्
निर्मच्यताम्
निरमचत
निरमच्यत
निर्मचेत
निर्मच्येत
निर्मचिषीष्ट
निर्मचिषीष्ट
निरमचिष्ट
निरमाचि
निरमचिष्यत
निरमचिष्यत
प्रथम  द्विवचनम्
निर्मचेते
निर्मच्येते
निर्मेचाते
निर्मेचाते
निर्मचितारौ
निर्मचितारौ
निर्मचिष्येते
निर्मचिष्येते
निर्मचेताम्
निर्मच्येताम्
निरमचेताम्
निरमच्येताम्
निर्मचेयाताम्
निर्मच्येयाताम्
निर्मचिषीयास्ताम्
निर्मचिषीयास्ताम्
निरमचिषाताम्
निरमचिषाताम्
निरमचिष्येताम्
निरमचिष्येताम्
प्रथम  बहुवचनम्
निर्मचन्ते
निर्मच्यन्ते
निर्मेचिरे
निर्मेचिरे
निर्मचितारः
निर्मचितारः
निर्मचिष्यन्ते
निर्मचिष्यन्ते
निर्मचन्ताम्
निर्मच्यन्ताम्
निरमचन्त
निरमच्यन्त
निर्मचेरन्
निर्मच्येरन्
निर्मचिषीरन्
निर्मचिषीरन्
निरमचिषत
निरमचिषत
निरमचिष्यन्त
निरमचिष्यन्त
मध्यम  एकवचनम्
निर्मचसे
निर्मच्यसे
निर्मेचिषे
निर्मेचिषे
निर्मचितासे
निर्मचितासे
निर्मचिष्यसे
निर्मचिष्यसे
निर्मचस्व
निर्मच्यस्व
निरमचथाः
निरमच्यथाः
निर्मचेथाः
निर्मच्येथाः
निर्मचिषीष्ठाः
निर्मचिषीष्ठाः
निरमचिष्ठाः
निरमचिष्ठाः
निरमचिष्यथाः
निरमचिष्यथाः
मध्यम  द्विवचनम्
निर्मचेथे
निर्मच्येथे
निर्मेचाथे
निर्मेचाथे
निर्मचितासाथे
निर्मचितासाथे
निर्मचिष्येथे
निर्मचिष्येथे
निर्मचेथाम्
निर्मच्येथाम्
निरमचेथाम्
निरमच्येथाम्
निर्मचेयाथाम्
निर्मच्येयाथाम्
निर्मचिषीयास्थाम्
निर्मचिषीयास्थाम्
निरमचिषाथाम्
निरमचिषाथाम्
निरमचिष्येथाम्
निरमचिष्येथाम्
मध्यम  बहुवचनम्
निर्मचध्वे
निर्मच्यध्वे
निर्मेचिध्वे
निर्मेचिध्वे
निर्मचिताध्वे
निर्मचिताध्वे
निर्मचिष्यध्वे
निर्मचिष्यध्वे
निर्मचध्वम्
निर्मच्यध्वम्
निरमचध्वम्
निरमच्यध्वम्
निर्मचेध्वम्
निर्मच्येध्वम्
निर्मचिषीध्वम्
निर्मचिषीध्वम्
निरमचिढ्वम्
निरमचिढ्वम्
निरमचिष्यध्वम्
निरमचिष्यध्वम्
उत्तम  एकवचनम्
निर्मचे
निर्मच्ये
निर्मेचे
निर्मेचे
निर्मचिताहे
निर्मचिताहे
निर्मचिष्ये
निर्मचिष्ये
निर्मचै
निर्मच्यै
निरमचे
निरमच्ये
निर्मचेय
निर्मच्येय
निर्मचिषीय
निर्मचिषीय
निरमचिषि
निरमचिषि
निरमचिष्ये
निरमचिष्ये
उत्तम  द्विवचनम्
निर्मचावहे
निर्मच्यावहे
निर्मेचिवहे
निर्मेचिवहे
निर्मचितास्वहे
निर्मचितास्वहे
निर्मचिष्यावहे
निर्मचिष्यावहे
निर्मचावहै
निर्मच्यावहै
निरमचावहि
निरमच्यावहि
निर्मचेवहि
निर्मच्येवहि
निर्मचिषीवहि
निर्मचिषीवहि
निरमचिष्वहि
निरमचिष्वहि
निरमचिष्यावहि
निरमचिष्यावहि
उत्तम  बहुवचनम्
निर्मचामहे
निर्मच्यामहे
निर्मेचिमहे
निर्मेचिमहे
निर्मचितास्महे
निर्मचितास्महे
निर्मचिष्यामहे
निर्मचिष्यामहे
निर्मचामहै
निर्मच्यामहै
निरमचामहि
निरमच्यामहि
निर्मचेमहि
निर्मच्येमहि
निर्मचिषीमहि
निर्मचिषीमहि
निरमचिष्महि
निरमचिष्महि
निरमचिष्यामहि
निरमचिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्