निर् + बुङ्ग् - बुगिँ - वर्जने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्बुङ्गति
निर्बुङ्ग्यते
निर्बुबुङ्ग
निर्बुबुङ्गे
निर्बुङ्गिता
निर्बुङ्गिता
निर्बुङ्गिष्यति
निर्बुङ्गिष्यते
निर्बुङ्गतात् / निर्बुङ्गताद् / निर्बुङ्गतु
निर्बुङ्ग्यताम्
निरबुङ्गत् / निरबुङ्गद्
निरबुङ्ग्यत
निर्बुङ्गेत् / निर्बुङ्गेद्
निर्बुङ्ग्येत
निर्बुङ्ग्यात् / निर्बुङ्ग्याद्
निर्बुङ्गिषीष्ट
निरबुङ्गीत् / निरबुङ्गीद्
निरबुङ्गि
निरबुङ्गिष्यत् / निरबुङ्गिष्यद्
निरबुङ्गिष्यत
प्रथम  द्विवचनम्
निर्बुङ्गतः
निर्बुङ्ग्येते
निर्बुबुङ्गतुः
निर्बुबुङ्गाते
निर्बुङ्गितारौ
निर्बुङ्गितारौ
निर्बुङ्गिष्यतः
निर्बुङ्गिष्येते
निर्बुङ्गताम्
निर्बुङ्ग्येताम्
निरबुङ्गताम्
निरबुङ्ग्येताम्
निर्बुङ्गेताम्
निर्बुङ्ग्येयाताम्
निर्बुङ्ग्यास्ताम्
निर्बुङ्गिषीयास्ताम्
निरबुङ्गिष्टाम्
निरबुङ्गिषाताम्
निरबुङ्गिष्यताम्
निरबुङ्गिष्येताम्
प्रथम  बहुवचनम्
निर्बुङ्गन्ति
निर्बुङ्ग्यन्ते
निर्बुबुङ्गुः
निर्बुबुङ्गिरे
निर्बुङ्गितारः
निर्बुङ्गितारः
निर्बुङ्गिष्यन्ति
निर्बुङ्गिष्यन्ते
निर्बुङ्गन्तु
निर्बुङ्ग्यन्ताम्
निरबुङ्गन्
निरबुङ्ग्यन्त
निर्बुङ्गेयुः
निर्बुङ्ग्येरन्
निर्बुङ्ग्यासुः
निर्बुङ्गिषीरन्
निरबुङ्गिषुः
निरबुङ्गिषत
निरबुङ्गिष्यन्
निरबुङ्गिष्यन्त
मध्यम  एकवचनम्
निर्बुङ्गसि
निर्बुङ्ग्यसे
निर्बुबुङ्गिथ
निर्बुबुङ्गिषे
निर्बुङ्गितासि
निर्बुङ्गितासे
निर्बुङ्गिष्यसि
निर्बुङ्गिष्यसे
निर्बुङ्गतात् / निर्बुङ्गताद् / निर्बुङ्ग
निर्बुङ्ग्यस्व
निरबुङ्गः
निरबुङ्ग्यथाः
निर्बुङ्गेः
निर्बुङ्ग्येथाः
निर्बुङ्ग्याः
निर्बुङ्गिषीष्ठाः
निरबुङ्गीः
निरबुङ्गिष्ठाः
निरबुङ्गिष्यः
निरबुङ्गिष्यथाः
मध्यम  द्विवचनम्
निर्बुङ्गथः
निर्बुङ्ग्येथे
निर्बुबुङ्गथुः
निर्बुबुङ्गाथे
निर्बुङ्गितास्थः
निर्बुङ्गितासाथे
निर्बुङ्गिष्यथः
निर्बुङ्गिष्येथे
निर्बुङ्गतम्
निर्बुङ्ग्येथाम्
निरबुङ्गतम्
निरबुङ्ग्येथाम्
निर्बुङ्गेतम्
निर्बुङ्ग्येयाथाम्
निर्बुङ्ग्यास्तम्
