निर् + गुद् - गुदँ - क्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निर्गोदते
निर्गुद्यते
निर्जुगुदे
निर्जुगुदे
निर्गोदिता
निर्गोदिता
निर्गोदिष्यते
निर्गोदिष्यते
निर्गोदताम्
निर्गुद्यताम्
निरगोदत
निरगुद्यत
निर्गोदेत
निर्गुद्येत
निर्गोदिषीष्ट
निर्गोदिषीष्ट
निरगोदिष्ट
निरगोदि
निरगोदिष्यत
निरगोदिष्यत
प्रथम  द्विवचनम्
निर्गोदेते
निर्गुद्येते
निर्जुगुदाते
निर्जुगुदाते
निर्गोदितारौ
निर्गोदितारौ
निर्गोदिष्येते
निर्गोदिष्येते
निर्गोदेताम्
निर्गुद्येताम्
निरगोदेताम्
निरगुद्येताम्
निर्गोदेयाताम्
निर्गुद्येयाताम्
निर्गोदिषीयास्ताम्
निर्गोदिषीयास्ताम्
निरगोदिषाताम्
निरगोदिषाताम्
निरगोदिष्येताम्
निरगोदिष्येताम्
प्रथम  बहुवचनम्
निर्गोदन्ते
निर्गुद्यन्ते
निर्जुगुदिरे
निर्जुगुदिरे
निर्गोदितारः
निर्गोदितारः
निर्गोदिष्यन्ते
निर्गोदिष्यन्ते
निर्गोदन्ताम्
निर्गुद्यन्ताम्
निरगोदन्त
निरगुद्यन्त
निर्गोदेरन्
निर्गुद्येरन्
निर्गोदिषीरन्
निर्गोदिषीरन्
निरगोदिषत
निरगोदिषत
निरगोदिष्यन्त
निरगोदिष्यन्त
मध्यम  एकवचनम्
निर्गोदसे
निर्गुद्यसे
निर्जुगुदिषे
निर्जुगुदिषे
निर्गोदितासे
निर्गोदितासे
निर्गोदिष्यसे
निर्गोदिष्यसे
निर्गोदस्व
निर्गुद्यस्व
निरगोदथाः
निरगुद्यथाः
निर्गोदेथाः
निर्गुद्येथाः
निर्गोदिषीष्ठाः
निर्गोदिषीष्ठाः
निरगोदिष्ठाः
निरगोदिष्ठाः
निरगोदिष्यथाः
निरगोदिष्यथाः
मध्यम  द्विवचनम्
निर्गोदेथे
निर्गुद्येथे
निर्जुगुदाथे
निर्जुगुदाथे
निर्गोदितासाथे
निर्गोदितासाथे
निर्गोदिष्येथे
निर्गोदिष्येथे
निर्गोदेथाम्
निर्गुद्येथाम्
निरगोदेथाम्
निरगुद्येथाम्
निर्गोदेयाथाम्
निर्गुद्येयाथाम्
निर्गोदिषीयास्थाम्
निर्गोदिषीयास्थाम्
निरगोदिषाथाम्
निरगोदिषाथाम्
निरगोदिष्येथाम्
निरगोदिष्येथाम्
मध्यम  बहुवचनम्
निर्गोदध्वे
निर्गुद्यध्वे
निर्जुगुदिध्वे
निर्जुगुदिध्वे
निर्गोदिताध्वे
निर्गोदिताध्वे
निर्गोदिष्यध्वे
निर्गोदिष्यध्वे
निर्गोदध्वम्
निर्गुद्यध्वम्
निरगोदध्वम्
निरगुद्यध्वम्
निर्गोदेध्वम्
निर्गुद्येध्वम्
निर्गोदिषीध्वम्
निर्गोदिषीध्वम्
निरगोदिढ्वम्
निरगोदिढ्वम्
निरगोदिष्यध्वम्
निरगोदिष्यध्वम्
उत्तम  एकवचनम्
निर्गोदे
निर्गुद्ये
निर्जुगुदे
निर्जुगुदे
निर्गोदिताहे
निर्गोदिताहे
निर्गोदिष्ये
निर्गोदिष्ये
निर्गोदै
निर्गुद्यै
निरगोदे
निरगुद्ये
निर्गोदेय
निर्गुद्येय
निर्गोदिषीय
निर्गोदिषीय
निरगोदिषि
निरगोदिषि
निरगोदिष्ये
निरगोदिष्ये
उत्तम  द्विवचनम्
निर्गोदावहे
निर्गुद्यावहे
निर्जुगुदिवहे
निर्जुगुदिवहे
निर्गोदितास्वहे
निर्गोदितास्वहे
निर्गोदिष्यावहे
निर्गोदिष्यावहे
निर्गोदावहै
निर्गुद्यावहै
निरगोदावहि
निरगुद्यावहि
निर्गोदेवहि
निर्गुद्येवहि
निर्गोदिषीवहि
निर्गोदिषीवहि
निरगोदिष्वहि
निरगोदिष्वहि
निरगोदिष्यावहि
निरगोदिष्यावहि
उत्तम  बहुवचनम्
निर्गोदामहे
निर्गुद्यामहे
निर्जुगुदिमहे
निर्जुगुदिमहे
निर्गोदितास्महे
निर्गोदितास्महे
निर्गोदिष्यामहे
निर्गोदिष्यामहे
निर्गोदामहै
निर्गुद्यामहै
निरगोदामहि
निरगुद्यामहि
निर्गोदेमहि
निर्गुद्येमहि
निर्गोदिषीमहि
निर्गोदिषीमहि
निरगोदिष्महि
निरगोदिष्महि
निरगोदिष्यामहि
निरगोदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्