निर् + ढौक् - ढौकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्ढौकते
निर्ढौक्यते
निर्डुढौके
निर्डुढौके
निर्ढौकिता
निर्ढौकिता
निर्ढौकिष्यते
निर्ढौकिष्यते
निर्ढौकताम्
निर्ढौक्यताम्
निरढौकत
निरढौक्यत
निर्ढौकेत
निर्ढौक्येत
निर्ढौकिषीष्ट
निर्ढौकिषीष्ट
निरढौकिष्ट
निरढौकि
निरढौकिष्यत
निरढौकिष्यत
प्रथम  द्विवचनम्
निर्ढौकेते
निर्ढौक्येते
निर्डुढौकाते
निर्डुढौकाते
निर्ढौकितारौ
निर्ढौकितारौ
निर्ढौकिष्येते
निर्ढौकिष्येते
निर्ढौकेताम्
निर्ढौक्येताम्
निरढौकेताम्
निरढौक्येताम्
निर्ढौकेयाताम्
निर्ढौक्येयाताम्
निर्ढौकिषीयास्ताम्
निर्ढौकिषीयास्ताम्
निरढौकिषाताम्
निरढौकिषाताम्
निरढौकिष्येताम्
निरढौकिष्येताम्
प्रथम  बहुवचनम्
निर्ढौकन्ते
निर्ढौक्यन्ते
निर्डुढौकिरे
निर्डुढौकिरे
निर्ढौकितारः
निर्ढौकितारः
निर्ढौकिष्यन्ते
निर्ढौकिष्यन्ते
निर्ढौकन्ताम्
निर्ढौक्यन्ताम्
निरढौकन्त
निरढौक्यन्त
निर्ढौकेरन्
निर्ढौक्येरन्
निर्ढौकिषीरन्
निर्ढौकिषीरन्
निरढौकिषत
निरढौकिषत
निरढौकिष्यन्त
निरढौकिष्यन्त
मध्यम  एकवचनम्
निर्ढौकसे
निर्ढौक्यसे
निर्डुढौकिषे
निर्डुढौकिषे
निर्ढौकितासे
निर्ढौकितासे
निर्ढौकिष्यसे
निर्ढौकिष्यसे
निर्ढौकस्व
निर्ढौक्यस्व
निरढौकथाः
निरढौक्यथाः
निर्ढौकेथाः
निर्ढौक्येथाः
निर्ढौकिषीष्ठाः
निर्ढौकिषीष्ठाः
निरढौकिष्ठाः
निरढौकिष्ठाः
निरढौकिष्यथाः
निरढौकिष्यथाः
मध्यम  द्विवचनम्
निर्ढौकेथे
निर्ढौक्येथे
निर्डुढौकाथे
निर्डुढौकाथे
निर्ढौकितासाथे
निर्ढौकितासाथे
निर्ढौकिष्येथे
निर्ढौकिष्येथे
निर्ढौकेथाम्
निर्ढौक्येथाम्
निरढौकेथाम्
निरढौक्येथाम्
निर्ढौकेयाथाम्
निर्ढौक्येयाथाम्
निर्ढौकिषीयास्थाम्
निर्ढौकिषीयास्थाम्
निरढौकिषाथाम्
निरढौकिषाथाम्
निरढौकिष्येथाम्
निरढौकिष्येथाम्
मध्यम  बहुवचनम्
निर्ढौकध्वे
निर्ढौक्यध्वे
निर्डुढौकिध्वे
निर्डुढौकिध्वे
निर्ढौकिताध्वे
निर्ढौकिताध्वे
निर्ढौकिष्यध्वे
निर्ढौकिष्यध्वे
निर्ढौकध्वम्
निर्ढौक्यध्वम्
निरढौकध्वम्
निरढौक्यध्वम्
निर्ढौकेध्वम्
निर्ढौक्येध्वम्
निर्ढौकिषीध्वम्
निर्ढौकिषीध्वम्
निरढौकिढ्वम्
निरढौकिढ्वम्
निरढौकिष्यध्वम्
निरढौकिष्यध्वम्
उत्तम  एकवचनम्
निर्ढौके
निर्ढौक्ये
निर्डुढौके
निर्डुढौके
निर्ढौकिताहे
निर्ढौकिताहे
निर्ढौकिष्ये
निर्ढौकिष्ये
निर्ढौकै
निर्ढौक्यै
निरढौके
निरढौक्ये
निर्ढौकेय
निर्ढौक्येय
निर्ढौकिषीय
निर्ढौकिषीय
निरढौकिषि
निरढौकिषि
निरढौकिष्ये
निरढौकिष्ये
उत्तम  द्विवचनम्
निर्ढौकावहे
निर्ढौक्यावहे
निर्डुढौकिवहे
निर्डुढौकिवहे
निर्ढौकितास्वहे
निर्ढौकितास्वहे
निर्ढौकिष्यावहे
निर्ढौकिष्यावहे
निर्ढौकावहै
निर्ढौक्यावहै
निरढौकावहि
निरढौक्यावहि
निर्ढौकेवहि
निर्ढौक्येवहि
निर्ढौकिषीवहि
निर्ढौकिषीवहि
निरढौकिष्वहि
निरढौकिष्वहि
निरढौकिष्यावहि
निरढौकिष्यावहि
उत्तम  बहुवचनम्
निर्ढौकामहे
निर्ढौक्यामहे
निर्डुढौकिमहे
निर्डुढौकिमहे
निर्ढौकितास्महे
निर्ढौकितास्महे
निर्ढौकिष्यामहे
निर्ढौकिष्यामहे
निर्ढौकामहै
निर्ढौक्यामहै
निरढौकामहि
निरढौक्यामहि
निर्ढौकेमहि
निर्ढौक्येमहि
निर्ढौकिषीमहि
निर्ढौकिषीमहि
निरढौकिष्महि
निरढौकिष्महि
निरढौकिष्यामहि
निरढौकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्