निर्बुङ्गिषीयास्थाम्
निरबुङ्गिष्टम्
निरबुङ्गिषाथाम्
निरबुङ्गिष्यतम्
निरबुङ्गिष्येथाम्
मध्यम  बहुवचनम्
निर्बुङ्गथ
निर्बुङ्ग्यध्वे
निर्बुबुङ्ग
निर्बुबुङ्गिध्वे
निर्बुङ्गितास्थ
निर्बुङ्गिताध्वे
निर्बुङ्गिष्यथ
निर्बुङ्गिष्यध्वे
निर्बुङ्गत
निर्बुङ्ग्यध्वम्
निरबुङ्गत
निरबुङ्ग्यध्वम्
निर्बुङ्गेत
निर्बुङ्ग्येध्वम्
निर्बुङ्ग्यास्त
निर्बुङ्गिषीध्वम्
निरबुङ्गिष्ट
निरबुङ्गिढ्वम्
निरबुङ्गिष्यत
निरबुङ्गिष्यध्वम्
उत्तम  एकवचनम्
निर्बुङ्गामि
निर्बुङ्ग्ये
निर्बुबुङ्ग
निर्बुबुङ्गे
निर्बुङ्गितास्मि
निर्बुङ्गिताहे
निर्बुङ्गिष्यामि
निर्बुङ्गिष्ये
निर्बुङ्गाणि
निर्बुङ्ग्यै
निरबुङ्गम्
निरबुङ्ग्ये
निर्बुङ्गेयम्
निर्बुङ्ग्येय
निर्बुङ्ग्यासम्
निर्बुङ्गिषीय
निरबुङ्गिषम्
निरबुङ्गिषि
निरबुङ्गिष्यम्
निरबुङ्गिष्ये
उत्तम  द्विवचनम्
निर्बुङ्गावः
निर्बुङ्ग्यावहे
निर्बुबुङ्गिव
निर्बुबुङ्गिवहे
निर्बुङ्गितास्वः
निर्बुङ्गितास्वहे
निर्बुङ्गिष्यावः
निर्बुङ्गिष्यावहे
निर्बुङ्गाव
निर्बुङ्ग्यावहै
निरबुङ्गाव
निरबुङ्ग्यावहि
निर्बुङ्गेव
निर्बुङ्ग्येवहि
निर्बुङ्ग्यास्व
निर्बुङ्गिषीवहि
निरबुङ्गिष्व
निरबुङ्गिष्वहि
निरबुङ्गिष्याव
निरबुङ्गिष्यावहि
उत्तम  बहुवचनम्
निर्बुङ्गामः
निर्बुङ्ग्यामहे
निर्बुबुङ्गिम
निर्बुबुङ्गिमहे
निर्बुङ्गितास्मः
निर्बुङ्गितास्महे
निर्बुङ्गिष्यामः
निर्बुङ्गिष्यामहे
निर्बुङ्गाम
निर्बुङ्ग्यामहै
निरबुङ्गाम
निरबुङ्ग्यामहि
निर्बुङ्गेम
निर्बुङ्ग्येमहि
निर्बुङ्ग्यास्म
निर्बुङ्गिषीमहि
निरबुङ्गिष्म
निरबुङ्गिष्महि
निरबुङ्गिष्याम
निरबुङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निर्बुङ्गतात् / निर्बुङ्गताद् / निर्बुङ्गतु
निरबुङ्गत् / निरबुङ्गद्
निर्बुङ्गेत् / निर्बुङ्गेद्
निर्बुङ्ग्यात् / निर्बुङ्ग्याद्
निरबुङ्गीत् / निरबुङ्गीद्
निरबुङ्गिष्यत् / निरबुङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निर्बुङ्गतात् / निर्बुङ्गताद् / निर्बुङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्