निर् + द्राख् - द्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्द्राखति
निर्द्राख्यते
निर्दद्राख
निर्दद्राखे
निर्द्राखिता
निर्द्राखिता
निर्द्राखिष्यति
निर्द्राखिष्यते
निर्द्राखतात् / निर्द्राखताद् / निर्द्राखतु
निर्द्राख्यताम्
निरद्राखत् / निरद्राखद्
निरद्राख्यत
निर्द्राखेत् / निर्द्राखेद्
निर्द्राख्येत
निर्द्राख्यात् / निर्द्राख्याद्
निर्द्राखिषीष्ट
निरद्राखीत् / निरद्राखीद्
निरद्राखि
निरद्राखिष्यत् / निरद्राखिष्यद्
निरद्राखिष्यत
प्रथम  द्विवचनम्
निर्द्राखतः
निर्द्राख्येते
निर्दद्राखतुः
निर्दद्राखाते
निर्द्राखितारौ
निर्द्राखितारौ
निर्द्राखिष्यतः
निर्द्राखिष्येते
निर्द्राखताम्
निर्द्राख्येताम्
निरद्राखताम्
निरद्राख्येताम्
निर्द्राखेताम्
निर्द्राख्येयाताम्
निर्द्राख्यास्ताम्
निर्द्राखिषीयास्ताम्
निरद्राखिष्टाम्
निरद्राखिषाताम्
निरद्राखिष्यताम्
निरद्राखिष्येताम्
प्रथम  बहुवचनम्
निर्द्राखन्ति
निर्द्राख्यन्ते
निर्दद्राखुः
निर्दद्राखिरे
निर्द्राखितारः
निर्द्राखितारः
निर्द्राखिष्यन्ति
निर्द्राखिष्यन्ते
निर्द्राखन्तु
निर्द्राख्यन्ताम्
निरद्राखन्
निरद्राख्यन्त
निर्द्राखेयुः
निर्द्राख्येरन्
निर्द्राख्यासुः
निर्द्राखिषीरन्
निरद्राखिषुः
निरद्राखिषत
निरद्राखिष्यन्
निरद्राखिष्यन्त
मध्यम  एकवचनम्
निर्द्राखसि
निर्द्राख्यसे
निर्दद्राखिथ
निर्दद्राखिषे
निर्द्राखितासि
निर्द्राखितासे
निर्द्राखिष्यसि
निर्द्राखिष्यसे
निर्द्राखतात् / निर्द्राखताद् / निर्द्राख
निर्द्राख्यस्व
निरद्राखः
निरद्राख्यथाः
निर्द्राखेः
निर्द्राख्येथाः
निर्द्राख्याः
निर्द्राखिषीष्ठाः
निरद्राखीः
निरद्राखिष्ठाः
निरद्राखिष्यः
निरद्राखिष्यथाः
मध्यम  द्विवचनम्
निर्द्राखथः
निर्द्राख्येथे
निर्दद्राखथुः
निर्दद्राखाथे
निर्द्राखितास्थः
निर्द्राखितासाथे
निर्द्राखिष्यथः
निर्द्राखिष्येथे
निर्द्राखतम्
निर्द्राख्येथाम्
निरद्राखतम्
निरद्राख्येथाम्
निर्द्राखेतम्
निर्द्राख्येयाथाम्
निर्द्राख्यास्तम्
निर्द्राखिषीयास्थाम्
निरद्राखिष्टम्
निरद्राखिषाथाम्
निरद्राखिष्यतम्
निरद्राखिष्येथाम्
मध्यम  बहुवचनम्
निर्द्राखथ
निर्द्राख्यध्वे
निर्दद्राख
निर्दद्राखिध्वे
निर्द्राखितास्थ
निर्द्राखिताध्वे
निर्द्राखिष्यथ
निर्द्राखिष्यध्वे
निर्द्राखत
निर्द्राख्यध्वम्
निरद्राखत
निरद्राख्यध्वम्
निर्द्राखेत
निर्द्राख्येध्वम्
निर्द्राख्यास्त
निर्द्राखिषीध्वम्
निरद्राखिष्ट
निरद्राखिढ्वम्
निरद्राखिष्यत
निरद्राखिष्यध्वम्
उत्तम  एकवचनम्
निर्द्राखामि
निर्द्राख्ये
निर्दद्राख
निर्दद्राखे
निर्द्राखितास्मि
निर्द्राखिताहे
निर्द्राखिष्यामि
निर्द्राखिष्ये
निर्द्राखाणि
निर्द्राख्यै
निरद्राखम्
निरद्राख्ये
निर्द्राखेयम्
निर्द्राख्येय
निर्द्राख्यासम्
निर्द्राखिषीय
निरद्राखिषम्
निरद्राखिषि
निरद्राखिष्यम्
निरद्राखिष्ये
उत्तम  द्विवचनम्
निर्द्राखावः
निर्द्राख्यावहे
निर्दद्राखिव
निर्दद्राखिवहे
निर्द्राखितास्वः
निर्द्राखितास्वहे
निर्द्राखिष्यावः
निर्द्राखिष्यावहे
निर्द्राखाव
निर्द्राख्यावहै
निरद्राखाव
निरद्राख्यावहि
निर्द्राखेव
निर्द्राख्येवहि
निर्द्राख्यास्व
निर्द्राखिषीवहि
निरद्राखिष्व
निरद्राखिष्वहि
निरद्राखिष्याव
निरद्राखिष्यावहि
उत्तम  बहुवचनम्
निर्द्राखामः
निर्द्राख्यामहे
निर्दद्राखिम
निर्दद्राखिमहे
निर्द्राखितास्मः
निर्द्राखितास्महे
निर्द्राखिष्यामः
निर्द्राखिष्यामहे
निर्द्राखाम
निर्द्राख्यामहै
निरद्राखाम
निरद्राख्यामहि
निर्द्राखेम
निर्द्राख्येमहि
निर्द्राख्यास्म
निर्द्राखिषीमहि
निरद्राखिष्म
निरद्राखिष्महि
निरद्राखिष्याम
निरद्राखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निर्द्राखतात् / निर्द्राखताद् / निर्द्राखतु
निरद्राखत् / निरद्राखद्
निर्द्राखेत् / निर्द्राखेद्
निर्द्राख्यात् / निर्द्राख्याद्
निरद्राखीत् / निरद्राखीद्
निरद्राखिष्यत् / निरद्राखिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निर्द्राखतात् / निर्द्राखताद् / निर्द्राख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्