निर् + ध्राख् - ध्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्ध्राखति
निर्ध्राख्यते
निर्दध्राख
निर्दध्राखे
निर्ध्राखिता
निर्ध्राखिता
निर्ध्राखिष्यति
निर्ध्राखिष्यते
निर्ध्राखतात् / निर्ध्राखताद् / निर्ध्राखतु
निर्ध्राख्यताम्
निरध्राखत् / निरध्राखद्
निरध्राख्यत
निर्ध्राखेत् / निर्ध्राखेद्
निर्ध्राख्येत
निर्ध्राख्यात् / निर्ध्राख्याद्
निर्ध्राखिषीष्ट
निरध्राखीत् / निरध्राखीद्
निरध्राखि
निरध्राखिष्यत् / निरध्राखिष्यद्
निरध्राखिष्यत
प्रथम  द्विवचनम्
निर्ध्राखतः
निर्ध्राख्येते
निर्दध्राखतुः
निर्दध्राखाते
निर्ध्राखितारौ
निर्ध्राखितारौ
निर्ध्राखिष्यतः
निर्ध्राखिष्येते
निर्ध्राखताम्
निर्ध्राख्येताम्
निरध्राखताम्
निरध्राख्येताम्
निर्ध्राखेताम्
निर्ध्राख्येयाताम्
निर्ध्राख्यास्ताम्
निर्ध्राखिषीयास्ताम्
निरध्राखिष्टाम्
निरध्राखिषाताम्
निरध्राखिष्यताम्
निरध्राखिष्येताम्
प्रथम  बहुवचनम्
निर्ध्राखन्ति
निर्ध्राख्यन्ते
निर्दध्राखुः
निर्दध्राखिरे
निर्ध्राखितारः
निर्ध्राखितारः
निर्ध्राखिष्यन्ति
निर्ध्राखिष्यन्ते
निर्ध्राखन्तु
निर्ध्राख्यन्ताम्
निरध्राखन्
निरध्राख्यन्त
निर्ध्राखेयुः
निर्ध्राख्येरन्
निर्ध्राख्यासुः
निर्ध्राखिषीरन्
निरध्राखिषुः
निरध्राखिषत
निरध्राखिष्यन्
निरध्राखिष्यन्त
मध्यम  एकवचनम्
निर्ध्राखसि
निर्ध्राख्यसे
निर्दध्राखिथ
निर्दध्राखिषे
निर्ध्राखितासि
निर्ध्राखितासे
निर्ध्राखिष्यसि
निर्ध्राखिष्यसे
निर्ध्राखतात् / निर्ध्राखताद् / निर्ध्राख
निर्ध्राख्यस्व
निरध्राखः
निरध्राख्यथाः
निर्ध्राखेः
निर्ध्राख्येथाः
निर्ध्राख्याः
निर्ध्राखिषीष्ठाः
निरध्राखीः
निरध्राखिष्ठाः
निरध्राखिष्यः
निरध्राखिष्यथाः
मध्यम  द्विवचनम्
निर्ध्राखथः
निर्ध्राख्येथे
निर्दध्राखथुः
निर्दध्राखाथे
निर्ध्राखितास्थः
निर्ध्राखितासाथे
निर्ध्राखिष्यथः
निर्ध्राखिष्येथे
निर्ध्राखतम्
निर्ध्राख्येथाम्
निरध्राखतम्
निरध्राख्येथाम्
निर्ध्राखेतम्
निर्ध्राख्येयाथाम्
निर्ध्राख्यास्तम्
निर्ध्राखिषीयास्थाम्
निरध्राखिष्टम्
निरध्राखिषाथाम्
निरध्राखिष्यतम्
निरध्राखिष्येथाम्
मध्यम  बहुवचनम्
निर्ध्राखथ
निर्ध्राख्यध्वे
निर्दध्राख
निर्दध्राखिध्वे
निर्ध्राखितास्थ
निर्ध्राखिताध्वे
निर्ध्राखिष्यथ
निर्ध्राखिष्यध्वे
निर्ध्राखत
निर्ध्राख्यध्वम्
निरध्राखत
निरध्राख्यध्वम्
निर्ध्राखेत
निर्ध्राख्येध्वम्
निर्ध्राख्यास्त
निर्ध्राखिषीध्वम्
निरध्राखिष्ट
निरध्राखिढ्वम्
निरध्राखिष्यत
निरध्राखिष्यध्वम्
उत्तम  एकवचनम्
निर्ध्राखामि
निर्ध्राख्ये
निर्दध्राख
निर्दध्राखे
निर्ध्राखितास्मि
निर्ध्राखिताहे
निर्ध्राखिष्यामि
निर्ध्राखिष्ये
निर्ध्राखाणि
निर्ध्राख्यै
निरध्राखम्
निरध्राख्ये
निर्ध्राखेयम्
निर्ध्राख्येय
निर्ध्राख्यासम्
निर्ध्राखिषीय
निरध्राखिषम्
निरध्राखिषि
निरध्राखिष्यम्
निरध्राखिष्ये
उत्तम  द्विवचनम्
निर्ध्राखावः
निर्ध्राख्यावहे
निर्दध्राखिव
निर्दध्राखिवहे
निर्ध्राखितास्वः
निर्ध्राखितास्वहे
निर्ध्राखिष्यावः
निर्ध्राखिष्यावहे
निर्ध्राखाव
निर्ध्राख्यावहै
निरध्राखाव
निरध्राख्यावहि
निर्ध्राखेव
निर्ध्राख्येवहि
निर्ध्राख्यास्व
निर्ध्राखिषीवहि
निरध्राखिष्व
निरध्राखिष्वहि
निरध्राखिष्याव
निरध्राखिष्यावहि
उत्तम  बहुवचनम्
निर्ध्राखामः
निर्ध्राख्यामहे
निर्दध्राखिम
निर्दध्राखिमहे
निर्ध्राखितास्मः
निर्ध्राखितास्महे
निर्ध्राखिष्यामः
निर्ध्राखिष्यामहे
निर्ध्राखाम
निर्ध्राख्यामहै
निरध्राखाम
निरध्राख्यामहि
निर्ध्राखेम
निर्ध्राख्येमहि
निर्ध्राख्यास्म
निर्ध्राखिषीमहि
निरध्राखिष्म
निरध्राखिष्महि
निरध्राखिष्याम
निरध्राखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निर्ध्राखतात् / निर्ध्राखताद् / निर्ध्राखतु
निरध्राखत् / निरध्राखद्
निर्ध्राखेत् / निर्ध्राखेद्
निर्ध्राख्यात् / निर्ध्राख्याद्
निरध्राखीत् / निरध्राखीद्
निरध्राखिष्यत् / निरध्राखिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निर्ध्राखतात् / निर्ध्राखताद् / निर्ध्राख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्